Chapter 14 (Section 118): Recoupment of Powers Become Weak

K tr. 423, K2 tr. 366

KAZ07.14.01 sāmavāyikair evam abhiyukto vijigīṣur yas teṣāṃ pradhānas taṃ brūyāt "tvayā me sandhiḥ, 194 idaṃ hiraṇyam, ahaṃ ca mitram, dvi.guṇā te vṛddhiḥ, na-arhasy ātma.kṣayeṇa mitra.mukhān amitrān vardhayitum, ete hi vṛddhās tvām eva paribhaviṣyanti" iti | 1 |

KAZ07.14.02 bhedaṃ vā brūyāt "anapakāro yathā-aham etaiḥ sambhūya-abhiyuktas tathā tvām apy ete saṃhita.balāḥ svasthā vyasane vā-abhiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vighātaya" iti | 2 |

KAZ07.14.03 bhinneṣu pradhānam upagṛhya hīneṣu vikramayet, hīnān anugrāhya vā pradhāne, yathā vā śreyo 'bhimanyeta tathā | 3 |

KAZ07.14.04 vairaṃ vā parair grāhayitvā visaṃvādayet | 4 |

KAZ07.14.05 phala.bhūyastvena vā pradhānam upajāpya sandhiṃ kārayet | 5 |

KAZ07.14.06 atha-ubhaya.vetanāḥ phala.bhūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stha" ity udddūṣayeyuḥ | 6 |

KAZ07.14.07 duṣṭeṣu sandhiṃ dūṣayet | 7 |

KAZ07.14.08 atha-ubhaya.vetanā bhūyo bhedam eṣāṃ kuryuḥ "evaṃ tad yad asmābhir darśitam" iti | 8 |

KAZ07.14.09 bhinneṣv anyatama.upagraheṇa ceṣṭeta | 9 |

KAZ07.14.10 pradhāna.abhāve sāmavāyikānām utsāhayitāraṃ sthira.karmāṇam anurakta.prakṛktiṃ lobhād bhayād vā saṅghātam upāgataṃ vijigīṣor bhītaṃ rājya.pratisambaddhaṃ mitraṃ cala.amitraṃ vā pūrvān uttara.abhāve sādhayet - utsāhayitāram ātma.nisargeṇa, sthira.karmāṇaṃ sāntva.praṇipātena, anurakta.prakṛtiṃ kanyā.dāna.yāpanābhyām, lubdham aṃśa.dvaiguṇyena, bhītam ebhyaḥ kośa.daṇḍa.anugraheṇa, svato bhītaṃ viśvāsya pratibhū.pradānena, rājya.pratisambaddham ekī.bhāva.upagamanena, mitram ubhayataḥ priya.hitābhyām, upakāra.tyāgena vā, cala.amitram avadhṛtam anapakāra.upakārābhyām | 10 |

KAZ07.14.11 yo vā yathā-ayogaṃ bhajeta taṃ tathā sādhayet, sāma.dāna.bheda.daṇḍair vā yathā-āpatsu vyākhyāsyāmaḥ | 11 |

KAZ07.14.12 vyasana.upaghāta.tvarito vā kośa.daṇḍābhyāṃ deśe kāle kārye vā-avadhṛtaṃ sandhim upeyāt | 12 |

KAZ07.14.13 kṛta.sandhir hīnam ātmānaṃ pratikurvīta | 13 |

KAZ07.14.14 pakṣe hīno bandhu.mitra.pakṣaṃ kurvīta, durgam aviṣahyaṃ vā | 14 |

KAZ07.14.15 durga.mitra.pratiṣṭabdho hi sveṣāṃ pareṣāṃ ca pūjyo bhavati | 15 |

KAZ07.14.16 mantra.śakti.hīnaḥ prājña.puruṣa.upacayaṃ vidyā.vṛddha.samyogaṃ vā kurvīta | 16 |

KAZ07.14.17 tathā hi sadyaḥ śreyaḥ prāpnoti | 17 |

KAZ07.14.18 prabhāva.hīnaḥ prakṛti.yoga.kṣema.siddhau yateta | 18 |

KAZ07.14.19 jana.padaḥ sarva.karmaṇāṃ yoniḥ, tataḥ prabhāvaḥ | 19 |

KAZ07.14.20 tasya sthānam ātmanaś ca-āpadi durgam | 20 |

KAZ07.14.21 setu.bandhaḥ sasyānāṃ 195 yoniḥ | 21 |

KAZ07.14.22 nitya.anuṣakto hi varṣa.guṇa.lābhaḥ setu.vāpeṣu | 22 |

KAZ07.14.23 vaṇik.pathaḥ para.atisandhānasya yoniḥ | 23 |

KAZ07.14.24 vaṇik.pathena hi daṇḍa.gūḍha.puruṣa.atinayanaṃ śastra.āvaraṇa.yāna.vāhana.krayaś ca kriyate, praveśo nirṇayanaṃ ca | 24 |

KAZ07.14.25 khaniḥ saṅgrāma.upakaraṇānāṃ yoniḥ, dravya.vanaṃ durga.karmaṇāṃ yāna.rathayoś ca, hasti.vanaṃ hastinām, gava.aśva.khara.uṣṭrāṇāṃ ca vrajaḥ | 25 |

KAZ07.14.26 teṣām alābhe bandhu.mitra.kulebhyaḥ samārjanam | 26 |

KAZ07.14.27 utsāha.hīnaḥ śreṇī.pravīra.puruṣāṇāṃ cora.gaṇa.āṭavika.mleccha.jātīnāṃ para.apakāriṇāṃ gūḍha.puruṣāṇāṃ ca yathā.lābbham upacayaṃ kurvīta | 27 |

KAZ07.14.28 para.miśra.apratīkāram ābalīyasaṃ vā pareṣu prayuñjīta | 28 |

KAZ07.14.29ab evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca |
KAZ07.14.29cd sampannaḥ pratinirgacchet para.avagraham ātmanaḥ || 29 ||