177

यदा तु धूमे तदुत्पत्तिरेव व्याप्तिसाधनी, भेदाभावात्, न तु पार्थिवे
लोहलेख्यत्वेन, नापि तादात्म्यम्, स एव लोहलेख्यत्वमेवात्मा अस्येत्यसिद्धेः ।
विपर्ययबाधकस्यानुमानस्य दर्शयितुमशक्यत्वात्, कृतकत्ववत् । प्रत्यक्षस्य च
जातिविशेषाधिकारेणैव प्रवृत्तेः, यावतीषु पार्थिवजातिषु लोहलेख्यत्वमुपलब्धम्, तत्रैव
व्याप्तिसिद्धिर्नान्यत्र । तदा धूमकृतकत्वादिर्हेतुः, पार्थिवतत्पुत्रत्वादिस्तु सन्दिग्धविपक्ष
व्यावृत्तिको हेत्वाभासः । एवं तच्छाखाप्रभवत्वादि, प्रथमप्रसवोद्रिक्तवातातपस्पर्शाद्य
पेक्षया पाकस्य