Chapter 4 (Sections 153; 154): Grounds Suitable for Fighting; Functions of Infantry, Cavalry, Chariots and Elephants

K tr. 512, K2 tr. 442

KAZ10.4.01 sva.bhūmiḥ patty.aśva.ratha.dvipānām iṣṭā yuddhe niveśe ca | 1 |

KAZ10.4.02 dhānvana.vana.nimna.sthala.yodhināṃ khanaka.ākāśa.divā.rātri.yodhināṃ ca puruṣāṇāṃ nādeya.pārvata.ānūpa.sārasānāṃ ca hastinām aśvānāṃ ca yathā.svam iṣṭā yuddha.bhūmayaḥ kālāś ca | 2 |

KAZ10.4.03 samā sthirā-abhikāśā nirutkhātinya.cakra.khurā-anakṣa.grāhiṇya.vṛkṣa.gulma.vratatī.- stambha.kedāra.śvabhra.valmīka.sikatā.paṅka.bhaṅgurā daraṇa.hīnā ca ratha.bhūmiḥ, hasty.aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca | 3 |

KAZ10.4.04 aṇv.aśma.vṛkṣā hrasva.laṅghanīya.śvabhrā manda.daraṇa.doṣā ca-aśva.bhūmiḥ | 4 |

KAZ10.4.05 sthūla.sthāṇv aśma.vṛkṣa.vratatī.valmīka.gulmā padāti.bhūmiḥ | 5 |

KAZ10.4.06 gamya.śaila.nimna.viṣamā mardanīya.vṛkṣā chedanīya.vratatī paṅka.bhaṅgurā daraṇa.hīnā ca hasti.bhūmiḥ | 6 |

KAZ10.4.07 akaṇṭakiny abahu.viṣamā pratyāsāravatī-iti padātīnām atiśayaḥ | 7 |

KAZ10.4.08 dvi.guṇa.pratyāsārā kardama.udaka.khañjana.hīnā nihśarkarā-iti vājinām atiśayaḥ | 8 |

KAZ10.4.09 pāṃsu.kardama.udaka.nala.śara.ādhānavatī śva.daṇṣṭra.hīnā mahā.vṛkṣa.śākhā.ghāta.viyuktā-iti hastinām atiśayaḥ | 9 |

KAZ10.4.10 toya.āśaya.apāśrayavatī nirutkhātinī kedāra.hīnā vyāvartana.samarthā-iti rathānām atiśayaḥ | 10 |

KAZ10.4.11 uktā sarveṣāṃ bhūmiḥ | 11 |

KAZ10.4.12 etayā sarva.bala.niveśā yuddhāni ca vyākhyātāni bhavanti | 12 |

239

KAZ10.4.13 bhūmi.vāsa.vana.vicayo 'viṣama.toya.tīrtha.vāta.raśmi.grahaṇaṃ vīvadha.āsārayor ghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra.vṛddhir bāhu.utsāraḥ pūrva.prahāro vyāveśanaṃ vyāvedhanam āśvāso grahaṇaṃ mokṣaṇaṃ mārga.anusāra.vinimayaḥ kośa.kumāra.abhiharaṇaṃ jaghana.koṭy.abhighāto hīna.anusāraṇam anuyānaṃ samāja.karma-ity aśva.karmāṇi | 13 |

KAZ10.4.14 puro.yānam akṛta.mārga.vāsa.tīrtha.karma bāhu.utsāras toya.taraṇa.avataraṇe sthāna.gamana.avataraṇaṃ viṣama.sambādha.praveśo 'gni.dāna.śamanam eka.aṅga.vijayo bhinna.sandhānam abhinna.bhedanaṃ vyasane trāṇam abhighāto vibhīṣikā trāsanaṃ.audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla.dvāra.aṭṭālaka.bhañjanaṃ kośa.vāhana.apavāhanam iti hasti.karmāṇi | 14 |

KAZ10.4.15 sva.bala.rakṣā catur.aṅga.bala.pratiṣedhaḥ saṅgrāme grahaṇaṃ mokṣaṇaṃ bhinna.sandhānam abhinna.bhedanaṃ trāsanam audāryaṃ bhīma.ghoṣaś ca-iti ratha.karmāṇi | 15 |

KAZ10.4.16 sarva.deśa.kāla.śastra.vahanaṃ vyāyāmaś ca-iti padāti.karmāṇi | 16 |

KAZ10.4.17 śibira.mārga.setu.kūpa.tīrtha.śodhana.karma yantra.āyudha.āvaraṇa.upakaraṇa.grāsa.vahanam āyodhanāc ca praharaṇa.āvaraṇa.pratividdha.apanayanam iti viṣṭi.karmāṇi | 17 |

KAZ10.4.18ab kuryād gava.aśva.vyāyogaṃ ratheṣv alpa.hayo nṛpaḥ |
KAZ10.4.18cd khara.uṣṭra.śakaṭānāṃ vā garbham alpa.gajas tathā || 18 ||