Chapter 7 (Section 113): Peace and War Connected with Dual Policy

K tr. 396, K2 tr. 342

KAZ07.7.01 vijigīṣur dvitīyāṃ prakṛtim evam upagṛhṇīyāt | 1 |

KAZ07.7.02 sāmantaṃ sāmantena sambhūya yāyāt, yadi vā manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇi.grāhaṃ vārayiṣyati, yātavyaṃ na-abhisariṣyati, bala.dvaiguṇyaṃ me bhaviṣyati, vīvadha.āsārau me pravartayiṣyati, parasya vārayiṣyati, bahv.ābādhe me pathi kaṇṭakān mardayiṣyati, durga.aṭavy.apasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe sandhau vā sthāpayiṣyati, labdha.lābha.aṃśo vā śatrūn anyān me viśvāsayiṣyati" iti | 2 |

KAZ07.7.03 dvaidhī.bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta | 3 |

KAZ07.7.04 teṣāṃ jyāyaso 'dhikena-aṃśena samāt samena hīnādd hīnena-iti sama.sandhiḥ | 4 |

KAZ07.7.05 viparyaye viṣama.sandhiḥ | 5 |

KAZ07.7.06 tayor viśeṣa.lābhād atisandhiḥ | 6 |

181

KAZ07.7.07 vyasaninam apāya.sthāne saktam anarthinaṃ vā jyāyāṃsaṃ hīno bala.samena lābhena paṇeta | 7 |

KAZ07.7.08 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 8 |

KAZ07.7.09 evaṃ.bhūto vā hīna.śakti.pratāpa.pūraṇa.arthaṃ sambhāvya.artha.abhisārī mūla.pārṣṇi.trāṇa.arthaṃ vā jyāyāṃsaṃ hīno bala.samād viśiṣṭena lābhena paṇeta | 9 |

KAZ07.7.10 paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt, anyathā vikrameta | 10 |

KAZ07.7.11 jāta.vyasana.prakṛti.randhram upasthita.anarthaṃ vā jyāyāṃsaṃ hīno durga.mitra.pratiṣṭabdho vā hrasvam adhvānaṃ yātu.kāmaḥ śatrum ayuddham eka.anta.siddhiṃ vā lābham ādātu.kāmo bala.samādd hīnena lābhena paṇeta | 11 |

KAZ07.7.12 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 12 |

KAZ07.7.13 arandhra.vyasano vā jyāyān dur.ārabdha.karmāṇaṃ bhūyaḥ kṣaya.vyayābhyāṃ yoktu.kāmo dūṣya.daṇḍaṃ pravāsayitu.kāmo dūṣya.daṇḍam āvāhayitu.kāmo vā pīḍanīyam ucchedanīyaṃ vā hīnena vyathayitu.kāmaḥ sandhi.pradhāno vā kalyāṇa.buddhir hīnaṃ lābhaṃ pratigṛhṇīyāt | 13 |

KAZ07.7.14 kalyāṇa.buddhinā sambhūya-arthaṃ lipseta, anyathā vikrameta | 14 |

KAZ07.7.15 evaṃ samaḥ samam atisandadhyād anugṛhṇīyād vā | 15 |

KAZ07.7.16 para.anīkasya pratyanīkaṃ mitra.aṭavīnāṃ vā, śatror vibhūmīnāṃ deśikaṃ mūla.pārṣṇi.trāṇa.arthaṃ vā samo bala.samena lābhena paṇeta | 16 |

KAZ07.7.17 paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt, anyathā vikrameta | 17 |

KAZ07.7.18 jāta.vyasana.prakṛti.randhram aneka.viruddham anyato labhamāno vā samo bala.samādd hīnena lābhena paṇeta | 18 |

KAZ07.7.19 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 19 |

KAZ07.7.20 evaṃ.bhūto vā samaḥ sāmanta.āyatta.kāryaḥ kartavya.balo vā bala.samād viśiṣṭena lābhena paṇeta | 20 |

KAZ07.7.21 paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt anyathā vikrameta | 21 |

KAZ07.7.22 jāta.vyasana.prakṛti.randhram abhihantu.kāmaḥ sv.ārabdham eka.anta.siddhiṃ vā-asya karma.upahantu.kāmo mūle yātrāyāṃ vā prahartu.kāmo yātavyād.bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta | 22 |

KAZ07.7.23 bhūyo vā yācitaḥ sva.bala.rakṣā.arthaṃ durdharṣam anya.durgam āsāram aṭavīṃ vā para.daṇḍena marditu.kāmaḥ prakṛṣṭe 'dhvani kāle vā para.daṇḍaṃ kṣaya.vyayābhyāṃ yoktu.kāmaḥ para.daṇḍena vā vivṛddhas tam eva-ucchettu.kāmaḥ para.daṇḍam ādātu.kāmo vā bhūyo dadyāt | 23 |

KAZ07.7.24 jyāyān vā hīnaṃ yātavya.apadeśena haste kartu.kāmaḥ param ucchidya vā tam eva-ucchettu.kāmaḥ, tyāgaṃ vā kṛtvā pratyādātu.kāmo bala.samād viśiṣṭena lābhena paṇeta | 24 |

KAZ07.7.25 paṇita-182 s tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 25 |

KAZ07.7.26 yātavya.saṃhito vā tiṣṭhet, dūṣya.amitra.aṭavī.daṇḍaṃ vā-asmai dadyāt | 26 |

KAZ07.7.27 jāta.vyasana.prakṛti.randhro vā jyāyān hīnaṃ bala.samena lābhena paṇeta | 27 |

KAZ07.7.28 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 28 |

KAZ07.7.29 evaṃ.bhūtaṃ hīnaṃ jyāyān bala.samādd hīnena lābhena paṇeta | 29 |

KAZ07.7.30 paṇitas tasya-apakāra.samartho vikrameta, anyathā sandadhyāt | 30 |

KAZ07.7.31ab ādau budhyeta paṇitaḥ paṇamānaś ca kāraṇam |
KAZ07.7.31cd tato vitarkya.ubhayato yataḥ śreyaś tato vrajet || 31 ||