Chapter 5 (Sections 155; 156; 157): Arrangement of Battle Arrays; Distribution of Strong and Weak Troops; Modes of Fighting of Infantry, Cavalry, Chariots and Elephants

K tr. 515, K2 tr. 445

KAZ10.5.01 pañca.dhanuḥ.śata.apakṛṣṭaṃ durgam avasthāpya yuddham upeyāt, bhūmi.vaśena vā | 1 |

KAZ10.5.02 vibhakta.mukhyām acakṣur.viṣaye mokṣayitvā senāṃ senā.pati.nāyakau vyūheyātām | 2 |

KAZ10.5.03 śama.antaraṃ pattiṃ sthāpayet, tri.śama.antaram aśvam, pañca.śama.antaraṃ rathaṃ hastinaṃ vā | 3 |

KAZ10.5.04 dvi.guṇa.antaraṃ tri.guṇa.antaraṃ vā vyūheta | 4 |

KAZ10.5.05 evaṃ yathā.sukham asambādhaṃ yudhyeta | 5 |

240

KAZ10.5.06 pañca.aratni dhanuḥ | 6 |

KAZ10.5.07 tasmin dhanvinaṃ sthāpayet, tri.dhanuṣy aśvam, pañca.dhanuṣi rathaṃ hastinaṃ vā | 7 |

KAZ10.5.08 pañca.dhanur anīka.sandhiḥ pakṣa.kakṣa.urasyānām | 8 |

KAZ10.5.09 aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ | 9 |

KAZ10.5.10 pañca.daśa rathasya hastino vā, pañca ca-aśvāḥ | 10 |

KAZ10.5.11 tāvantaḥ pāda.gopā vāji.ratha.dvipānāṃ vidheyāḥ | 11 |

KAZ10.5.12 trīṇi trikāṇy anīkaṃ rathānām urasyaṃ sthāpayet, tāvat kakṣaṃ pakṣaṃ ca-ubhayataḥ | 12 |

KAZ10.5.13 pañca.catvāriṃśad evaṃ rathā ratha.vyūhe bhavanti, dve śate pañca.viṃśatiś ca-aśvāḥ, ṣaṭ.śatāni pañca.saptatiś ca puruṣāḥ pratiyodhāraḥ, tāvantaḥ pāda.gopāḥ | 13 |

KAZ10.5.14 eṣa sama.vyūhaḥ | 14 |

KAZ10.5.15 tasya dvi.ratha.uttarā vṛddhir ā.eka.viṃśati.rathād iti | 15 |

KAZ10.5.16 evam ojā daśa sama.vyūha.prakṛtayo bhavanti | 16 |

KAZ10.5.17 pakṣa.kakṣa.urasyānāṃ mitho viṣama.saṅkhyāne viṣama.vyūhaḥ | 17 |

KAZ10.5.18 tasya-api dvi.ratha-uttarā vṛddhir ā.eka.viṃśati.rathād iti | 18 |

KAZ10.5.19 evam ojā daśa viṣama.vyūha.prakṛtayo bhavanti | 19 |

KAZ10.5.20 ataḥ sainyānāṃ vyūha.śeṣam āvāpaḥ kāryaḥ | 20 |

KAZ10.5.21 rathānāṃ dvau tri.bhāgāv aṅgeṣv āvāpayet, śeṣam urasyaṃ sthāpayet | 21 |

KAZ10.5.22 evaṃ tri.bhāga.ūno rathānām āvāpaḥ kāryaḥ | 22 |

KAZ10.5.23 tena hastinām aśvānām āvāpo vyākhyātaḥ | 23 |

KAZ10.5.24 yāvad.aśva.ratha.dvipānāṃ yuddha.sambādhanm na kuryāt tāvad āvāpaḥ kāryaḥ | 24 |

KAZ10.5.25 daṇḍa.bāhulyam āvāpaḥ | 25 |

KAZ10.5.26 patti.bāhulyaṃ pratyāpāvaḥ | 26 |

KAZ10.5.27 eka.aṅga.bāhulyam anvāvāpaḥ | 27 |

KAZ10.5.28 dūṣya.bāhulyam atyāvāpaḥ | 28 |

KAZ10.5.29 para.āvāpāt pratyāvāpāc ca catur.guṇād ā.aṣṭa.guṇād iti vā vibhavataḥ sainyānām āvāpaḥ | 29 |

KAZ10.5.30 ratha.vyūhena hasti.vyūho vyākhyātaḥ | 30 |

KAZ10.5.31 vyāmiśro vā hasti.ratha.aśvānāṃ - cakra.anteṣu hastinaḥ pārśvayor aśvā rathā urasye | 31 |

