ṣaḍviṃśo+adhyāyaḥ
Ca.1.26.1 athāta
ātreyabhadrakāpyīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca.1.26.2 iti ha smāha bhagavānātreyaḥ //
Ca.1.26.3ab ātreyo bhadrakāpyaśca
śākunteyastathaiva ca /
Ca.1.26.3cd pūrṇākṣaścaiva maudgalyo
hiraṇyākṣaśca kauśikaḥ //
Ca.1.26.4ab yaḥ kumāraśirā nāma
bharadvājaḥ sa cānaghaḥ /
Ca.1.26.4cd śrīmān vāryovidaścaiva
rājā matimatāṃ varaḥ //
Ca.1.26.5ab nimiśca rājā vaideho
baḍiśaśca mahāmatiḥ /
Ca.1.26.5cd kāṅkāyanaśca bāhlīko
bāhlīkabhiṣajāṃ varaḥ //
Ca.1.26.6ab ete śrutavayovṛddhā
jitātmāno maharṣayaḥ /
Ca.1.26.6cd vane caitrarathe ramye
samīyurvijihīrṣavaḥ //
Ca.1.26.7ab teṣāṃ
tatropaviṣṭānāmiyamarthavatī kathā /
Ca.1.26.7cd babhūvārthavidāṃ
samyagrasāhāraviniścaye //
Ca.1.26.8 eka eva rasa ityuvāca
bhadrakāpyaḥ yaṃ pañcānāmindriyārthānāmanyatamaṃ jihvāvaiṣayikaṃ
bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
dvau rasāviti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /
catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca
svādurahitaścāsvādurhitaścāsvādurahitaśceti /
pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ
/ṣaḍrasā iti vāryovido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /
sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ
/
aparisaṃkhyeyā rasā iti kāṅkāyano bāhlīkabhiṣak
āśrayaguṇakarmasaṃsvādaviśeṣāṇāmaparisaṃkhyeyatvāt //
Ca.1.26.9 ṣaḍeva rasā ityuvāca
bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayormiśrībhāvāt
sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau
pañcamahābhūtavikārāstvāśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu
dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau
rasaḥ dravyaṃ tadanekarasasamutpannamanekarasaṃ
kaṭukalavaṇabhūyiṣṭhamanekendriyārthasamanvitaṃ karaṇābhinirvṛttam;
&avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase+anurasasamanvite
vā dravye aparisaṃkhyeyatvaṃ punasteṣāmāśrayādīnāṃ bhāvānāṃ
viśeṣāparisaṃkhyeyeatvānna yuktam ekaiko+api hyeṣāmāśrayādīnāṃ bhāvānāṃ
veśeṣānāśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmādanyatvamupapadyate
parasparasaṃsṛṣṭabhūyiṣṭhatvānna
caiṣāmabhinirvṛtterguṇaprakṛtīnāmaparisaṃkhyeyatvaṃ bhavati tasmānna
saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
taccaiva kāraṇamapekṣamāṇāḥ ṣaṣṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ
lakṣaṇapṛthaktvamupadekṣyāmaḥ //
Ca.1.26.10 agre tu
tāvaddravyabhedamabhipretya kiṃcidabhidhāsyāmaḥ /
sarvā dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ
śabdādayo gurvādayaśca dravyāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca.1.26.11 tatra dravyāṇi
gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni
tānyupacayasaṅghātagauravasthairyakarāṇi
dravasnighdaśītamandamṛdupicchilarasaguṇabahulānyāpyāni
tānyupakledasgnehabandhaviṣyandamārdaprahlādakarāṇi
uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulānyāgneyāni tāni
