180
पक्षः स्वकीयं गुणमात्रमर्पयन् दूषणस्पर्शरहितो भविष्यति । न चैनं दूषणमुपनेष्यत
इति किमात्मप्रमाणानभिज्ञेन द्वैतपरिग्रहः कृतः ? चैतन्यशून्यत्वाच्च भावानां नाभि
प्रायानुविधानम् ।

अतएव न द्वितीयोऽपि विकल्पः । अस्तु वैषम्येऽनुनयादिः स पुनरात्मोपकाराप
कारिणि स्यात्, न वै वाचकवाच्यतया किञ्चिदेषामपकृतं प्रतिभासभेदेन वोपकृतं वा
तदितरेण । भवदनुरोधात् तु गुणदोषशब्दप्रयोगः । ततस्तदनुवृत्तिविधुरस्य तथात्वेऽपि
न किञ्चित् । अननुवृत्तौ वा चैतन्यमुक्तमेव ।

स्यादेतत् । शब्दोदयकारणकरणकलापव्यापारवदभिप्रायानुवृत्तिः स्वभावादेवेति ।
तथापि