Chapter 3 (Section 173): Employment of Secret Agents

K tr. 558, K2 tr. 481

KAZ13.3.01 śreṇī.mukhyam āptaṃ niṣpātayet | 1 |

KAZ13.3.02 sa param āśrtya pakṣa.apadeśena sva.viṣayāt sācivya.kara.sahāya.upādānaṃ kurvīta | 2 |

KAZ13.3.03 kṛta.apasarpa.upacayo vā param anumānya svāmino dūṣya.grāmaṃ vīta.hasty.aśvaṃ dūṣya.amātyaṃ daṇḍam ākrandaṃ vā hatvā parasya preṣayet | 3 |

KAZ13.3.04 jana.pada.eka.deśaṃ śreṇīm aṭavīṃ vā sahāya.upādāna.arthaṃ saṃśrayeta | 4 |

KAZ13.3.05 viśvāsam upagataḥ svāminaḥ preṣayet | 5 |

KAZ13.3.06 tataḥ svāmī hasti.bandhanam aṭavī.ghātaṃ vā-apadiśya gūḍham eva praharet | 6 |

KAZ13.3.07 etena-amātya.aṭavikā vyākhyātāḥ | 7 |

KAZ13.3.08 śatruṇā maitrīṃ kṛtvā-amātyān avakṣipet | 8 |

KAZ13.3.09 te tat.śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti | 9 |

KAZ13.3.10 sa yaṃ dūtaṃ preṣayet, tam upālabheta "bhartā te mām amātyair bhedayati, na ca punar iha-āgantavyam" iti | 10 |

KAZ13.3.11 atha-ekam amātyaṃ niṣpātayet | 11 |

KAZ13.3.12 sa param āśritya yoga.apasarpa.aparakta.dūṣyān aśaktimataḥ stena-āṭavikān ubhaya.upaghātakān vā parasya-upaharet | 12 |

KAZ13.3.13 āpta.bhāva.upagataḥ pravīra.puruṣa.upaghātam asya-upahared anta.pālam āṭavikaṃ daṇḍa.cāriṇaṃ vā "dṛḍham asau ca-asau ca te śatruṇā sandhatte" iti | 13 |

KAZ13.3.14 atha paścād abhityakta.śāsanair enān ghātayet | 14 |

KAZ13.3.15 daṇḍa.bala.vyavahāreṇa vā śatrum udyojya ghātayet | 15 |

KAZ13.3.16 kṛtya.pakṣa.upagraheṇa vā parasya.amitraṃ rājānam ātmany apakārayitvā-abhiyuñjīta | 16 |

KAZ13.3.17 tataḥ parasya preṣayet "asau te vairī mama-apakaroti, tam ehi sambhūya haniṣyāvaḥ, bhūmau hiraṇye vā te parigrahaḥ" iti | 17 |

KAZ13.3.18 pratipannam abhisatkṛtya-āgatam avaskandena prakāśayuddhena vā śatruṇā ghātayet | 18 |

KAZ13.3.19 abhiviśvāsana.arthaṃ bhūmi.dāna.putra.abhiṣeka.rakṣā.apadeśena vā grāhayet | 19 |

KAZ13.3.20 aviṣahyam upāṃśu.daṇḍena vā ghātayet | 20 |

KAZ13.3.21 sa ced daṇḍaṃ dadyān na 261 svayam āgacchet tam asya vairiṇā ghātayet | 21 |

KAZ13.3.22 daṇḍena vā prayātum icchen na vijigīṣuṇā tathā-apy enam ubhayataḥ.sampīḍanena ghātayet | 22 |

KAZ13.3.23 aviśvasto vā pratyekaśo yātum icched rājya.eka.deśaṃ vā yātavyasya-ādātu.kāmaḥ, tathā-apy enaṃ vairiṇā sarva.sandohena vā ghātayet | 23 |

KAZ13.3.24 vairiṇā vā saktasya daṇḍa.upanayena mūlam anyato hārayet | 24 |

KAZ13.3.25 śatru.bhūmyā vā mitraṃ paṇeta, mitra.bhūmyā vā śatrum | 25 |

KAZ13.3.26 tataḥ śatru.bhūmi.lipsāyāṃ mitreṇa-ātmany apakārayitvā-abhiyuñjīta - iti samānāḥ pūrveṇa sarva eva yogāḥ | 26 |

KAZ13.3.27 śatruṃ vā mitra.bhūmi.lipsāyāṃ pratipannaṃ daṇḍena-anugṛhṇīyāt | 27 |

KAZ13.3.28 tato mitra.gatam atisandadhyāt | 28 |

KAZ13.3.29 kṛta.pratividhāno vā vyasanam ātmano darśayitvā mitreṇa-amitram utsāhayitvā-ātmānam abhiyojayet | 29 |

KAZ13.3.30 tataḥ sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet | 30 |

KAZ13.3.31 mitreṇa-āśritaś cet-śatrur agrāhye sthātum icchet sāmanta.ādibhir mūlam asya hārayet | 31 |