dāhapākaprabhāprakāśavarṇakarāṇi
laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni
raukṣyaglānivicāravaiśadyalāghavakarāṇi
mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulānyākāśātmakāni tāni
mārdavasauṣiryalāghavakarāṇi //
Ca.1.26.12 anenopadeśena nānauṣadhibhūtaṃ
jagati kiṃciddravyamupalabhyate tāṃ tāṃ yuktimarthaṃ ca taṃ tamabhipretya //
Ca.1.26.13 na tu kevalaṃ guṇaprabhāvādeva
dravyāṇi kārmukāṇi bhavanti dravyāṇi hi
dravyaprabhāvādguṇaprabhāvāddravyaguṇaprabhāvācca tasmiṃstasmin kāle
tattadadhikaraṇamāsādya ṭaṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat
kurvanti tat karma yena kuvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā
kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca.1.26.14 bhedaścaiṣāṃ
triṣaṣṭividhavikalpo dravyadeśakālaprabhāvādbhavati tamupadekṣyāmaḥ //
Ca.1.26.15ab svāduramlādibhiryogaṃ
śeṣairamlādayaḥ pṛthak /
Ca.1.26.15cd yānti pañcadaśaitāni
dravyāṇi dvirasāni tu //
Ca.1.26.16ab pṛthagamlādiyuktasya
yogaḥ śeṣaiḥ pṛthagbhavet /
Ca.1.26.16cd madhurasya
tathā+amlasya lavaṇasya kaṭostathā //
Ca.1.26.17ab trirasāni yathāsṃkhyaṃ
dravyāṇyuktāni viṃśatiḥ /
Ca.1.26.17cd vakṣyante tu catuṣkeṇa
dravyāṇi daśa pañca ca //
Ca.1.26.18ab svādvamlau sahitau
yogaṃ lavaṇādyaiḥ pṛthaggattau /
Ca.1.26.18cd yogaṃ śeṣaiḥ
pṛthagyātaścatuṣkarasaṃkhyayā //
Ca.1.26.19ab sahitau svādulavaṇau
tadvat kaṭvādibhiḥ pṛthak /
Ca.1.26.19cd yuktau śeṣaiḥ
pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca.1.26.20ab kaṭvādyairamlalavaṇau
saṃyuktau sahitau pṛthak /
Ca.1.26.20cd yātaḥ śeṣaiḥ
pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca.1.26.21ab yujyate tu kaṣāyeṇa
satiktau lavaṇoṣaṇau /
Ca.1.26.21cd ṣaṭ tu
pañcarasānyāhurekaikasyāpavarjanāt //
Ca.1.26.22ab ṣaṭ caivaikarasāni
syurekaṃ ṣaḍrasameva tu /
Ca.1.26.22cd iti triṣaṣṭirdravyāṇāṃ
nirdiṣṭā rasasaṃkhyayā //
Ca.1.26.23ab triṣaṣṭiḥ
syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca.1.26.23cd rasāstaratamābhyāṃ tāṃ
saṃkhyāmatipatanti hi //
Ca.1.26.24ab saṃyogāḥ saptapañcāśat
kalpanā tu triṣaṣṭidhā /
Ca.1.26.24cd rasānāṃ tatra yogyatvāt
kalpitā rasacintakaiḥ //
Ca.1.26.25ab kvacideko rasaḥ kalpyaḥ
saṃyuktāśca rasāḥ kvacit /
Ca.1.26.25cd doṣaiṣadhādīn saṃcintya
bhiṣajā siddhimicchatā //
Ca.1.26.26ab dravyāṇi dvirasādīni
saṃyuktāṃśca rasān budhāḥ /
Ca.1.26.26cd rasānekaikaśo vā+api
kalpayanti gadān prati //
Ca.1.26.27ab yaḥ syādrasavikalpajñaḥ
syācca doṣavikalpavit /
Ca.1.26.27cd na sa muhyedvikārāṇāṃ
hetuliṅgopaśāntiṣu //
Ca.1.26.28ab vyaktaḥ śuṣkasya cādau
ca raso dravyasya lakṣyate /
Ca.1.26.28cd viparyayeṇānuraso rso
nāsti hi saptamaḥ //
Ca.1.26.29ab parāparatve yuktiśca
saṃkhyā saṃyoga eva ca /
Ca.1.26.29cd vibhāgaśca pṛthaktvaṃ
ca parimāṇamathāpi ca //
Ca.1.26.30ab saṃskāro+abhyāsa ityete
guṇā jñeyāḥ parādayaḥ /
Ca.1.26.30cd siddhyupāyāścikitsāyā
lakṣaṇaistān pracakṣmahe //
Ca.1.26.31ab
deśakālavayomānapākavīryarasādiṣu /
