Chapter 11 (Section 116): Pacts for Securing an Ally, Money, Land and an Undertaking (cont.)

K tr. 411, K2 tr. 355

KAZ07.11.01 "tvaṃ ca-ahaṃ ca śūnyaṃ niveśayāvahe" ity anavasita.sandhiḥ | 1 |

KAZ07.11.02 tayor yaḥ pratyupasthita.artho yathā.ukta.guṇāṃ bhūmiṃ niveśayati so 'tisandhatte | 2 |

KAZ07.11.03 tatra-api sthalam audakaṃ vā-iti mahataḥ sthalād alpam audakaṃ śreyaḥ, sātatyād avasthitatvāc ca phalānām | 3 |

KAZ07.11.04 sthalayor api prabhūta.pūrva.apara.sasyam alpa.varṣa.pākam asakta.ārambhaṃ śreyaḥ | 4 |

KAZ07.11.05 audakayor api dhānya.vāpam adhānya.vāpāt-śreyaḥ | 5 |

KAZ07.11.06 tayor alpa.bahutve dhānya.kāntād alpān mahad adhānya.kāntaṃ śreyaḥ | 6 |

KAZ07.11.07 mahaty avakāśe hi sthālyāś ca-anūpyāś ca-oṣadhayo bhavanti | 7 |

KAZ07.11.08 durga.ādīni ca karmāṇi prabhūtyena kriyante | 8 |

KAZ07.11.09 kṛtrimā hi bhūmi.guṇāḥ | 9 |

KAZ07.11.10 khani.dhānya.bhogayoḥ khani.bhogaḥ kośa.karaḥ, dhānya.bhogaḥ kośa.koṣṭha.agāra.karaḥ | 10 |

KAZ07.11.11 dhānya.mūlā hi durga.ādīnāṃ karmaṇām ārambhāḥ | 11 |

KAZ07.11.12 mahā.viṣaya.vikrayo vā khani.bhogaḥ śreyān | 12 |

KAZ07.11.13 "dravya.hasti.vana.bhogayor dravya.vana.bhogaḥ sarva.karmaṇāṃ yoniḥ prabhūta.nidhāna.kṣamaś ca, viparīto hasti.vana.bhogaḥ" ity ācāryāḥ | 13 |

KAZ07.11.14 na-iti kauṭilyaḥ | 14 |

KAZ07.11.15 śakyaṃ dravya.vanam anekam anekasyāṃ bhūmau vāpayitum, na hasti.vanam | 15 |

KAZ07.11.16 hasti.pradhāno hi para.anīka.vadha iti | 16 |

KAZ07.11.17 vāri.sthala.patha.bhogayor anityo vāri.patha.bhogaḥ, nityaḥ sthala.patha.bhogaḥ | 17 |

KAZ07.11.18 bhinna.manuṣyā śreṇī.manuṣyā vā bhūmir iti bhinna.manuṣyā śreyasī | 18 |

KAZ07.11.19 bhinna.manuṣyā bhogyā bhavati, anupajāpyā ca-anyeṣām, anāpat.sahā tu | 19 |

KAZ07.11.20 viparītā śreṇī.manuṣyā, kope mahā.doṣā | 20 |

189

KAZ07.11.21 tasyāṃ cāturvarṇya.niveśe sarva.bhoga.sahatvād avara.varṇa.prāyā śreyasī, bāhulyād dhruvatvāc ca kṛṣyāḥ karṣakavatī, kṛṣyāś ca-anyeṣāṃ ca-ārambhāṇāṃ prayojakatvāt go.rakṣakavatī, paṇya.nicaya.ṛṇa.anugrahād āḍhya.vaṇigvatī | 21 |

KAZ07.11.22 bhūmi.guṇānām apāśrayaḥ śreyān | 22 |

KAZ07.11.23 durga.apāśrayā puruṣa.apāśrayā vā bhūmir iti puruṣa.apāśrayā śreyasī | 23 |

KAZ07.11.24 puruṣavad dhi rājyam | 24 |

KAZ07.11.25 apuruṣā gaur vandhy eva kiṃ duhīta | 25 |

KAZ07.11.26 mahā.kṣaya.vyaya.niveśāṃ tu bhūmim avāptu.kāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arāja.bījinaṃ nirutsāham apakṣam anyāya.vṛttiṃ vyasaninaṃ daiva.pramāṇaṃ yat.kiñcana.kāriṇaṃ vā | 26 |

KAZ07.11.27 mahā.kṣaya.vyaya.niveśāyāṃ hi bhūmau durbalo rāja.bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya.vyayena-avasīdati | 27 |

KAZ07.11.28 balavān arāja.bījī kṣaya.vyaya.bhayād asagandhābhiḥ prakṛtibhis tyajyate | 28 |

KAZ07.11.29 nirutsāhas tu daṇḍavān api daṇḍasya-apraṇetā sadaṇḍaḥ kṣaya.vyayena-avabhajyate | 29 |

KAZ07.11.30 kośavān apy apakṣaḥ kṣaya.vyaya.anugraha.hīnatvān na kutaścit prāpnoti | 30 |

KAZ07.11.31 anyāya.vṛttir niviṣṭam apy utthāpayet | 31 |

KAZ07.11.32 sa katham aniviṣṭaṃ niveśayet | 32 |

KAZ07.11.33 tena vyasanī vyākhyātaḥ | 33 |

KAZ07.11.34 daiva.pramāṇo mānuṣa.hīno nirārambho vipanna.karma.ārambho vā-avasīdati | 34 |

KAZ07.11.35 yat.kiñcana.kārī na kiñcid āsādayati | 35 |

KAZ07.11.36 sa ca-eṣāṃ pāpiṣṭhatamo bhavati | 36 |

KAZ07.11.37 "yat.kiñcid.ārabhamāṇo hi vijigīṣoḥ kadācic chidram āsādayed" ity ācāryāḥ | 37 |

KAZ07.11.38 yathā chidraṃ tathā vināśam apy āsādayed iti kauṭilyaḥ | 38 |

KAZ07.11.39 teṣām alābhe yathā pārṣṇi.grāha.upagrahe vakṣyāmas tathā bhūmim avasthāpayet | 39 |

KAZ07.11.40 ity abhihita.sandhiḥ | 40 |

KAZ07.11.41 guṇavatīm ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ sandhim avasthāpya dadyāt | 41 |

KAZ07.11.42 ity anibhṛta.sandhiḥ | 42 |

KAZ07.11.43 samena vā yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bhūmir vaśyā vā, anayā pratibaddhaḥ paro me vaśyo bhaviṣyati- bhūmi.vikrayād vā mitra.hiraṇya.lābhaḥ kārya.sāmarthya.karo me bhaviṣyati" iti | 43 |

KAZ07.11.44 tena hīnaḥ kretā vyākhyātaḥ | 44 |

190
KAZ07.11.45ab evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām |
KAZ07.11.45cd labhamāno 'tisandhatte śāstravit sāmavāyikān || 45 ||