Chapter 2 (Section 90): Replenishment of the Treasury

K tr. 343, K2 tr. 296

KAZ05.2.01 kośam akośaḥ pratyutpanna.artha.kṛcchraḥ saṅgṛhṇīyāt | 1 |

154

KAZ05.2.02 jana.padaṃ mahāntam alpa.pramāṇaṃ vā-adeva.mātṛkaṃ prabhūta.dhānyaṃ dhānyasya-aṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta, yathā.sāraṃ madhyam avaraṃ vā | 2 |

KAZ05.2.03 durga.setu.karma.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karma.- upakāriṇaṃ pratyantam alpa.pramāṇaṃ vā na yāceta | 3 |

KAZ05.2.04 dhānya.paśu.hiraṇya.ādi niviśamānāya dadyāt | 4 |

KAZ05.2.05 caturtham aṃśaṃ dhānyānāṃ bīja.bhakta.śuddhaṃ ca hiraṇyena krīṇīyāt | 5 |

KAZ05.2.06 araṇya.jātaṃ śrotriya.svaṃ ca pariharet | 6 |

KAZ05.2.07 tad apy anugraheṇa krīṇīyāt | 7 |

KAZ05.2.08 tasya-akaraṇe vā samāhartṛ.puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ | 8 |

KAZ05.2.09 pramāda.avaskannasya-atyayaṃ dvi.guṇam udāharanto bīja.kāle bīja.lekhyaṃ kuryuḥ | 9 |

KAZ05.2.10 niṣpanne harita.pakva.ādānaṃ vārayeyuḥ, anyatra śāka.kaṭa.bhaṅga.muṣṭibhyāṃ deva.pitṛ.pūjā.dāna.arthaṃ gava.arthaṃ vā | 10 |

KAZ05.2.11 bhikṣuka.grāma.bhṛtaka.arthaṃ ca rāśi.mūlaṃ parihareyuḥ | 11 |

KAZ05.2.12 sva.sasya.apahāriṇaḥ pratipāto 'ṣṭa.guṇaḥ | 12 |

KAZ05.2.13 para.sasya.apahāriṇaḥ pañcāśad.guṇaḥ sītā.atyayaḥ, sva.vargasya, bāhyasya tu vadhaḥ | 13 |

KAZ05.2.14 caturtham aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla.lākṣā.kṣauma.valka.kārpāsa.rauma.kauśeya.kauṣadha.gandha.- puṣpa.phala.śāka.paṇyānāṃ kāṣṭha.veṇu.māṃsa.vallūrāṇāṃ ca gṛhṇīyuḥ, danta.ajinasya-ardham | 14 |

KAZ05.2.15 tad anisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa.daṇḍaḥ | 15 |

KAZ05.2.16 iti karṣakeṣu praṇayaḥ | 16 |

KAZ05.2.17 suvarṇa.rajata.vajra.maṇi.muktā.pravāla.aśva.hasti.paṇyāḥ pañcāśat.karāḥ | 17 |

KAZ05.2.18 sūtra.vastra.tāmra.vṛtta.kaṃsa.gandha.bhaiṣajya.śīdhu.paṇyāś catvāriṃśat.karāḥ | 18 |

KAZ05.2.19 dhānya.rasa.loha.paṇyāḥ śakaṭa.vyavahāriṇaś ca triṃśat.karāḥ | 19 |

KAZ05.2.20 kāca.vyavahāriṇo mahā.kāravaś ca viṃśati.karāḥ | 20 |

KAZ05.2.21 kṣudra.kāravo bandhakī.poṣakāś ca daśa.karāḥ | 21 |

KAZ05.2.22 kāṣṭha.veṇu.pāṣāṇa.mṛd.bhāṇḍa.pakva.anna.harita.paṇyāḥ pañca.karāḥ | 22 |

KAZ05.2.23 kuśīlavā rūpa.ājīvāś ca vetana.ardhaṃ dadyuḥ | 23 |

KAZ05.2.24 hiraṇya.karaṃ karmaṇyān āhārayeyuḥ, na ca-eṣāṃ kañcid aparādhaṃ parihareyuḥ | 24 |