KAZ13.3.32 daṇḍena vā trātum ichet tam asya ghātayet | 32 |

KAZ13.3.33 tau cen na bhidyeyātāṃ prakāśam eva-anyonya.bhūmyā paṇeta | 33 |

KAZ13.3.34 tataḥ parasparaṃ mitra.vyañjanā vā ubhaya.vetanā vā dūtān preṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru.saṃhitaḥ" iti | 34 |

KAZ13.3.35 tayor anyataro jāta.āśaṅka.āroṣaḥ, pūrvavac ceṣteta | 35 |

KAZ13.3.36 durga.rāṣṭra.daṇḍa.mukhyān vā kṛtya.pakṣa.hetubhir abhivikhyāpya pravrājayet | 36 |

KAZ13.3.37 te yuddha.avaskanda.avarodha.vyasaneṣu śatrum atisandadhyuḥ | 37 |

KAZ13.3.38 bhedaṃ vā-asya sva.vargebhyaḥ kuryuḥ | 38 |

KAZ13.3.39 abhityakta.śāsanaiḥ pratisamānayeyuḥ | 39 |

KAZ13.3.40 lubdhaka.vyañjanā vā māṃsa.vikrayeṇa dvāhsthā dauvārika.apāśrayāś cora.abhyāgamaṃ parasya dvis trir iti nivedya labdha.pratyayā bhartur anīkaṃ dvidhā niveśya grāma.vadhe 'vaskande ca dviṣato brūyuḥ "āsannaś cora.gaṇaḥ, mahāṃś ca-ākrandaḥ, prabhūtaṃ sainyam āgacchatu" iti | 40 |

KAZ13.3.41 tad arpayitvā grāma.ghāta.daṇḍasya sainyam itarad ādāya rātrau durga.dvāreṣu brūyuḥ "hataś cora.gaṇaḥ, siddha.yātram idaṃ sainyam āgatam, dvāram apāvriyatām" iti | 41 |

KAZ13.3.42 pūrva.praṇihitā vā dvārāṇi dadyuḥ | 42 |

KAZ13.3.43 taiḥ saha prahareyuḥ | 43 |

262

KAZ13.3.44 kāru.śilpi.pāṣaṇḍa.kuśīlava.vaidehaka.vyañjanān āyudhīyān vvā para.durge praṇidadhyāt | 44 |

KAZ13.3.45 teṣāṃ gṛha.patika.vyañjanāḥ kāṣṭha.tṛṇa.dhānya.paṇya.śakaṭaiḥ praharaṇa.āvaraṇāny abhihareyuḥ, deva.dhvaja.pratimābhir vā | 45 |

KAZ13.3.46 tatas tad.vyañjanāḥ pramatta.vadham avaskanda.pratigraham abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha.dundubhi.śabdena vā "praviṣṭam" ity āvedayeyuḥ | 46 |

KAZ13.3.47 prākāra.dvāra.aṭṭālaka.dānam anīka.bhedaṃ ghātaṃ vā kuryuḥ | 47 |

KAZ13.3.48 sārtha.gaṇa.vāsibhir ātivāhikaiḥ kanyā.vāhikair aśva.paṇya.vyavahāribhir upakaraṇa.hārakair dhānya.kretṛ.vikretṛbhir vā pravrajita.liṅgibhir dūtaiś ca daṇaḍ.atinayanam, sandhi.karma.viśvāsana.artham | 48 |

KAZ13.3.49 iti rāja.apasarpāḥ | 49 |

KAZ13.3.50 eta eva-aṭavīnām apasarpāḥ kaṇṭaka.śodhana.uktāś ca | 50 |

KAZ13.3.51 vrajam aṭavy.āsannam apasarpāḥ sārthaṃ vā corair ghātayeyuḥ | 51 |

KAZ13.3.52 kṛta.saṅketam anna.pānaṃ ca-atra madana.rasa.viddhaṃ vā kṛtvā-apagaccheyuḥ | 52 |

KAZ13.3.53 go.pālaka.vaidehakāś ca tataś corān gṛhīta.loptra.bhārān madana.rasa.vikāra.kāle 'vaskandayeyuḥ | 53 |

KAZ13.3.54 saṅkarṣaṇa.daivatīyo vā muṇḍa.jaṭila.vyañjanaḥ prahavaṇa.karmaṇā madana.rasa.yogena-atisandadhyāt | 54 |

KAZ13.3.55 atha-avaskandaṃ dadyāt | 55 |

KAZ13.3.56 śauṇḍika.vyañjano vā daivata.preta.kārya.utsava.samājeṣv āṭavikān surā.vikraya.upāyana.nimittaṃ madana.rasa.yogena-atisandadhyāt | 56 |

KAZ13.3.57 atha-avaskandaṃ dadyāt | 57 |

KAZ13.3.58ab grāma.ghāta.praviṣṭāṃ vā vikṣipya bahudhā-aṭavīm |
KAZ13.3.58cd ghātayed iti corāṇām apasarpāḥ prakīrtitāḥ || 58 ||