Chapter 5 (Section 143): Dangers from Officers

K tr. 486, K2 tr. 420

KAZ09.5.01 sandhy.ādīnām ayathā.uddeśa.avasthāpanam apanayaḥ | 1 |

KAZ09.5.02 tasmād āpadaḥ sambhavanti | 2 |

KAZ09.5.03 bāhya.utpattir abhyantara.pratijāpā, abhyantara.utpattir bāhya.pratijāpā, bāhya.utpattir bāhya.pratijāpā, abhyantara.utpattir abhyantara.pratijāpā - ity āpadaḥ | 3 |

KAZ09.5.04 yatra bāhyā abhyantara.anupajapanti, abhyantarā vā bāhyān, tatra.ubhaya.yoge pratijapataḥ siddhir viśeṣavatī | 4 |

KAZ09.5.05 suvyājā hi pratijapitāro bhavanti, na-upajapitāraḥ | 5 |

KAZ09.5.06 teṣu praśānteṣu na-anyān-śaknuyur upajapitum upajapitāraḥ | 6 |

KAZ09.5.07 kṛcchra.upajāpā hi bāhyānām abhyantarās teṣām itare vā | 7 |

KAZ09.5.08 mahataś ca prayatnasya vadhaḥ pareṣām, artha.anubandhaś ca-ātmana iti | 8 |

KAZ09.5.09 abhyantareṣu pratijapatsu sāma.dāne prayuñjīta | 9 |

KAZ09.5.10 sthāna.māna.karma sāntvam | 10 |

KAZ09.5.11 anugraha.parihārau karmasv āyogo vā dānam | 11 |

KAZ09.5.12 bāhyeṣu pratijapatsu bheda.daṇḍau prayuñjīta | 12 |

KAZ09.5.13 sattriṇo mitra.vyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya.vyañjanair atisandhātu.kāmaḥ, budhyadhvam" iti | 13 |

KAZ09.5.14 dūṣyeṣu vā dūṣya.vyañjanāḥ praṇihitā dūṣyān bāhyair bhedayeyuḥ, bāhyān vā dūṣyaiḥ | 14 |

KAZ09.5.15 dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastra.rasābhyāṃ hanyuḥ | 15 |

KAZ09.5.16 āhūya vā bāhyān ghātayeyuḥ | 16 |

KAZ09.5.17 yatra bāhyā bāhyān upajapanti, abhyantarān abhyantarā vā, tatra-ekānta.yoga upajapituḥ siddhir viśeṣavatī | 17 |

KAZ09.5.18 doṣa.śuddhau hi dūṣyā na vidyante | 18 |

KAZ09.5.19 dūṣya.śuddhau hi doṣaḥ punar anyān dūṣayati | 19 |

226

KAZ09.5.20 tasmād bāhyeṣu-upajapatsu bheda.daṇḍau prayuñjīta | 20 |

KAZ09.5.21 sattriṇo mitra.vyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātu.kāmaḥ, vigṛhītāḥ sthānena rājñā, budhyadhvam" iti | 21 |

KAZ09.5.22 pratijapitur vā dūta.daṇḍān anupraviṣṭās tīkṣṇāḥ śastra.rasa.ādibhir eṣāṃ chidreṣu prahareyuḥ | 22 |

KAZ09.5.23 tataḥ sattriṇaḥ pratijapitāram abhiśaṃseyuḥ | 23 |

KAZ09.5.24 abhyantarān abhyantareṣu-upajapatsu yathā.arham upāyaṃ prayuñjīta | 24 |

KAZ09.5.25 tuṣṭa.liṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta | 25 |

KAZ09.5.26 śauca.sāmarthya.apadeśena vyasana.abhyudaya.avekṣaṇena vā pratipūjanam iti dānam | 26 |

KAZ09.5.27 mitra.vyañjano vā brūyād etān "citta.jñāna.artham upadhāsyati vo rājā, tad asya-ākhyātavyam iti | 27 |

KAZ09.5.28 parasparād vā bhedayed enān "asau ca-asau ca vo rājany evam upajapati" | iti bhedaḥ | 28 |

KAZ09.5.29 dāṇḍakarmikavac ca daṇḍaḥ | 29 |

KAZ09.5.30 etāsāṃ catasṛṇām āpadām abhyantarām eva pūrvaṃ sādhayet | 30 |

KAZ09.5.31 ahi.bhayād abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastād | 31 |

KAZ09.5.32ab pūrvāṃ pūrvāṃ vijānīyāl laghvīm āpadam āpadām |
KAZ09.5.32cd utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye || 32 ||