Ca.1.26.31cd parāparatve yuktiśca
yojanā yā tu yujyate //
Ca.1.26.32ab saṃkhyā syādgaṇitaṃ
yogaḥ saha saṃyoga ucyate /
Ca.1.26.32cd dravyāṇāṃ
dvandvasarvaikakarmajo+anitya eva ca //
Ca.1.26.33ab vibhāgastu vibhaktiḥ
syādviyogo bhāgaśo grahaḥ /
Ca.1.26.33cd pṛthaktvaṃ syādasaṃyogo
vailakṣaṇyamanekatā //
Ca.1.26.34ab parimāṇaṃ punarmānaṃ
saṃskāraḥ karaṇaṃ matam /
Ca.1.26.34cd bhāvābhyasanamabhyāsaḥ
śīlanaṃ satatakriyā //
Ca.1.26.35ab iti svalakṣaṇairuktā
guṇāḥ sarve parādayaḥ /
Ca.1.26.35cd cikitsā yairaviditairna
yathāvat pravartate //
Ca.1.26.36ab guṇā guṇāśrayā
noktāstasmādrasaguṇān bhiṣak /
Ca.1.26.36cd vidyāddravyaguṇān
karturabhiprāyāḥ pṛthagvidhāḥ //
Ca.1.26.37ab ataśca prakṛtaṃ buddhvā
deśakālāntarāṇi ca /
Ca.1.26.37cd
tantrakarturabiprāyānupāyāṃścārthamādiśet //
Ca.1.26.38ab ṣaḍvibhaktīḥ
pravakṣyāmi rasānāmata uttaram /
Ca.1.26.38cd ṣaṭ pañcabhūtaprabhavāḥ
saṃkhyātāśca yathā rasāḥ //
Ca.1.26.39 saumyāḥ
khalvāpo+antarikṣaprabhavāḥ prakṛtiśītā laghvyāścāvyaktarasāśca
tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahābhūtaguṇasamanvitā
jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīrabhiprīṇayanti tāsu mūrtiṣu
ṣādabhimūrcchanti rasāḥ //
Ca.1.26.40 teṣāṃ ṣaṇṇāṃ rasānāṃ
somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ
salilāgnibhūyiṣṭhatvāllavaṇaḥ vāyvagunibhūyiṣṭhatvāt kaṭukaḥ
vāyvākāśātiriktatvāttiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
evameṣāṃ rasānāṃ ṣaṭtvamupapannaṃ nyūnātirekaviśeṣānmahābhūyānāṃ bhūyānāmiva
sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno
mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca.1.26.41 tatrāgnimārutātmakā rasāḥ
prāyeṇordhvabhājaḥ lāghavādutplavanatvācca vāyorūrdhvajvalanatvācca vahneḥ
salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā
gurutvānnimnagatvāccodakasya vyāmiśrātmakāḥ punarubhayatobhājaḥ //
Ca.1.26.42 teṣāṃ ṣaṇṇā rasānāmekaikasya
yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ //
Ca.1.26.43.1 tatra madhuro rasaḥ
śarīrasātmyādrasarudhiramāṃsamedosthimajjaujaḥśukrābhivardhana āyuṣyaḥ
ṣaḍindriyaprasādano balavarṇakaraḥ
pittaviṣamārutaghnastṛṣṇādāhapraśamanastvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano
jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasandhānakaro
ghrāṇamukhakaṇṭauṣṭhajihvāprahlādano dāhamūrcchāpraśamanaḥ
ṣaṭpadapipīlikānāmiṣṭatamaḥ snigdhaḥ śīto guruśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamānaḥ sthaulyaṃ
mārdavamālasyamatisvapnaṃ
gauravamanannābhilāṣamagnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ
śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇdamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandānityevaṃprabhṛtīn
kaphajān vikārānupajanayati ;
Ca.1.26.43.2 amlo raso bhaktaṃ rocayati
bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati
indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati
