Chapter 1 (Section 96): Excellences of Constituents

K tr. 364, K2 tr. 314

KAZ06.1.01 svāmy.amātya.jana.pada.durga.kośa.daṇḍa.mitrāṇi prakṛtayaḥ | 1 |

KAZ06.1.02 tatra svāmi.sampat | 2 |

KAZ06.1.03 mahā.kulīno daiva.buddhi.sattva.sampanno vṛddha.darśī dhārmikaḥ satya.vāg avisaṃvādakaḥ kṛtajñaḥ sthūla.lakṣo mahā.utsāho 'dīrgha.sūtraḥ śakya.sāmanto dṛḍha.buddhir akṣudra.pariṣatko vinaya.kāma ity ābhigāmikā guṇāḥ | 3 |

KAZ06.1.04 śuśrūṣā.śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniveśāḥ prajñā.guṇāḥ | 4 |

KAZ06.1.05 śauryam amarṣaḥ śīghratā dākṣyaṃ ca-utsāha.guṇāḥ | 5 |

KAZ06.1.06 vāgmī pragalbhaḥ smṛti.mati.balavān udagraḥ sv.avagrahaḥ kṛta.śilpo 'vyasano daṇḍa.nāyy upakāra.apakārayor dṛṣṭa.pratīkārī hrīmān āpat.prakṛtyor viniyoktā dīrgha.dūra.darśī deśa.kāla.puruṣa.kāra.kārya.pradhānaḥ sandhi.vikrama.tyāga.samyama.paṇa.parac.chidra.vibhāgī saṃvṛto 'dīna.abhihāsya.jihma.bhrukuṭī.kṣaṇaḥ kāma.krodha.lobha.stambha.cāpala.upatāpa.paiśunya.hīnaḥ śaklaḥ smita.udagra.abhibhāṣī vṛddha.upadeśa.ācāra ity ātma.sampat | 6 |

KAZ06.1.07 amātya.sampad uktā purastāt | 7 |

KAZ06.1.08 madhye ca-ante ca sthānavān ātma.dhāraṇaḥ para.dhāraṇaś ca-āpadi sva.ārakṣaḥ sva.ājīvaḥ śatru.dveṣī śakya.sāmantaḥ paṅka.pāṣāṇa.uṣara.viṣama.kaṇṭaka.śreṇī.vyāla.mṛga.aṭavī.hīnaḥ kāntaḥ sītā.khani.dravya.hasti.vanavān gavyaḥ pauruṣeyo gupta.gocaraḥ paśumān adeva.mātṛko vāri.sthala.pathābhyām upetaḥ sāra.citra.bahu.paṇyo daṇḍa.kara.sahaḥ karma.śīla.karṣako 'bāliśa.svāmy.avara.varṇa.prāyo bhakta.śuci.manuṣya iti jana.pada.sampat | 8 |

KAZ06.1.09 durga.sampad uktā purastāt | 9 |

KAZ06.1.10 dharma.adhigataḥ pūrvaiḥ svayaṃ vā hema.rūpya.prāyaś citra.sthūla.ratna.hiraṇyo dīrghām apy āpadam anāyatiṃ saheta-iti kośa.sampat | 10 |

KAZ06.1.11 pitṛ.paitāmaho nityo vaśyas tuṣṭa.bhṛta.putra.dāraḥ pravāseṣv avisaṃvāditaḥ sarvatra-apratihato duḥkha.saho bahu.yuddhaḥ sarva.yuddha.praharaṇa.vidyā.viśāradaḥ saha.vṛddhi.kṣayikatvād advaidhyaḥ kṣatra.prāya iti daṇḍa.sampat | 11 |

165

KAZ06.1.12 pitṛ.paitāmahaṃ nityaṃ vaśyam advaidhyaṃ mahal.laghu.samuttham iti mitra.sampat | 12 |

KAZ06.1.13 arāja.bījī lubdhaḥ kṣudra.pariṣatko virakta.prakṛtir anyāya.vṛttir ayukto vyasanī nirutsāho daiva.pramāṇo yat.kiñcana.kārya.gatir ananubandhaḥ klībo nitya.apakārī ca-ity amitra.sampat | 13 |

KAZ06.1.14 evaṃ.bhūto hi śatruḥ sukhaḥ samucchettuṃ bhavati | 14 |

KAZ06.1.15ab ari.varjāḥ prakṛtayaḥ sapta-etāḥ sva.guṇa.udayāḥ |
KAZ06.1.15cd uktāḥ pratyaṅga.bhūtās tāḥ prakṛtā rāja.sampadaḥ || 15 ||
KAZ06.1.16ab sampādayaty asampannāḥ prakṛtīr ātmavān nṛpaḥ |
KAZ06.1.16cd vivṛddhāś ca-anuraktāś ca prakṛtīr hanty anātmavān || 16 ||
KAZ06.1.17ab tataḥ sa duṣṭa.prakṛtiś cāturanto 'py anātmavān |
KAZ06.1.17cd hanyate vā prakṛtibhir yāti vā dviṣatāṃ vaśam || 17 ||
KAZ06.1.18ab ātmavāṃs tv alpa.deśo 'pi yuktaḥ prakṛti.sampadā |
KAZ06.1.18cd nayajñaḥ pṛthivīṃ kṛtsnāṃ jayaty eva na hīyate || 18 ||