KAZ05.2.25 te hy aparigṛhītam abhinīya vikrīṇīran | 25 |

KAZ05.2.26 iti vyavahāriṣu praṇayaḥ | 26 |

KAZ05.2.27 kukkuṭa.sūkaram ardhaṃ dadyāt, kṣudra.paśavaḥ ṣaḍ.bhāgam, go.mahiṣa.aśvatara.khara.uṣṭrāś ca daśa.bhāgam | 27 |

KAZ05.2.28 bandhakī.poṣakā rāja.preṣyābhiḥ parama.rūpa.yauvanābhiḥ kośaṃ saṃhareyuḥ | 28 |

155

KAZ05.2.29 iti yoni.poṣakeṣu praṇayaḥ | 29 |

KAZ05.2.30 sakṛd eva na dviḥ prayojyaḥ | 30 |

KAZ05.2.31 tasya-akaraṇe vā samāhartā kāryam apadiśya paura.jānapadān bhikṣeta | 31 |

KAZ05.2.32 yoga.puruṣāś ca-atra pūrvam atimātraṃ dadyuḥ | 32 |

KAZ05.2.33 etena pradeśena rājā paura.jānapadān bhikṣeta | 33 |

KAZ05.2.34 kāpaṭikāś ca-enān alpaṃ prayacchataḥ kutsayeyuḥ | 34 |

KAZ05.2.35 sārato vā hiraṇyam āḍhyān yāceta, yathā.upakāraṃ vā, sva.vaśā vā yad upahareyuḥ | 35 |

KAZ05.2.36 sthānac.chatra.veṣṭana.vibhūṣāś ca-eṣāṃ hiraṇyena prayacchet | 36 |

KAZ05.2.37 pāṣaṇḍa.saṅgha.dravyam aśrotriya.upabhogyaṃ deva.dravyaṃ vā kṛtya.karāḥ pretasya dagdha.gṛhasya vā haste nyastam ity upahareyuḥ | 37 |

KAZ05.2.38 devatā.adhyakṣo durga.rāṣṭra.devatānāṃ yathā.svam ekasthaṃ kośaṃ kuryāt, tathaiva ca-upaharet | 38 |

KAZ05.2.39 daivata.caityaṃ siddha.puṇya.sthānam aupapādikaṃ vā rātrāv utthāpya yātrā.samājābhyām ājīvet | 39 |

KAZ05.2.40 caitya.upavana.vṛkṣeṇa vā devatā.abhigamanam anārtava.puṣpa.phala.yuktena khyāpayet | 40 |

KAZ05.2.41 manuṣya.karaṃ vā vṛkṣe rakṣo.bhayaṃ prarūpayitvā siddha.vyañjanāḥ paura.jānapadānāṃ hiraṇyena pratikuryuḥ | 41 |

KAZ05.2.42 suruṅgā.yukte vā kūpe nāgam aniyata.śiraskaṃ hiraṇya.upahāreṇa darśayet | 42 |

KAZ05.2.43 nāga.pratimāyām antaś.channāyāṃ caityac.chidre valmīkac.chidre vā sarpa.darśanam āhāreṇa pratibaddha.sañjñaṃ kṛtvā śraddadhānānāṃ darśayet | 43 |

KAZ05.2.44 aśraddadhānānām ācamana.prokṣaṇeṣu rasam upacārya devatā.abhiśāpaṃ brūyāt, abhityaktaṃ vā daṃśayitvā | 44 |

KAZ05.2.45 yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt | 45 |

KAZ05.2.46 vaidehaka.vyañjano vā prabhūta.paṇya.antevāsī vyavahareta | 46 |

KAZ05.2.47 sa yadā paṇya.mūlye nikṣepa.prayogair upacitaḥ syāt tadā-enaṃ rātrau moṣayet | 47 |