āsyamāsrāvayati bhukamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ
snigdhaśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamāno dantān harṣayati tarṣayati
saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati
raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ
śvayathumāpādayati api ca
kṣatābhihatadaṣṭadagdhabagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni
pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca ;
Ca.1.26.43.3 lavaṇo rasaḥ pācanaḥ
kledano dīpanaścyāvanaśchedano bhedanastīkṣṇaḥ saro
dikāsyadhaḥsraṃsyavakāśakaro vātaharaḥ stambhabandhasaṅghātavidhamanaḥ
sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān
viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī
nātyarthaṃ guruḥ snigdha uṣṇaśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati
tarṣayati mūrcchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni
viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti
indriyāṇyuparūṇaddhi valipalitakhālityamāpādayati api ca
lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīnvikārānupajanayati
;
Ca.1.26.43.4 kaṭuko raso vaktraṃ
śodhayati agniṃ dīpayati bhūktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati
sphuṭīkarotīndriyāṇi
alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalānupahanti
rocayatyaśanaṃ paṇḍūrvināśayati vraṇānavasādayati krimīn hinasti māṃsaṃ
vilikhati śoṇitasaṅghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti
śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamāno vipākaprabhāvāt pūṃstvamupahanti
rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrcchayati
namayati tamayati bhramayati kaṇṭhaṃ paricahati śarīratāpamupajanayati balaṃ
kṣiṇoti tṛṣṇāṃ janayati api ca
vāyvagniguṇabāhulyādbhramadavathukampatodabhedaiścaraṇabhujapārśvapṛṣṭhaprabhṛtiṣu
mārutajān vikārānupajanayati ;
Ca.1.26.43.5 tikto rasaḥ
svayamarociṣṇurapyarocakaghno viṣaghnaḥ krimighno
mūrcchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanastvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno
dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ
kledamedovasāmajjalasīkāpūyasvedamṛtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto
laghuśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamāno raukṣyātkharaviṣadasvabhāvācca
rasarudhiramāṃsamedosthimajjaśukrāṇyucchoṣayati srotasāṃ
kharatvamupapādayati balamādatte karśayati glapayati mohayati bhramayati
vadanamupaśoṣayati aparāṃśca vātavikārānupajanayati ;
Ca.1.26.43.6 kaṣāyo rasaḥ saṃśamanaḥ
saṃgrāhī sandhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ
śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto+alaghuśca /
sa evaṃguṇo+apyeka evātyarthamupayujyamāna āsyaṃ śoṣayati hṛdyaṃ pīḍayti
udaramādhmāpayati vācaṃ nigṛhṇāti srotāṃsyavabadhnāti śyāvatvamāpādayati
puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti
karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt
pakṣavadhagrahāpatānakārditaprabhṛtīṃśca vātavikārānupajanayati //
Ca.1.26.44 ityevamete ṣaḍrasāḥ
pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya
bhavantyadhyātmalokasya apakārakarāḥ punarato+anyathā bhavantyupayujyamānāḥ
tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca.1.26.45 bhavanti cātra
Ca.1.26.45ab śītaṃ vīryeṇa
yaddravyaṃ madhuraṃ rasapākayoḥ /
Ca.1.26.45cd tayoramlaṃ yaduṣṇaṃ ca
yaddravyaṃ kaṭukaṃ tayoḥ //
Ca.1.26.46ab teṣāṃ rasopadeśena
nirdeśyo guṇasaṃgrahaḥ /
Ca.1.26.46cd vīryato+aviparītānāṃ
pākataścopadekṣyate //
Ca.1.26.47ab yathā payo yathā
sarpiryathā vā cavyacitrakau /
Ca.1.26.47cd evamādīni cānyāni
nirdiśedrasato bhiṣak //
Ca.1.26.48ab madhuram kiṃciduṣṇaṃ
syāt kaṣāyaṃ tiktameva ca /
Ca.1.26.48cd yathā mahatpañcamūlaṃ
yathā+abjānūpamāmiṣam //
Ca.1.26.49ab lavaṇaṃ saindhavaṃ
noṣṇamamlamāmalakaṃ tathā /
Ca.1.26.49cd arkāguruguḍūcīnāṃ
tiktānāmuṣṇamucyate //
Ca.1.26.50ab kiṃcidamlaṃ hi saṃgrāhi
kiṃcidamlaṃ bhinatti ca /
Ca.1.26.50cd yathā kapitthaṃ
saṃgrāhi bhedi cāmalakaṃ tathā //
Ca.1.26.51ab pippalī nāgaraṃ vṛṣyaṃ
kaṭu cāvṛṣyamucyate /
Ca.1.26.51cd kaṣāyaḥ stambhanaḥ
śītaḥ so+abhayāyāmato+anyathā //
Ca.1.26.52ab tasmādrasopadeśena na
sarvaṃ dravyāmādiśet /
Ca.1.26.52cd dṛṣtaṃ
tulyarase+apyevaṃ dravye dravye guṇāntaram //
Ca.1.26.53ab raukṣyāt kaṣāyo
rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca.1.26.53cd
tikto+avarastathoṣṇānāmuṣṇatvāllavaṇaḥ paraḥ //
Ca.1.26.54ab madhyo+amlaḥ
kaṭukaścāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca.1.26.54cd madhyo+amlo
lavaṇaścāntyo rasaḥ snehānnirūcyate //
Ca.1.26.55ab madhyotkṛṣṭāvarāḥ
śaityāt kaṣāyasvādutiktakāḥ /
Ca.1.26.55cd svadurgurutvādadhikaḥ
kaṣāyāllavaṇo+avaraḥ //
Ca.1.26.56ab amlāt kaṭustatastikto
laghutvāduttamottamaḥ /
Ca.1.26.56cd
kecillaghūnāmavaramicchanti lavaṇaṃ rasam //
Ca.1.26.57ab gaurave lāghave caiva
so+avarastyūbhayorapi /
Ca.1.26.57cd paraṃ cāto vipākānāṃ
lakṣaṇaṃ saṃpravakṣyate //
Ca.1.26.58ab kaṭutiktakaṣāyāṇaṃ
vipākaḥ prāyaśaḥ kaṭuḥ /
Ca.1.26.58cd amlo+amlaṃ pacyate
svādurmadhuram lavaṇastathā //
Ca.1.26.59ab madhuro lavaṇāmlau ca
snigdhabhāvāttrayo rasāḥ /
Ca.1.26.59cd vātamūtrapurīṣāṇāṃ
prāyo mokṣe sukhā matāḥ //
Ca.1.26.60ab kaṭutiktakaṣāyāstu
rūkṣabhāvāttrayo rasāḥ /
Ca.1.26.60cd duḥkhāya mokṣe dṛśyante
vātaviṇmūtraretasām //
Ca.1.26.61ab śukrahā baddhaviṇmūtro
vipāko vātalaḥ kaṭuḥ /
Ca.1.26.61cd madhuraḥ sṛṣṭaviṇmūtro
vipākaḥ kaphaśukralaḥ //
Ca.1.26.62ab pittakṛt sṛṣṭaviṇmūtraḥ
pāko+amlaḥ śukranāśanaḥ /
Ca.1.26.62cd teṣāṃ guruḥ
syānmadhuraḥ kaṭukāmlāvato+anyathā //
Ca.1.26.63ab
vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca.1.26.63cd dravyāṇāṃ
guṇavaiśeṣyāttatra tatropalakṣayet //
Ca.1.26.64ab
mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca.1.26.64cd vīryamaṣṭavidhaṃ kecit
keciddvividhamāsthitāḥ //
Ca.1.26.65ab śītoṣṇamiti vīryaṃ tu
