Chapter 18 (Sections 124; 125; 126): Conduct towards the Middle King; Conduct towards the Neutral King; Conduct towards the Circle of Kings

K tr. 439, K2 tr. 380

KAZ07.18.01 madhyamasya-ātmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ | 1 |

KAZ07.18.02 dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ | 2 |

KAZ07.18.03 tac ced ubhayaṃ madhyamo 'nugṛhṇīyāt, vijigīṣur madhyama.anulomaḥ syāt | 3 |

KAZ07.18.04 na ced anugṛhṇīyāt, prakṛty.anulomaḥ syāt | 4 |

KAZ07.18.05 madyamaś ced vijigīṣor mitraṃ mitra.bhāvi lipseta, mitrasya-ātmanaś ca mitrāṇy utthāpya madhyamāc ca mitrāṇi bhedayitvā mitraṃ trāyeta | 5 |

KAZ07.18.06 maṇḍalaṃ vā protsāhayet "atipravṛddho 'yaṃ madhyamaḥ sarveṣāṃ no vināśāya-abhyutthitaḥ, sambhūya-asya yātrāṃ vihanāma" iti | 6 |

KAZ07.18.07 tac cen maṇḍalam anugṛhṇīyāt, madhyama.avagraheṇa-ātmānam upabṛṃhayet | 7 |

KAZ07.18.08 na ced anugṛhṇīyāt, kośa.daṇḍābhyāṃ mitram anugṛhya ye madhyama.dveṣiṇo rājānaḥ paraspara.anugṛhītā vā bahavas tiṣṭheyuḥ, 202 eka.siddhau vā bahavaḥ sidhyeyuḥ, parasparād vā śaṅkitā na-uttiṣṭheran, teṣāṃ pradhānam ekam āsannaṃ vā sāma.dānābhyāṃ labheta | 8 |

KAZ07.18.09 dvi.guṇo dvitīyaṃ tri.gunas tṛtīyam | 9 |

KAZ07.18.10 evam abhyuccito madhyamam avagṛhṇīyāt | 10 |

KAZ07.18.11 deśa.kāla.atipattau vā sandhāya madhyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu vā karma.sandhim | 11 |

KAZ07.18.12 karśanīyaṃ vā-asya mitraṃ madhyamo lipseta, pratistambhayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt | 12 |

KAZ07.18.13 karśitam enaṃ trāyeta | 13 |

KAZ07.18.14 ucchedanīyaṃ vā-asya mitraṃ madhyamo lipseta, karśitam enaṃ trāyeta madhyama.vṛddhi.bhayāt | 14 |

KAZ07.18.15 ucchinnaṃ vā bhūmy.anugraheṇa haste kuryād anyatra-apasāra.bhayāt | 15 |

KAZ07.18.16 karśanīya.ucchedanīyayoś cen mitrāṇi madhyamasya sācivya.karāṇi syuḥ, puruṣa.antareṇa sandhīyeta | 16 |

KAZ07.18.17 vijigīṣor vā tayor mitrāṇy avagraha.samarthāni syuḥ, sandhim upeyāt | 17 |

KAZ07.18.18 amitraṃ vā-asya madhyamo lipseta, sandhim upeyāt | 18 |

KAZ07.18.19 evaṃ sva.arthaś ca kṛto bhavati madhyamasya priyaṃ ca | 19 |

KAZ07.18.20 madhyamaś cet sva.mitraṃ mitra.bhāvi lipseta, puruṣa.antareṇa sandadhyāt | 20 |

KAZ07.18.21 sa.apekṣaṃ vā "na-arhasi mitram ucchettum" iti vārayet | 21 |

KAZ07.18.22 upekṣeta vā "maṇḍalam asya kupyatu sva.pakṣa.vadhāt" iti | 22 |

KAZ07.18.23 amitram ātmano vā madhyamo lipseta, kośa.daṇḍābhyām enam adṛśyamāno 'nugṛhṇīyāt | 23 |

KAZ07.18.24 udāsīnaṃ vā madhyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bhidyatām" iti | 24 |

KAZ07.18.25 madhyama.udāsīnayor yo maṇḍalasya-abhipretas tam āśrayeta | 25 |

KAZ07.18.26 madhyama.caritena-udāsīna.caritaṃ vyākhyātam | 26 |

KAZ07.18.27 udāsīnaś cen madhyamaṃ lipseta, yataḥ śatrum atisandadhyān mitrasya-upakāraṃ kuryād udāsīnaṃ vā daṇḍa.upakāriṇaṃ labheta tataḥ pariṇameta | 27 |

