173
KAZ07.3.33ab bhūmīnām ātta.sārāṇāṃ mūla.varjaṃ praṇāmanam |
KAZ07.3.33cd ucchinna.sandhis tatra-iṣṭaḥ para.vyasana.kāṅkṣiṇaḥ || 33 ||
KAZ07.3.34ab phala.dānena bhūmīnāṃ mokṣaṇaṃ syād avakrayaḥ |
KAZ07.3.34cd phala.atimukto bhūmibhyaḥ sandhiḥ sa paridūṣaṇaḥ || 34 ||
KAZ07.3.35ab kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam |
KAZ07.3.35cd ādāya phalam ity ete deśa.upanata.sandhayaḥ || 35 ||
KAZ07.3.36ab sva.kāryāṇāṃ vaśena-ete deśe kāle ca bhāṣitāḥ |
KAZ07.3.36cd ābalīyasikāḥ kāryās trividhā hīna.sandhayaḥ || 36 ||

Chapter 4 (Sections 103; 104; 105; 106; 107): Staying Quiet after Making War; Staying Quiet after Making Peace; Marching after Making War; Marching after Making Peace; Marching with Other Kings

K tr. 383, K2 tr. 331

KAZ07.4.01 sandhi.vigrahayor āsanaṃ yānaṃ ca vyākhyātam | 1 |

KAZ07.4.02 sthānam āsanam upekṣaṇaṃ ca-ity āsana.paryāyāḥ | 2 |

KAZ07.4.03 viśeṣas tu - guṇa.ekadeśe sthānam, sva.vṛddhi.prāpty.artham āsanam, upāyānām aprayoga upekṣaṇam | 3 |

KAZ07.4.04 atisandhāna.kāmayor ari.vijigīṣvor upahantum aśaktayor vigṛhya-āsanaṃ sandhāya vā | 4 |

KAZ07.4.05 yadā vā paśyet "sva.daṇḍair mitra.aṭavī.daṇḍair vā samaṃ jyāyāṃsaṃ vā karśayitum utsahe" iti tadā kṛta.bāhya.abhyantara.kṛtyo vigṛhya-āsīta | 5 |

KAZ07.4.06 yadā vā paśyet "utsāha.yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva.karmāṇy avyāhatāś cariṣyanti parasya vā karmāṇy upahaniṣyanti" iti tadā vigṛhya-āsīta | 6 |