178
भवविकल्पयोश्च साधारणमिति प्रत्यक्षविषयीकृते हेतुफलभावे मानसव्यवहारस्वभावोऽपि
विकल्पः स्मृतिरेव, न प्रमाणम् । उचिता चैकदेशद्वारेणापि समुदायस्पर्शादशेषसजातीय
ग्रहणव्यवस्थाध्यक्षस्य, न विकल्पस्य प्रकृत्या बहिरर्थस्य । तस्मात् प्रत्यक्षानुपलम्भसंभवैव
हेतुफलभावस्वभावव्याप्तिसिद्धिरिति स्थितम् ॥

॥ व्याप्तिचर्चा नाम प्रकरणं समाप्तम् ॥
॥ कृतिरियं महापण्डितज्ञानश्रीमित्रपादानाम् ॥