199

KAZ07.17.03 "satyaṃ śapatho vā calaḥ sandhiḥ, pratibhūḥ pratigraho vā sthāvaraḥ" ity ācāryāḥ | 3 |

KAZ07.17.04 na-iti kauṭilyaḥ | 4 |

KAZ07.17.05 satyaṃ śapatho vā paratra-iha ca sthāvaraḥ sandhiḥ, iha.artha eva pratibhūḥ pratigraho vā bala.apekṣaḥ | 5 |

KAZ07.17.06 "saṃhitāḥ smaḥ" iti satya.sandhāḥ pūrve rājānaḥ satyena sandadhire | 6 |

KAZ07.17.07 tasya-atikrame śapathena agny.udaka.sītā.prākāra.loṣṭa.hasti.skandha.aśva.pṛṣṭa.ratha.upastha.- śastra.ratna.bīja.gandha.rasa.suvarṇa.hiraṇyāny ālebhire "hanyur etāni tyajeyuś ca-enaṃ yaḥ śapatham atikrāmet" iti | 7 |

KAZ07.17.08 śapatha.atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya.bandhaḥ pratibhūḥ | 8 |

KAZ07.17.09 tasmin yaḥ para.avagraha.samarthān pratibhuvo gṛhṇāti, so 'tisandhatte | 9 |

KAZ07.17.10 viparīto 'tisandhīyate | 10 |

KAZ07.17.11 bandhu.mukhya.pragrahaḥ pratigrahaḥ | 11 |

KAZ07.17.12 tasmin yo dūṣya.amātyaṃ dūṣya.apatyaṃ vā dadāti, so 'tisandhatte | 12 |

KAZ07.17.13 viparīto 'tisandhīyate

KAZ07.17.14 pratigraha.grahaṇa.viśvastasya hi paraś chidreṣu nirapekṣaḥ praharati | 14 |

KAZ07.17.15 apatya.samādhau tu kanyā.putra.dāne dadat tu kanyām atisandhatte | 15 |

KAZ07.17.16 kanyā hy adāyādā pareṣām eva-arthāya-ākleśyā (?) ca | 16 |

KAZ07.17.17 viparītaḥ putraḥ | 17 |

KAZ07.17.18 putrayor api yo jātyaṃ prājñaṃ śūraṃ kṛta.astram eka.putraṃ vā dadāti so 'tisandhīyate | 18 |

KAZ07.17.19 viparīto 'tisandhatte | 19 |

KAZ07.17.20 jātyād ajātyo hi lupta.dāyāda.santānatvād ādhātuṃ śreyān, prājñād aprājño mantra.śakti.lopāt, śūrād aśūra utsāha.śakti.lopāt, kṛta.astrād akṛta.astraḥ prahartavya.sampal.lopāt, eka.putrād aneka.putro nirapekṣatvāt | 20 |

KAZ07.17.21 jātya.prājñayor jātyam aprājñam aiśvarya.prakṛtir anuvartate, prājñam ajātyaṃ mantra.adhikāraḥ | 21 |

KAZ07.17.22 mantra.adhikāre 'pi vṛddha.samyogāj jātyaḥ prājñam atisandhatte | 22 |

KAZ07.17.23 prājña.śūrayoḥ prājñam aśūraṃ mati.karmaṇāṃ yogo 'nuvartate, śūram aprājñaṃ vikrama.adhikāraḥ | 23 |

KAZ07.17.24 vikrama.adhikāre 'pi hastinam iva lubdhakaḥ prājñaḥ śūram atisandhatteś | 24 |

KAZ07.17.25 śūra.kṛta.astrayoḥ śūram akṛta.astraṃ vikrama.vyavasāyo 'nuvartate, kṛta.astram aśūraṃ lakṣya.lambha.adhikāraḥ | 25 |

KAZ07.17.26 lakṣya.lambha.adhikāre 'pi sthairya.pratipatty.asammoṣaiḥ śūraḥ kṛta.astram atisandhatte | 26 |