kriyate yena yā kriyā /
Ca.1.26.65cd nāvīryaṃ kurute kiṃcit
sarvā vīryakṛtā kriyā //
Ca.1.26.66ab raso nipāte dravyāṇāṃ
vipākaḥ karmaniṣṭhayā /
Ca.1.26.66cd vīryaṃ
yāvadadhīvāsānnipātāccopalabhyate //
Ca.1.26.67ab rasavīryavipākānāṃ
sāmānyaṃ yatra lakṣyate /
Ca.1.26.67cd viśeṣaḥ karmaṇāṃ caiva
prabhāvastasya sa smṛtaḥ //
Ca.1.26.68ab kaṭukaḥ kaṭukaḥ pāke
vīryoṣṇaścitrako mataḥ /
Ca.1.26.68cd tadvaddantī prabhāvāttu
virecayati mānavam //
Ca.1.26.69ab viṣaṃ viṣaghnamuktaṃ
yat prabhāvastatra kāraṇam /
Ca.1.26.69cd ūrdhvānulomikaṃ yacca
tat prabhāvaprabhāvitam //
Ca.1.26.70ab maṇīnāṃ dhāraṇīyānāṃ
karma yadvividhātmakam /
Ca.1.26.70cd tat prabhāvākṛtaṃ teṣāṃ
prabhāvo+acintya ucyate //
Ca.1.26.71ab samyagvipākavīryāṇi
prabhāvaścāpyudāhṛtaḥ /
Ca.1.26.71cd kiṃcidrasena kurute
karma vīryeṇa cāparam //
Ca.1.26.72ab dravyaṃ guṇena pākena
prabhāveṇa ca kiṃcana /
Ca.1.26.72cd rasaṃ vipākastau vīryaṃ
prabhāvastānapohati //
Ca.1.26.73ab balasāmye rasādīnāmiti
naisargikaṃ balam /
Ca.1.26.73cd ṣaṇṇāṃ rasānāṃ
vijñānamupadekṣyāmyataḥ param //
Ca.1.26.74ab
snehanaprīṇanāhlādamārdavairupalabhyate /
Ca.1.26.74cd mukhastho
madhuraścāsyaṃ vyāpnuva&llimpatīva ca //
Ca.1.26.75ab dantaharṣānmukhāsrāvāt
svedanānmukhabodhanāt /
Ca.1.26.75cd vidāhāccāsyakaṇṭhasya
prāśyaivāmlaṃ rasaṃ vadet //
Ca.1.26.76ab pralīyan
kledaviṣyandamārdavaṃ kurute mukhe /
Ca.1.26.76cd yaḥ śīghraṃ lavaṇo
jñeyaḥ sa vidāhānmukhasya ca //
Ca.1.26.77ab saṃvejayedyo rasānāṃ
nipāte tudatīva ca /
Ca.1.26.77cd vidahanmukhanāsākṣi
saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca.1.26.78ab pratihanti nipāte yo
rasanaṃ svadate na ca /
Ca.1.26.78cd sa tikto
mukhavaiśadyaśoṣaprahlādakārakaḥ //
Ca.1.26.79ab
vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ /
Ca.1.26.79cd badhnātīva ca yaḥ
kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi //
Ca.1.26.80 evamuktavantaṃ
bhagavantamātreyamagniveśa uvāca bhagavan
śrutametadavitathamarthasaṃpadyuktaṃ bhagavato
yathāvaddravyaguṇakarmādhikāre vacaḥ paraṃ tvāhāravikārāṇāṃ vairodhikānāṃ
lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca.1.26.81 tamuvāca bhagavānātreyaḥ
dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante
parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārādaparāṇi
deśakālamātrādibhiścāparāṇi tathā svabhāvādaparāṇi //
Ca.1.26.82 tatra yānyāhāramadhikṛtya
bhūyiṣṭhamupayujyante teṣāmekadeśaṃ vairodhikamadhikṛtyopadekṣyāmaḥ na
matsyān payasā sahābhyavaharet ubhayaṃ hyetanmadhuraṃ madhuravipākaṃ
mahābhiṣyandi śītoṣṇatvādviruddhavīryā viruddhavīryatvācchoṇitapradūṣaṇāya
mahābhiṣyanditvānmārgoparodhāya ca //
Ca.1.26.83 tanniśamyātreyavacanamanu
bhadrakāpyo+agniveśamuvāca sarvāneva matsyān payasā
sahābhyavaharedanyatraikasmāccilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato
lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā
sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca
vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca.1.26.84 neti bhagavānātreyaḥ sarvāneva
matsyānn apayasā sahābhyavaharedviśeṣatastu cilicimaṃ sa hi
mahābhiṣyanditvāt sthūlalakṣaṇatarānetān vyādhīnupajanayatyāmaviṣamudīrayati
ca /
grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakaṣisairvirūḍhadhānyairvā
naikadhyamadyāt tanmūlaṃ hi
bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyamathavā maraṇamāpnoti /
na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭānmadhupayobhyāṃ
sahābhyavaharet tanmūlaṃ hi
&śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnāmanyatamaṃ
prāpnotyathavā maraṇamiti /
na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ
kuṣṭhābādhabhayāt /
na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi
maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt
/tathā+āmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi
cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣyāvāḥ payasā saha viruddhāḥ /
padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ
cātikopayati /
hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati /
pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati /
upodikā tilakalkasiddhā heturatīsārasya /
balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo
vyāpādayati /
mayūramāṃsameraṇḍasīsakāvasaktameraṇdāgnipluṣṭameraṇḍatailayuktaṃ sadyo
vyāpādayati /
hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati
tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /
madhu coṣṇamuṣṇārtasya ca madhu maraṇāya /
madhusarpiṣī samadhṛte madhu vāri cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ
madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā
kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
ityetadyathāpraśnamabhinirdiṣtāṃ bhavatīti //
Ca.1.26.85 bhavanti cātra
Ca.1.26.85ab yat kiñciddoṣamāsrāvya
na nirharati kāyataḥ /
Ca.1.26.85cd āhārajātaṃ tat
sarvamahitāyopapadyate //
Ca.1.26.86ab yaccāpi
deśakālāgnimātrāsātmyānilādibhiḥ /
Ca.1.26.86cd saṃskārato vīryataśca
koṣṭhāvasthākramairapi //
Ca.1.26.87ab parihāropacārābhyāṃ
pākāt saṃyogato+api ca /
Ca.1.26.87cd viruddhaṃ tacca na
hitaṃ hṛtsaṃpadvidhibhiśca yat //
Ca.1.26.88ab viruddhaṃ
deśatastāvadrūkṣatīkṣaṇādi dhanvani /
Ca.1.26.88cd ānūpe snigdhaśītādi
bheṣajaṃ yanniṣevyate //
Ca.1.26.89ab kālato+api viruddhaṃ
yacchītarūkṣādisevanam /
Ca.1.26.89cd śīte kāle tathoṣṇe ca
kaṭukoṣṇādisevanam //
Ca.1.26.90ab viruddhamanale
tadvadannapānaṃ caturvidhe /
Ca.1.26.90cd madhusarpiḥ samadhṛtaṃ
mātrayā tadvirudhyate //
Ca.1.26.91ab kaṭukoṣṇādisātmyasya
svāduśītādisevanam /
Ca.1.26.91cd yattat sātmyaviruddhaṃ
tu viruddhaṃ tvanilādibhiḥ //
Ca.1.26.92ab yā
samānaguṇābhyāsaviruddhānnauṣadhikriyā /
Ca.1.26.92cd saṃskārato viruddhaṃ
tadyadbhojyaṃ viṣavadbhavet //
Ca.1.26.93ab eraṇḍasīsakāsaktaṃ
śikhimāṃsaṃ yathaiva hi /
Ca.1.26.93cd viruddhaṃ vīryato
