343

एतेन तदपि निरस्तं यदभ्यस्तैकशास्त्रस्यान्यत्राशक्तिरुभया वा बहु बहुधाप्रति
रूपते परमपुरुषार्था पदादिभिः2534 । न ह्यत्र विमतिः । इदं पुनरस्ति, प्रथमशास्त्राभ्यासे
प्रयासो यावान् न तावान् विजातीयाभिधेयेऽप्यन्यत्र । एवं पाटवप्रकर्षपरम्परायाम्
अश्रुतेऽपि कस्यचित् तथा प्रकर्षो यथा नान्यस्य श्रुतेऽपि । ततो जन्मान्तरस्मृतिसंभवे
भूयोऽभ्यासादनभ्यस्तेष्वपि वस्तुरूपेषूहापोहसंभवान्न निःक्लेशावस्थः परार्थसमर्थतया
तावतैव स्थास्यति । यद् वा सर्वसंकल्पसंभवाद् भावनाभियुक्ता व्यक्तीकरिष्यन्ति
सर्व स्वेच्छातो योगिनः । अत एव सर्वावगतिपक्षे भावनानर्थक्योद्भावनमप्यनर्थकम्,
निष्पन्नावश्यकार्य

  1. वाक्येऽत्र पाठाशुद्धिः ।