Chapter 2 (Sections 163; 164): Fight with the Weapon of Diplomacy; Assassination of Army Chiefs

K tr. 535, K2 tr. 462

KAZ12.2.01 sa cet sandhau na-avatiṣṭheta, brūyād enaṃ - "ime śatru.ṣaḍ.varga.vaśagā rājāno vinaṣṭāḥ, teṣām anātmavatāṃ na-arhasi mārgam anugantum | 1 |

KAZ12.2.02 dharmam arthaṃ ca-avekṣasva | 2 |

KAZ12.2.03 mitra.mukhā hy amitrās te ye tvā sāhasam adharmam artha.atikramaṃ ca grāhayanti | 3 |

KAZ12.2.04 śūrais tyakta.ātmabhiḥ saha yoddhuṃ sāhasam, jana.kṣayam ubhayataḥ kartum adharmaḥ, dṛṣṭam arthaṃ mitram aduṣṭaṃ ca tyaktum artha.atikramaḥ | 4 |

KAZ12.2.05 mitravāṃś ca sa rājā, bhūyaś ca-etena-arthena mitrāṇy udyojayiṣyati yāni tvā sarvato 'bhiyāsyanti | 5 |

KAZ12.2.06 na ca madhyama.udāsīnayor maṇḍalasya vā parityaktaḥ, bhavāṃs tu parityaktaḥ yattvā samudyuktam upaprekṣante "bhūyaḥ kṣaya.vyayābhyāṃ yujyatām, mitrāc ca bhidyatām, atha-enaṃ parityakta.mūlaṃ sukhena-ucchetsyāmaḥ" iti | 6 |

KAZ12.2.07 sa bhavān na-arhati mitra.mukhānām amitrāṇāṃ śrotum, mitrāṇy udvejayitum amitrāṃś ca śreyasā yoktum, prāṇa.saṃśayam anarthaṃ ca-upagantum" iti yacchet | 7 |

KAZ12.2.08 tathā-api pratiṣṭhamānasya prakṛti.kopam asya kārayed yathā saṅgha.vṛtte vyākhyātaṃ yoga.vāmane ca | 8 |

KAZ12.2.09 tīkṣṇa.rasada.prayogaṃ ca | 9 |

KAZ12.2.10 yad uktam ātma.rakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃś ca prayuñjīta | 10 |

KAZ12.2.11 bandhakī.poṣakāḥ parama.rūpa.yauvanābhiḥ strībhiḥ senā.mukhyān unmādayeyuḥ | 11 |

KAZ12.2.12 bahūnām ekasyāṃ dvayor vā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahān utpādayeyuḥ | 12 |

249

KAZ12.2.13 kalahe parājita.pakṣaṃ paratra.apagamane yātrā.sāhāyya.dāne vā bhartur yojayeyuḥ | 13 |

KAZ12.2.14 kāma.vaśān vā siddha.vyañjanāḥ sāṃvadanikībhir oṣadhībhir atisandhānāya mukhyeṣu rasaṃ dāpayeyuḥ | 14 |

KAZ12.2.15 vaidehaka.vyañjane vā rāja.mahiṣyāḥ subhagāyāḥ preṣyām āsannāṃ kāma.nimittam arthena-abhivṛṣya parityajet | 15 |

KAZ12.2.16 tasya-eva paricāraka.vyañjana.upadiṣṭaḥ siddha.vyañjanaḥ sāṃvadanikīm oṣadhīṃ dadyāt "vaidehaka.śarīre 'vaghātavyā" iti | 16 |

KAZ12.2.17 siddhe subhagāyā apy enaṃ yogam upadiśet "rāja.śarīre 'vadhātavyā" iti | 17 |

KAZ12.2.18 tato rasena-atisandadhyāt | 18 |

KAZ12.2.19 kārtāntika.vyañjano vā mahā.mātraṃ "rāja.lakṣaṇa.sampannam" krama.abhinītaṃ brūyāt | 19 |

KAZ12.2.20 bhāryām asya bhikṣukī "rāja.patnī rāja.prasavinī vā bhaviṣyasi" iti | 20 |

KAZ12.2.21 bhāryā.vyañjanā vā mahā.mātraṃ brūyāt "rājā kila mām avarodhayiṣyati, tava-antikāya pattra.lekhyam ābharaṇaṃ ca-idaṃ parivrājikayā-āhṛtam" iti | 21 |

KAZ12.2.22 sūda.ārālika.vyañjano vā rasa.prayoga.arthaṃ rāja.vacanam arthaṃ ca-asya lobhanīyam abhinayet | 22 |

KAZ12.2.23 tad asya vaidehaka.vyañjanaḥ pratisandadhyāt, kārya.siddhiṃ ca brūyāt | 23 |

KAZ12.2.24 evam ekena dvābhyāṃ tribhir ity upāyair eka.ekam asya mahā.mātraṃ vikramāya-apagamanāya vā yojayet | iti | 24 |

KAZ12.2.25 durgeṣu ca-asya śūnya.pāla.āsannāḥ sattriṇaḥ paura.jānapadeṣu maitrī.nimittam āvedayeyuḥ - "śūnya.pālena-uktā yodhāś ca-adhikaraṇasthāś ca "kṛcchra.gato rājā jīvann āgamiṣyati, na vā, prasahya vittam ārjayadhvam, amitrāṃś ca hata" iti | 25 |

KAZ12.2.26 bahulī.bhūte tīkṣṇāḥ paurān niśāsv āhārayeyuḥ, mukhyāṃś ca-abhihanyuḥ "evaṃ kriyante ye śūnya.pālasya na śuśrūṣante" iti | 26 |

KAZ12.2.27 śūnya.pāla.sthāneṣu ca saśoṇitāni śastra.vitta.bandhanāny utsṛjeyuḥ | 27 |

KAZ12.2.28 tataḥ sattriṇaḥ "śūnya.pālo ghātayati vilopayati ca" ity āvedayeyuḥ | 28 |

KAZ12.2.29 evaṃ jānapadān samāhartur bhedayeyuḥ | 29 |

KAZ12.2.30 samāhartṛ.puruṣāṃs tu grāma.madhyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana.padam adharmeṇa bādhante" iti | 30 |

KAZ12.2.31 samutpanne doṣe śūnya.pālaṃ samāhartāraṃ vā prakṛti.kopena ghātayeyuḥ | 31 |

KAZ12.2.32 tat.kulīnam aparuddhaṃ vā pratipādayeyuḥ | 32 |

250
KAZ12.2.33ab antaḥ.pura.pura.dvāraṃ dravya.dhānya.parigrahān |
KAZ12.2.33cd daheyus tāṃś ca hanyur vā brūyur asya-ārta.vādinaḥ || 33 ||