578
अनुत्पन्नत्वमेवास्तु हेतुर्न प्राच्यदूषणात् ।
हानेऽपि हेतुफलयोः स्फुरद्रूपं क्व गच्छतु ॥ २३५ ॥
तस्माद्धर्मः कल्पितैरेव रूपैः
शून्यः सर्वो भासभाग्नैव कश्चित् ।
चित्राद्वैतं चित्रचक्रं तदेतद्
भाव्यं भाव्यैरप्रपञ्चं शिवाय ॥ २३६ ॥
साक्षात्कारो न कामं भवति भवभृतां यावदस्या दशाया
हेयोपादेयसाध्यप्रभवपरिचयस्तावदस्त्यप्रकम्पः ।
तस्मात् संभारयुग्माभ्यसनपरिणतौ मूर्तिचेतोगुणाभ्यां
योगी योगीश्वरोऽसौ निरुपमनिलये लब्धबोधिः प्रसिद्धः ॥ २३७ ॥
यथा सुवर्ण गुणरूपसंपदः
प्रकर्षपर्यन्तमुपेतमक्षयम् ।
विमुक्तमालीक्यकलङ्कशङ्कया
तथैव बौद्धं वपुरस्तु देहिनाम् ॥ २३८ ॥
॥ इति चित्राद्वैतनिर्णयश्चतुर्थः परिच्छेदः ॥
॥ साकारसंग्रहसूत्रं समाप्तमिति ॥
॥ कृतिरियं महापण्डिताचार्यज्ञानश्रीमित्रपादानाम् ॥

संशोधनं संयोजनं च

अत्र शुद्धप्रयोगा एव प्रदर्शिताः । ते संश्लिष्टस्थलेषु योजनीयाः

ग्रन्थभागे
१७, १९, २१, २३ -शीर्षकेषु ०ध्यायेऽन्वयाधि० ३१२ २६ दिग्नागस्य प्रमाणसमुच्चये
४७ तिलकचित्रक० ३१५ १० व्यस्तो हेतोरनाश्रयः ।
८० स्वरूपसाक्षात्क० प्र. वा. ४. ९१
८९ अन्तिमपं० रत्न० निब० ८१, ८८ ३१६ ९-१० मध्ये प्र. वा. १. १८
९४ द्रः श्लो. वा. पृः २९९ ३२७ २४ तादृशदशाविशेषस्य
१०६ व्याप्यव्यापकभावौ ३५९ १९ अलीकमन्यत्वेऽपीदं व्या०
११३ चेदित्युक्तम् । तत्र ३६३ १२ शक्त्यभावान्न
१३७ १६ ग्राह्याध्यवसेय० ३६४ २४ प्रकाशमानत्वमबाध०
१४४ सोऽयं नयः ३६५ नासत्प्रकाशवपुषा
१६५ १६ ०दर्शनमौत्तर० १५ ०नुरोधे न प्रासङ्गिकं
१६९ २२ च स्थितिः ॥ ३७१ २५ नीलस्वभावभिदुर०
कार्यकारणभावसिद्धौ ३७२ न नीलस्य प्रकाशश्चेत्
१८४ कवलयितुर्नेह साहसं किमतः परम् ।
१९१ एकज्ञानासं० ३८६ चेतोनिराकृति०
१९२ प्राक् न पश्चा० ३८९ १७ नागार्जुनस्य
२०८ १८ दृष्टाविवेति ४०३ २२ प्रतिपातिना
प्रमाणविनिश्चये ४०४ १२ तथतारम्बने
२२६ १९ शालित्वादिस्थितेः ४०५ विगमं याति
२२९ द्रःसाकारसिद्धौ पृः४४३ ४३९ २०-२१ तन्मात्रे नावतिष्ठते ॥
२३७ पादटीका शतानन्दस्त्विति० त्रिंशिकायाम्
२५० १८ कार्य० ४५८ १०, १९ कुतो भिनत्त्विति पृः ४५६
२७४ २-१ काश्चिदेकव्यवहार० ४६३ न साकृतौ चेतसि
२८८ १२ खर्वादिभेदस्यैव १२ न तत्त्वसंवृत्यनुगस्य
२९६ सर्वकार्यप्रकाराणां ४७१ १९ सा मुघा ॥
३०९ १४ विपक्षबाधकवशादि
त्यादि पृः २९३
बो. अ. ९. २२-३