Chapter 2 (Sections 137; 138; 139): Employment of Different Troops; Enquipping Troops for War; Employing Suitable Troops against Enemy Troops

K tr. 474, K2 tr. 409

KAZ09.2.01 maula.bhṛtaka.śreṇī.mitra.amitra.aṭavī.balānāṃ samuddāna.kālāḥ | 1 |

KAZ09.2.02 mūla.rakṣaṇād atiriktaṃ maula.balam, atyāvāpa.yuktā vā maulā mūle vikurvīran, bahula.anurakta.maula.balaḥ sāra.balo vā pratiyoddhā, vyāyāmena yoddhavyam, prakṛṣṭe 'dhvani kāle vā kṣaya.vyaya.sahatvān maulānām, bahula.anurakta.sampāte ca yātavyasya-upajāpa.bhayād anya.sainyānāṃ bhṛta.ādīnām aviśvāse, bala.kṣaye vā sarva.sainyānām - iti maula.bala.kālaḥ | 2 |

KAZ09.2.03 "prabhūtaṃ me bhṛta.balam alpaṃ ca maula.balamṇ" "parasya-alpaṃ viraktaṃ vā maula.balam, phalgu.prāyam asāraṃ vā bhṛta.sainyamṇ" "mantreṇa yoddhavyam alpa.vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu.kṣaya.vyayahṇ" "alpa.āvāpaṃ śānta.upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasya-alpaḥ prasāro hantavyahṇ" - iti bhṛta.bala.kālaḥ | 3 |

220

KAZ09.2.04 "prabhūtaṃ me śreṇī.balam, śakyaṃ mūle yātrāyāṃ ca-ādhātumṇ" hrasvaḥ pravāsaḥ, śreṇī.bala.prāyaḥ pratiyoddhā mantra.vyāyāmābhyāṃ pratiyoddhu.kāmaḥ, daṇḍa.bala.vyavahāraḥ - iti śreṇī.bala.kālaḥ | 4 |

KAZ09.2.05 "prabhūtaṃ me mitra.balaṃ śakyaṃ mūle yātrāyāṃ ca-ādhātumṇ" "alpaḥ pravāso mantra.yuddhāc ca bhūyo vyāyāma.yuddhamṇ" "mitra.balena vā pūrvam aṭavīṃ nagara.sthānam āsāraṃ vā yodhayitvā paścāt sva.balena yoddhayiṣyāmiṇ" "mitra.sādhāraṇaṃ vā me kāryamṇ" "mitra.āyattā vā me kārya.siddhihṇ" "āsannam anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vā-asya sādayiṣyāmi" - iti mitra.bala.kālaḥ | 5 |

KAZ09.2.06 "prabhūtaṃ me śatru.balam, śatru.balena yodhayiṣyāmi nagara.sthānam aṭavīṃ vā, tatra me śva.varāhayoḥ kalahe caṇḍālasya-iva-anyatara.siddhir bhaviṣyatiṇ" "āsārāṇām aṭavīnāṃ vā kaṇṭaka.mardanam etat kariṣyāmiṇ" - atyupacitaṃ vā kopa.bhayān nityam āsannam ari.balaṃ vāsayed, anyatra.abhyantara.kopa.śaṅkāyāḥ - śatru.yuddha.avara.yuddha.kālaś ca - ity amitra.bala.kālaḥ | 6 |

KAZ09.2.07 tena-aṭavī.bala.kālo vyākhyātaḥ | 7 |

KAZ09.2.08 mārga.ādeśikam, para.bhūmi.yogyam, ari.yuddha.pratilomam, aṭavī.bala.prāyaḥ śatrur vā, "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavī.bala.kālaḥ | 8 |

KAZ09.2.09 sainyam anekam anekastham uktam anuktaṃ vā vilopa.arthaṃ yad uttiṣṭhati tad autsāhikaṃ - abhakta.vetanaṃ vilopa.viṣṭi.pratāpa.karaṃ bhedyaṃ pareṣām, abhedyaṃ tulya.deśa.jāti.śilpa.prāyaṃ saṃhataṃ mahat | 9 | iti bala.upādāna.kālāh

KAZ09.2.10 teṣāṃ kupya.bhṛtam amitra.aṭavī.balaṃ vilopa.bhṛtaṃ vā kuryāt | 10 |

KAZ09.2.11 amitrasya vā bala.kāle pratyutpanne śatru.balam avagṛhṇīyāt, anyatra vā preṣayet, aphalaṃ vā kuryāt, vikṣiptaṃ vā vāsayet, kāle vā-atikrānte visṛjet | 11 |

KAZ09.2.12 parasya ca-etad bala.samuddānaṃ vighātayet, ātmanaḥ sampādayet | 12 |

KAZ09.2.13 pūrvaṃ pūrvaṃ ca-eṣāṃ śreyaḥ samnāhayitum | 13 |

KAZ09.2.14 tad.bhāva.bhāvitvān nitya.satkāra.anugamāc ca maula.balaṃ bhṛta.balāt-śreyaḥ | 14 |

KAZ09.2.15 nitya.anantaraṃ kṣipra.utthāyi vaśyaṃ va bhṛta.balaṃ śreṇī.balāt-śreyaḥ | 15 |

KAZ09.2.16 jānapadam eka.artha.upagataṃ tulya.saṅgharṣa.amarṣa.siddhi.lābhaṃ ca śreṇī.balaṃ mitra.balāt-śreyaḥ | 16 |

KAZ09.2.17 aparimita.deśa.kālam eka.artha.upagamāc ca mitra.balam amitra.balāt-śreyaḥ | 17 |

121

KAZ09.2.18 ārya.adhiṣṭhitam amitra.balam aṭavī.balāt-śreyaḥ | 18 |

KAZ09.2.19 tad ubhayaṃ vilopa.artham | 19 |

KAZ09.2.20 avilope vyasane ca tābhyām ahi.bhayaṃ syāt | 20 |

KAZ09.2.21 "brāhmaṇa.kṣatriya.vaiśya.śūdra.sainyānāṃ tejaḥ.prādhānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ | 21 |

KAZ09.2.22 na-iti kauṭilyaḥ | 22 |

KAZ09.2.23 praṇipātena brāhmaṇa.balaṃ paro 'bhihārayet | 23 |

KAZ09.2.24 praharaṇa.vidyā.vinītaṃ tu kṣatriya.balaṃ śreyaḥ, bahula.sāraṃ vā vaiśya.śūdra.balam iti | 24 |

KAZ09.2.25 tasmād evaṃ.balaḥ paraḥ, tasya-etat pratibalam iti bala.samuddānaṃ kuryāt | 25 |

KAZ09.2.26 hasti.yantra.śakaṭa.garbha.kunta.prāsa.hāṭaka.veṇu.śalyavad hasti.balasya pratibalam | 26 |

KAZ09.2.27 tad eva pāṣāṇa.laguḍa.āvaraṇa.aṅkuśa.kaca.grahaṇī.prāyaṃ ratha.balasya pratibalam | 27 |

KAZ09.2.28 tad eva-aśvānāṃ pratibalam, varmiṇo vā hastino 'śvā vā varmiṇaḥ | 28 |

KAZ09.2.29 kavacino rathā āvaraṇinaḥ pattayaś ca catur.aṅga.balasya pratibalam | 29 |

KAZ09.2.30ab evaṃ bala.samuddānaṃ para.sainya.nivāraṇam |
KAZ09.2.30cd vibhavena sva.sainyānāṃ kuryād aṅga.vikalpaśaḥ || 30 ||