KAZ07.18.28 evam upabṛhya-ātmānam ari.prakṛtiṃ karśayen mitra.prakṛtiṃ ca-upagṛhṇīyāt | 28 |

KAZ07.18.29a saty apy amitra.bhāve tasya-anātmavān nitya.apakārī śatruḥ śatru.saṃhitaḥ pārṣṇi.grāho vā vyasanī yātavyo vyasane vā netur abhiyoktā ity ari.bhāvinaḥ, eka.artha.abhiprayātaḥ pṛthag.artha.abhiprayātaḥ sambhūya.yātrikaḥ saṃhita.prayāṇikaḥ sva.artha.abhiprayātaḥ sāmutthāyikaḥ kośa.daṇḍayor anyatarasya kretā vikretā vā dvaidhī.bhāvika iti mitra.bhāvinaḥ, -

KAZ07.18.29b sāmanto balavataḥ 203 pratighāto 'ntardhiḥ prativeśo vā balavataḥ pārṣṇi.grāho vā svayam upanataḥ pratāpa.upanato vā daṇḍa.upanata iti bhṛtya.bhāvinaḥ sāmantāḥ | 29 |

KAZ07.18.30 tair bhūmy.eka.antarā vyākhyātāḥ | 30 |

KAZ07.18.31ab teṣāṃ śatru.virodhe yan mitram eka.arthatāṃ vrajet |
KAZ07.18.31cd śaktyā tad.anugṛhṇīyād viṣaheta yayā param || 31 ||
KAZ07.18.32ab prasādhya śatruṃ yan mitraṃ vṛddhaṃ gacched avaśyatām |
KAZ07.18.32cd sāmanta.eka.antarābhyāṃ tat.prakṛtibhyāṃ virodhayet || 32 ||
KAZ07.18.33ab tat.kulīna.aparuddhābhyāṃ bhūmiṃ vā tasya hārayet |
KAZ07.18.33cd yathā vā-anugraha.apekṣaṃ vaśyaṃ tiṣṭhet tathā caret || 33 ||
KAZ07.18.34ab na-upakuryād amitraṃ vā gacched yad atikarśitam |
KAZ07.18.34cd tad ahīnam avṛddhaṃ ca sthāpayen mitram arthavit || 34 ||
KAZ07.18.35ab artha.yuktyā calaṃ mitraṃ sandhiṃ yad upagacchati |
KAZ07.18.35cd tasya-apagamane hetuṃ vihanyān na caled yathā || 35 ||
KAZ07.18.36ab ari.sādhāraṇaṃ yad vā tiṣṭhet tad aritaḥ śaṭham |
KAZ07.18.36cd bhedayed bhinnam ucchindyāt tataḥ śatrum anantaram || 36 ||
KAZ07.18.37ab udāsīnaṃ ca yat tiṣṭhet sāmantais tad virodhayet |
KAZ07.18.37cd tato vigraha.santaptam upakāre niveśayet || 37 ||
KAZ07.18.38ab amitraṃ vijigīṣuṃ ca yat sañcarati durbalam |
KAZ07.18.38cd tad balena-anugṛhṇīyād yathā syān na parān.mukham || 38 ||
KAZ07.18.39ab apanīya tato 'nyasyāṃ bhūmau vā samniveśayet |
KAZ07.18.39cd niveśya pūrvaṃ tatra-anyad daṇḍa.anugraha.hetunā || 39 ||
KAZ07.18.40ab apakuryāt samarthaṃ vā na-upakuryād yad āpadi |
KAZ07.18.40cd ucchindyād eva tan.mitraṃ viśvasya-aṅkam upasthitam || 40 ||
KAZ07.18.41ab mitra.vyasanato vā-arir uttiṣṭhed yo 'navagrahaḥ |
KAZ07.18.41cd mitreṇa-eva bhavet sādhyaś chādita.vyasanena saḥ || 41 ||
KAZ07.18.42ab amitra.vyasanān mitram utthitaṃ yad virajyati |
KAZ07.18.42cd ari.vyasana.siddhyā tat.śatruṇā-eva prasidhyati || 42 ||
204
KAZ07.18.43ab vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana.ucchedanaṃ tathā |
KAZ07.18.43cd sarva.upāyān samādadhyād etān yaś ca-artha.śāstravit || 43 ||
KAZ07.18.44ab evam anyonya.sañcāraṃ ṣāḍguṇyaṃ yo 'nupaśyati |
KAZ07.18.44cd sa buddhi.nigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ || 44 ||