KAZ05.2.48 etena rūpa.darśakaḥ suvarṇa.kāraś ca vyākhyātau | 48 |

KAZ05.2.49 vaidehaka.vyañjano vā prakhyāta.vyavahāraḥ prahavaṇa.nimittaṃ yācitakam avakrītakaṃ vā rūpya.suvarṇa.bhāṇḍam anekaṃ gṛhṇīyāt | 49 |

KAZ05.2.50 samāje vā sarva.paṇya.sandohena prabhūtaṃ hiraṇya.suvarṇam ṛṇaṃ gṛhṇīyāt, pratibhāṇḍa.mūlyaṃ ca | 50 |

KAZ05.2.51 tad ubhayaṃ rātrau moṣayet | 51 |

KAZ05.2.52 sādhvī.vyañjanābhiḥ strībhir dūṣyān unmādayitvā tāsām eva veśmasv abhigṛhya sarva.svāny āhareyuḥ | 52 |

KAZ05.2.53 dūṣya.kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ | 53 |

KAZ05.2.54 tena doṣeṇa-itare paryādātavyāḥ | 54 |

156

KAZ05.2.55 dūṣyam abhityakto vā śraddheya.apadeśaṃ paṇyaṃ hiraṇya.nikṣepam ṛṇa.prayogaṃ dāyaṃ vā yāceta | 55 |

KAZ05.2.56 dāsa.śabdena vā dūṣyam ālambeta, bhāryām asya snuṣāṃ duhitaraṃ vā dāsī.śabdena bhāryā.śabdena vā | 56 |

KAZ05.2.57 taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato 'yam artha.kāmukaḥ" iti | 57 |

KAZ05.2.58 tena doṣeṇa-itare paryādātavyāḥ | 58 |

KAZ05.2.59 siddha.vyañjano vā dūṣyaṃ jambhaka.vidyābhiḥ pralobhayitvā brūyāt "akṣaya.hiraṇyaṃ rāja.dvārikaṃ strī.hṛdayam ari.vyādhi.karam āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti | 59 |

KAZ05.2.60 pratipannaṃ caitya.sthāne rātrau prabhūta.surā.māṃsa.gandham upahāraṃ kārayet | 60 |

KAZ05.2.61 eka.rūpaṃ ca-atra hiraṇyaṃ pūrva.nikhātaṃ preta.aṅgaṃ preta.śiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt | 61 |

KAZ05.2.62 "prabhūta.hiraṇya.hetoḥ punar upahāraḥ kartavya iti svayam eva-etena hiraṇyena śvo.bhūte prabhūtam aupahārikaṃ krīṇīhi" iti | 62 |

KAZ05.2.63 sa tena hiraṇyena-aupahārika.kraye gṛhyeta | 63 |

KAZ05.2.64 mātṛ.vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt | 64 |

KAZ05.2.65 saṃsiddham eva-asya rātri.yāge vana.yāge vana.krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasya-abhityaktam atinayeyuḥ | 65 |

KAZ05.2.66 dūṣyasya vā bhṛtaka.vyañjano vetana.hiraṇye kūṭa.rūpaṃ prakṣipya prarūpayet | 66 |

KAZ05.2.67 karma.kara.vyañjano vā gṛhe karma kurvāṇaḥ stena.kūṭa.rūpa.kāraka.upakaraṇam upanidadhyāt, cikitsaka.vyañjano vā garam agada.apadeśena | 67 |

KAZ05.2.68 pratyāsanno vā dūṣyasya sattrī praṇihitam abhiṣeka.bhāṇḍam amitra.śāsanaṃ ca kāpaṭika.mukhena-ācakṣīta, kāraṇaṃ ca brūyāt | 68 |

KAZ05.2.69 evaṃ dūṣyeṣv adhārmikeṣu ca varteta, na-itareṣu | 69 |

KAZ05.2.70ab pakvaṃ pakvam iva-ārāmāt phalaṃ rājyād avāpnuyāt |
KAZ05.2.70cd ātmac.cheda.bhayād āmaṃ varjayet kopa.kārakam || 70 ||