132b स्वप्नेऽपि पुत्रादिः कल्पितोऽसन्न धीतनुः ।
मन्त्राधिपत्याल्लोष्टादौ पीतभासो न बाधनम् ॥ ४ ॥
रुक्मादि कल्पितं बाध्यं लोष्टादेस्तु न भासनम् ।
न चावसायस्तेनास्य न विधिर्न च बाधनम् ॥ ५ ॥
अन्यथाख्यातिरस्येति दुष्टं तत्ख्यात्यसंभवात् ।
असत्ख्यातिस्तु विख्याता कल्पिता सदपेक्षया ॥ ६ ॥
लोष्टमेवान्यथाख्यातीत्यभिप्रायान्न सापि किम् ।
व्यवहारेण निर्बन्धः तत्त्वतस्तु न तद्द्वयम् ॥ ७ ॥
अन्यथैवावभासन्ते तद्रूपरहिता अपि ।
इत्युक्तेर्भाविकस्त्वत्र बोद्धव्योऽर्थो यथोदितः ॥ ८ ॥
तथैवादर्शनात् तेषामनुपप्लुतचक्षुषा ।
कल्पितत्वमनेनोक्तमाभासे कनकादिनः ॥ ९ ॥
न बाधः कस्यचित् तत्त्वे संवृत्तौ कल्पितस्य तु ।
प्रकाशिनोऽपि बाधश्चेद् बाधेऽप्याश्वासनं कुतः ॥ १० ॥
अनुमाबाधिकाशा च न वस्तुविषयेति चेत् ।
अवश्यमस्ति वस्त्वात्मनिष्ठासौ नान्यथा प्रमा ॥ ११ ॥