KAZ10.5.32 hastinām urasyaṃ rathānāṃ kakṣāv aśvānāṃ pakṣāv iti madhya.bhedī | 32 |

KAZ10.5.33 viparīto 'nta.bhedī | 33 |

KAZ10.5.34 hastinām eva tu śuddhaḥ - sāmnāhyānām urasyam aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāv iti | 34 |

241

KAZ10.5.35 aśva.vyūho - varmiṇām urasyaṃ śuddhānāṃ kakṣa.pakṣāv iti | 35 |

KAZ10.5.36 patti.vyūhaḥ - purastād āvaraṇinaḥ pṛṣṭhato dhanvinaḥ | 36 |

KAZ10.5.37 iti śuddhāḥ | 37 |

KAZ10.5.38 pattayaḥ pakṣayor aśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt, para.vyūha.vaśena vā viparyāsaḥ | 38 |

KAZ10.5.39 iti dvy.aṅga.bala.vibhāgaḥ | 39 |

KAZ10.5.40 tena tr.aṅga.bala.vibhāgo vyākhyātaḥ | 40 |

KAZ10.5.41 daṇḍa.sampat sāra.balaṃ puṃsāṃ | 41 |

KAZ10.5.42 hasty.aśvayor viśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ.sthatā prāṇo varṣma javas tejaḥ śilpaṃ stairyam udagratā vidheyatvaṃ suvyañjana.ācāratā-iti | 42 |

KAZ10.5.43 patty.aśva.ratha.dvipānāṃ sāra.tri.bhāgam urasyaṃ sthāpayet, dvau tri.bhāgau kakṣaṃ pakṣaṃ ca-ubhayataḥ, anulomam anusāram, pratilomaṃ tṛtīya.sāram, phalgu pratilomam | 43 |

KAZ10.5.44 evaṃ sarvam upayogaṃ gamayet | 44 |

KAZ10.5.45 phalgu.balam anteṣv avadhāya vega.abhihūliko bhavati | 45 |

KAZ10.5.46 sāra.balam agrataḥ kṛtvā koṭīṣv anusāraṃ kuryāt, jaghane tṛtiyiya.sāram, madhye phalgu.balam | 46 |

KAZ10.5.47 evam etat sahiṣṇu bhavati | 47 |

KAZ10.5.48 vyūhaṃ tu sthāpayitvā pakṣa.kakṣa.urasyānām ekena dvābhyāṃ vā praharet, śeṣaiḥ pratigṛhṇīyāt | 48 |

KAZ10.5.49 yat parasya durbalaṃ vīta.hasty.aśvaṃ dūṣya.amātyaṃ kṛta.upajāpaṃ vā tat.prabhūta.sāreṇa-abhihanyāt | 49 |

KAZ10.5.50 yad vā parasya sāriṣṭhaṃ tad.dvi.guṇa.sāreṇa-abhihanyāt | 50 |

KAZ10.5.51 yad aṅgam alpa.sāram ātmanas tad bahunā-upacinuyāt | 51 |

KAZ10.5.52 yataḥ parasya-apacayas tato 'bhyāśe vyūheta, yatot vā bhayaṃ syāt | 52 |

KAZ10.5.53 abhisṛtaṃ parisṛtam atisṛtam apasṛtam unmathya.avadhānaṃ valayo go.mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta.pṛṣṭham anuvaṃśam agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna.rakṣā bhagna.anupāta ity aśva.yuddhāni | 53 |

KAZ10.5.54 prakīrṇika.āvarjāny etāny eva caturṇām aṅgānāṃ vyasta.samastānāṃ vā ghātaḥ, pakṣa.kakṣa.urasyānāṃ ca prabhañjanam avaskandaḥ sauptikaṃ ca-iti hasit.yuddhāni | 54 |

KAZ10.5.55 unmathya.avadhāna.varjāny etāny eva sva.bhūmāv abhiyāna.apayāna.sthita.yuddhāni-iti ratha.yuddhāni | 55 |

KAZ10.5.56 sarva.deśa.kāla.praharaṇam upāṃśu.daṇḍaś ca-iti patti.yuddhāni | 56 |

KAZ10.5.57ab etena vidhinā vyūhān ojān yugmāṃś ca kārayet |
KAZ10.5.57cd vibhavo yāvad aṅgānāṃ caturṇāṃ sadṛśo bhavet || 57 ||
242
KAZ10.5.58ab dve śate dhanuṣāṃ gatvā rājā tiṣṭhet pratigrahe |
KAZ10.5.58cd bhinna.saṅghātanaṃ tasmān na yudhyeta-apratigrahaḥ || 58 ||