189

KAZ07.11.21 tasyāṃ cāturvarṇya.niveśe sarva.bhoga.sahatvād avara.varṇa.prāyā śreyasī, bāhulyād dhruvatvāc ca kṛṣyāḥ karṣakavatī, kṛṣyāś ca-anyeṣāṃ ca-ārambhāṇāṃ prayojakatvāt go.rakṣakavatī, paṇya.nicaya.ṛṇa.anugrahād āḍhya.vaṇigvatī | 21 |

KAZ07.11.22 bhūmi.guṇānām apāśrayaḥ śreyān | 22 |

KAZ07.11.23 durga.apāśrayā puruṣa.apāśrayā vā bhūmir iti puruṣa.apāśrayā śreyasī | 23 |

KAZ07.11.24 puruṣavad dhi rājyam | 24 |

KAZ07.11.25 apuruṣā gaur vandhy eva kiṃ duhīta | 25 |

KAZ07.11.26 mahā.kṣaya.vyaya.niveśāṃ tu bhūmim avāptu.kāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arāja.bījinaṃ nirutsāham apakṣam anyāya.vṛttiṃ vyasaninaṃ daiva.pramāṇaṃ yat.kiñcana.kāriṇaṃ vā | 26 |

KAZ07.11.27 mahā.kṣaya.vyaya.niveśāyāṃ hi bhūmau durbalo rāja.bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya.vyayena-avasīdati | 27 |

KAZ07.11.28 balavān arāja.bījī kṣaya.vyaya.bhayād asagandhābhiḥ prakṛtibhis tyajyate | 28 |

KAZ07.11.29 nirutsāhas tu daṇḍavān api daṇḍasya-apraṇetā sadaṇḍaḥ kṣaya.vyayena-avabhajyate | 29 |

KAZ07.11.30 kośavān apy apakṣaḥ kṣaya.vyaya.anugraha.hīnatvān na kutaścit prāpnoti | 30 |

KAZ07.11.31 anyāya.vṛttir niviṣṭam apy utthāpayet | 31 |

KAZ07.11.32 sa katham aniviṣṭaṃ niveśayet | 32 |

KAZ07.11.33 tena vyasanī vyākhyātaḥ | 33 |

KAZ07.11.34 daiva.pramāṇo mānuṣa.hīno nirārambho vipanna.karma.ārambho vā-avasīdati | 34 |

KAZ07.11.35 yat.kiñcana.kārī na kiñcid āsādayati | 35 |

KAZ07.11.36 sa ca-eṣāṃ pāpiṣṭhatamo bhavati | 36 |

KAZ07.11.37 "yat.kiñcid.ārabhamāṇo hi vijigīṣoḥ kadācic chidram āsādayed" ity ācāryāḥ | 37 |

KAZ07.11.38 yathā chidraṃ tathā vināśam apy āsādayed iti kauṭilyaḥ | 38 |

KAZ07.11.39 teṣām alābhe yathā pārṣṇi.grāha.upagrahe vakṣyāmas tathā bhūmim avasthāpayet | 39 |

KAZ07.11.40 ity abhihita.sandhiḥ | 40 |

KAZ07.11.41 guṇavatīm ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ sandhim avasthāpya dadyāt | 41 |

KAZ07.11.42 ity anibhṛta.sandhiḥ | 42 |

KAZ07.11.43 samena vā yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bhūmir vaśyā vā, anayā pratibaddhaḥ paro me vaśyo bhaviṣyati- bhūmi.vikrayād vā mitra.hiraṇya.lābhaḥ kārya.sāmarthya.karo me bhaviṣyati" iti | 43 |

KAZ07.11.44 tena hīnaḥ kretā vyākhyātaḥ | 44 |