Chapter 10 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 409, K2 tr. 353

KAZ07.10.01 "tvaṃ ca-ahaṃ ca bhūmiṃ labhāvahe" iti bhūmi.sandhiḥ | 1 |

KAZ07.10.02 tayor yaḥ pratyupasthita.arthaḥ sampannāṃ bhūmim avāpnoti so 'tisandhatte | 2 |

KAZ07.10.03 tulye sampanna.alābhe yo balavantam ākramya bhūmim avāpnoti so 'tisandhatte | 3 |

KAZ07.10.04 bhūmi.lābhaṃ śatru.karśanaṃ pratāpaṃ ca hi prāpnoti | 4 |

KAZ07.10.05 durbalād.bhūmi.lābhe satyaṃ saukaryaṃ bhavati | 5 |

KAZ07.10.06 durbala eva ca bhūmi.lābhaḥ, tat.sāmantaś ca mitram amitra.bhāvaṃ gacchati | 6 |

KAZ07.10.07 tulye balīyastve yaḥ sthita.śatrum utpāṭya bhūmim avāpnoti so 'tisandhatte | 7 |

KAZ07.10.08 durga.avāptir hi sva.bhūmi.rakṣaṇam amitra.aṭavī.pratiṣedhaṃ ca karoti | 8 |

KAZ07.10.09 cala.amitrād.bhūmi.lābhe śakya.sāmantato viśeṣaḥ | 9 |

KAZ07.10.10 durbala.sāmantā hi kṣipra.āpyāyana.yoga.kṣemā bhavati | 10 |

KAZ07.10.11 viparītā balavat sāmantā kośa.daṇḍa.avacchedanī ca bhūmir bhavati | 11 |

187

KAZ07.10.12 sampannā nitya.amitrā manda.guṇā vā bhūmir anitya.amitrā-iti "sampannā nitya.amitrā śreyasī bhūmiḥ sampannā hi kośa.daṇḍau sampādayati, tau ca-amitra.pratighātakau ity ācāryāḥ | 12 |

KAZ07.10.13 na-iti kauṭilyaḥ | 13 |

KAZ07.10.14 nitya.amitra.alābhe bhūyān śatru.lābho bhavati | 14 |

KAZ07.10.15 nityaś ca śatrur upakṛte ca-apakṛte ca śatrur eva bhavati, anityas tu śatrur upakārād anapakārād vā śāmyati | 15 |

KAZ07.10.16 yasyā hi bhūmer bahu.durgāś cora.gaṇair mleccha.aṭavībhir vā nitya.avirahitāḥ pratyantāḥ sā nitya.amitrā, viparyaye tv anitya.amitrā | 16 |

KAZ07.10.17 alpā pratyāsannā mahatī vyavahitā vā bhūmir iti alpā pratyāsannā śreyasī | 17 |

KAZ07.10.18 sukhā hi prāptuṃ pālayitum abhisārayituṃ ca bhavati | 18 |

KAZ07.10.19 viparītā vyavahitā | 19 |

KAZ07.10.20 vyavahitayor api daṇḍa.dhāraṇā-ātma.dhāraṇā vā bhūmir iti ātma.dhāraṇā śreyasī | 20 |

KAZ07.10.21 sā hi sva.samutthābhyāṃ kośa.daṇḍābhyāṃ dhāryate | 21 |

KAZ07.10.22 viparītā daṇḍa.dhāraṇā daṇḍa.sthānam | 22 |

KAZ07.10.23 bāliśāt prājñād vā bhūmi.lābha iti bāliśād.bhūmi.lābhaḥ śreyān | 23 |

KAZ07.10.24 suprāpyā-anupālyā hi bhavati, apratyādeyā ca | 24 |

KAZ07.10.25 viparītā prājñād anuraktā | 25 |

KAZ07.10.26 pīḍanīya.ucchedanīyayor ucchedanīyād bhūmi.lābhaḥ śreyān | 26 |

KAZ07.10.27 ucchedanīyo hy anapāśrayo durbala.apāśrayo vā-abhiyuktaḥ kośa.daṇḍāv ādāya-apasartu.kāmaḥ prakṛtibhis tyajyate, na pīḍanīyo durga.mitra.pratiṣṭabdhaḥ | 27 |

KAZ07.10.28 durga.pratiṣṭabdhayor api sthala.nadī.durgīyābhyāṃ sthala.durgīyād bhūmi.lābhaḥ śreyān | 28 |

KAZ07.10.29 sthāleyaṃ hi surodha.avamarda.avaskandam anihśrāvi.śatru ca | 29 |

KAZ07.10.30 nadī.durgaṃ tu dvi.guṇa.kleśa.karam, udakaṃ ca pātavyaṃ vṛtti.karaṃ ca-amitrasya | 30 |

KAZ07.10.31 nadī.parvata.durgīyābhyāṃ nadī.durgīyād bbhūmi.lābhaḥ śreyān | 31 |

KAZ07.10.32 nadī.durgaṃ hi hasti.stambha.saṅkrama.setu.bandha.naubhiḥ sādhyam anitya.gāmbhīryam avasrāvy udakaṃ ca | 32 |

KAZ07.10.33 pārvataṃ tu sv.ārakṣaṃ duruparodhi kṛcchra.ārohaṇam, bhagne ca-ekasmin na sarva.vadhaḥ, śilā.vṛkṣa.pramokṣaś ca mahā.apakāriṇām | 33 |

KAZ07.10.34 nimna.sthala.yodhibhyo nimna.yodhibhyo bhūmi.lābhaḥ śreyān | 34 |

KAZ07.10.35 nimna.yodhino hy uparuddha.deśa.kālāḥ, sthala.yodhinas tu sarva.deśa.kāla.yodhinaḥ | 35 |

188

KAZ07.10.36 khanaka.ākāśa.yodhibhyaḥ khanakebhyo bhūmi.lābhaḥ śreyān | 36 |

KAZ07.10.37 khanakā hi khātena śastreṇa ca-ubhayathā yudhyante, śastreṇa-eva-ākāśa.yodhinaḥ | 37 |

KAZ07.10.38ab evaṃ.vidhyebhyaḥ pṛthivīṃ labhamāno 'rtha.śāstravit |
KAZ07.10.38cd saṃhitebhyaḥ parebhyaś ca viśeṣam adhigacchati || 38 ||