jñeyaṃ vīryataḥ śītalātmakam //
Ca.1.26.94ab tat saṃyojyoṣṇavīryeṇa
dravyeṇa saha sevyate /
Ca.1.26.94cd krūrakoṣṭhasya
cātyalpaṃ mandavīryamabhedanam //
Ca.1.26.95ab mṛdukoṣṭhasya guru ca
bhedanīyaṃ tathā bahu /
Ca.1.26.95cd etat koṣṭhaviruddhaṃ tu
viruddhaṃ syādavasthayā //
Ca.1.26.96ab
śramavyavāyavyāyāmasaktasyānilakopanam /
Ca.1.26.96cd nidrālasasyālasasya
bhojanaṃ śleṣmakopanam //
Ca.1.26.97ab yaccānutsṛjya viṇmūtraṃ
bhuṅkte yaścābubhukṣitaḥ /
Ca.1.26.97cd tacca kramaviruddhaṃ
syādyaccātikṣudvaśānugaḥ //
Ca.1.26.98ab parihāraviruddhaṃ tu
varāhādīnniṣevya yat /
Ca.1.26.98cd sevetoṣṇaṃ ghṛtādīṃśca
pītvā śītaṃ niṣevate //
Ca.1.26.99ab viruddhaṃ pākataścāpi
duṣṭadurdārusādhitam /
Ca.1.26.99cd
apakvataṇḍulātyarthapakvadagdhā ca yadbhavet /
Ca.1.26.99ef saṃyogato viruddhaṃ
tadyathā+amlaṃ payasā saha //
Ca.1.26.100ab amanorucitaṃ yacca
hṛdviruddhaṃ taducyate /
Ca.1.26.100cd saṃpadviruddhaṃ
tadvidyādasaṃjātarasaṃ tu yat //
Ca.1.26.101ab atikrāntarasaṃ vā+api
vipannarasameva vā /
Ca.1.26.101cd jñeyaṃ vidhiviruddhaṃ
tu bhujyate nibhṛte na yat /
Ca.1.26.101ef tadevaṃvidhamannaṃ
syādviruddhamupayojitam //
Ca.1.26.102ab
ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagandarāṇām /
Ca.1.26.102cd
mūrcchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca.1.26.103ab
kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Ca.1.26.103cd santānadoṣasya
tathaiva mṛtyorviruddhamannaṃ pravadanti hetum //
Ca.1.26.104 eṣāṃ khalvapareṣāṃ ca
vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ
saṃśamanārthamupayogaḥ tathāvidhaiśca dravyaiḥ pūrvamabhisaṃskāraḥ
śarīrasyeti //
Ca.1.26.105 bhavataścātra
Ca.1.26.105ab viruddhāśanajān rogān
pratihanti vivecanam /
Ca.1.26.105cd vamanaṃ śamanaṃ caiva
pūrvaṃ vā hitasevanam //
Ca.1.26.106ab sātmyato+alpatayā
vā+api dīptāgnestaruṇasya ca /
Ca.1.26.106cd snigdhavyāyāmabalināṃ
viruddhaṃ vitathaṃ bhavet //
Ca.1.26.107 tatra ślokāḥ
Ca.1.26.107ab matirāsīnmaharṣīṇāṃ
yā yā rasaviniścaye /
Ca.1.26.107cd dravyāṇi
guṇakramabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca.1.26.108ab kāraṇaṃ rasasaṃkhyāyā
rasānurasalakṣaṇam /
Ca.1.26.108cd parādīnāṃ guṇānāṃ ca
lakṣaṇāni pṛthakpṛthak //
Ca.1.26.109ab pañcātmakānāṃ ṣaṭtvaṃ
ca rasānāṃ yena hetunā /
Ca.1.26.109cd ūrdhvānulomabhājaśca
yadguṇātiśayādrasāḥ //
Ca.1.26.110ab ṣaṇṇāṃ rasānāṃ ṣaṭtve
ca savibhaktā vibhaktayaḥ /
Ca.1.26.110cd uddeśaścāpavādaśca
dravyāṇāṃ guṇakarmaṇi //
Ca.1.26.111ab pravarāvaramadhyatvaṃ
rasānām gaurvādiṣu /
Ca.1.26.111cd pākaprabhāvayorliṅgaṃ
vīryasaṃkhyāviniścayaḥ //
Ca.1.26.112ab ṣaṇṇāmāsvādyamānānāṃ
rasānāṃ yat svalakṣaṇam /
Ca.1.26.112cd yadyadvirudhyate
yasmādyena yatkāri caiva yat //
Ca.1.26.113ab vairodhikanimittānāṃ
vyāhīnāmauṣadhaṃ ca yat /
Ca.1.26.113cd ātreyabhadrakāpyīye
tat sarvamavadanmuniḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne
ātreyabhadrakāpyīyo nāma ṣaḍviṃśo+adhyāyaḥ //