Chapter 15 (Section 11): The Topic of Counsel

K tr. 36, K2 tr. 32

KAZ01.15.01 kṛta.sva.pakṣa.para.pakṣa.upagrahaḥ kārya.ārambhāṃś cintayet | 1 |

KAZ01.15.02 mantra.pūrvāḥ sarva.ārambhāḥ | 2 |

KAZ01.15.03 tad.uddeśaḥ saṃvṛtaḥ kathānām anihśrāvī pakṣibhir apy anālokyaḥ syāt | 3 |

KAZ01.15.04 śrūyate hi śuka.sārikābhir mantro bhinnaḥ, śvabhir apy anyaiś ca19 tiryag.yonibhir iti | 4 |

KAZ01.15.05 tasmān mantra.uddeśam anāyukto na-upagacchet | 5 |

KAZ01.15.06 ucchidyeta mantra.bhedī | 6 |

KAZ01.15.07 mantra.bhedo hi dūta.amātya.svāminām iṅgita.ākārābhyām | 7 |

KAZ01.15.08 iṅgitam anyathā.vṛttiḥ | 8 |

KAZ01.15.09 ākṛti.grahaṇam ākāraḥ | 9 |

KAZ01.15.10 tasya saṃvaraṇam āyukta.puruṣa.rakṣaṇam ā.kārya.kālād iti | 10 |

KAZ01.15.11 teṣāṃ hi pramāda.mada.supta.pralāpāḥ, kāma.ādir utsekaḥ, pracchanno 'vamato vā mantraṃ bhinatti | 11 |

KAZ01.15.12 tasmād ādrakṣen mantram | 12 |

KAZ01.15.13 "mantra.bhedo hy ayoga.kṣema.karo rājñas tad.āyukta.puruṣāṇāṃ ca | 13 |

KAZ01.15.14 tasmād guhyam eko mantrayeta" iti bhāradvājaḥ | 14 |

KAZ01.15.15 "mantriṇām api hi mantriṇo bhavanti, teṣām apy anye | 15 |

KAZ01.15.16 sā-eṣā mantri.paramparā mantraṃ bhinatti | 16 |

KAZ01.15.17ab "tasmān na-asya pare vidyuḥ karma kiñcic cikīrṣitam |
KAZ01.15.17cd ārabdhāras tu jānīyur ārabdhaṃ kṛtam eva vā || 17 ||

KAZ01.15.18 "na-ekasya mantra.siddhir asti" iti viśāla.akṣaḥ | 18 |

KAZ01.15.19 "pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ | 19 |

KAZ01.15.20 anupalabdhasya jñānam upalabdhasya niścita.bala.ādhānam artha.dvaidhasya saṃśayac.chedanam eka.deśa.dṛṣṭasya śeṣa.upalabdhir iti mantri.sādhyam etat | 20 |

KAZ01.15.21 tasmād buddhi.vṛddhaiḥ sārdham adhyāsīta mantram | 21 |

KAZ01.15.22ab "na kañcid avamanyeta sarvasya śṛṇuyān matam |
KAZ01.15.22cd bālasya-apy arthavad.vākyam upayuñjīta paṇḍitaḥ || 22 ||"

KAZ01.15.23 "etan mantra.jñānam, na-etan mantra.rakṣaṇam" iti pārāśarāḥ | 23 |

KAZ01.15.24 "yad asya kāryam abhipretaṃ tat.pratirūpakaṃ mantriṇaḥ pṛcchet - "kāryam idam evam āsīt, evaṃ vā yadi bhavet, tat kathaṃ kartavyam" iti | 24 |

KAZ01.15.25 te yathā brūyus tat kuryāt | 25 |

KAZ01.15.26 evaṃ mantra.upalabdhiḥ saṃvṛtiś ca bhavati" iti | 26 |

KAZ01.15.27 na-iti piśunaḥ | 27 |

KAZ01.15.28 "mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā | 28 |

KAZ01.15.29 sa doṣaḥ | 29 |

KAZ01.15.30 tasmāt karmasu ye yeṣv abhipretās taiḥ saha mantrayeta | 30 |

KAZ01.15.31 tair mantrayamāṇo hi mantra.siddhiṃ guptiṃ ca labhate" iti | 31 |

20

KAZ01.15.32 na-iti kauṭilyaḥ | 32 |

KAZ01.15.33 anavasthā hy eṣā | 33 |

KAZ01.15.34 mantribhis tribhiś caturbhir vā saha mantrayeta | 34 |

KAZ01.15.35 mantrayamāṇo hy ekena-artha.kṛcchreṣu niścayaṃ na-adhigacchet | 35 |

KAZ01.15.36 ekaś ca mantrī yathā.iṣṭam anavagrahaś carati | 36 |

KAZ01.15.37 dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate, vigṛhītābhyāṃ vināśyate | 37 |

KAZ01.15.38 tat triṣu catuṣu vā kṛcchreṇa-upapadyate | 38 |

KAZ01.15.39 mahā.doṣam upapannaṃ tu bhavati | 39 |

KAZ01.15.40 tataḥ pareṣu kṛcchreṇa-artha.niścayo gamyate, mantro vā rakṣyate | 40 |

KAZ01.15.41 deśa.kāla.kārya.vaśena tv ekena saha dvābhyām eko vā yathā.sāmarthyaṃ mantrayeta | 41 |

KAZ01.15.42 karmaṇām ārambha.upāyaḥ puruṣa.dravya.sampad deśa.kāla.vibhāgo vinipāta.pratīkāraḥ kārya.siddhir iti pañca.aṅgo mantraḥ | 42 |

KAZ01.15.43 tān ekaikaśaḥ pṛcchet samastāṃś ca | 43 |

KAZ01.15.44 hetubhiś ca-eṣāṃ mati.pravivekān vidyāt | 44 |

KAZ01.15.45 avāpta.arthaḥ kālaṃ na-atikrāmayet | 45 |

KAZ01.15.46 na dīrgha.kālaṃ mantrayeta, na teṣāṃ pakṣīyair yeṣām apakuryāt | 46 |

KAZ01.15.47 "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta" iti mānavāḥ | 47 |

KAZ01.15.48 "ṣoḍaśa" iti bārhaspatyāḥ | 48 |

KAZ01.15.49 "viṃśatim" ity auśanasāḥ | 49 |

KAZ01.15.50 yathā.sāmarthyam iti kauṭilyaḥ | 50 |

KAZ01.15.51 te hy asya sva.pakṣaṃ para.pakṣaṃ ca cintayeyuḥ | 51 |

KAZ01.15.52 akṛta.ārambham ārabdha.anuṣṭhānam anuṣṭhita.viśeṣaṃ niyoga.sampadaṃ ca karmaṇāṃ kuryuḥ | 52 |

KAZ01.15.53 āsannaiḥ saha karmāṇi paśyet | 53 |

KAZ01.15.54 anāsannaiḥ saha pattra.sampreṣaṇena mantrayeta | 54 |

KAZ01.15.55 indrasya hi mantri.pariṣad.ṛṣīṇāṃ sahasram | 55 |

KAZ01.15.56 sa tac cakṣuḥ | 56 |

KAZ01.15.57 tasmād imaṃ dvy.akṣaṃ sahasra.akṣam āhuḥ | 57 |

KAZ01.15.58 ātyayike kārye mantriṇo mantri.pariṣadaṃ ca-āhūya brūyāt | 58 |

KAZ01.15.59 tatra yad.bhūyiṣṭhā brūyuḥ kārya.siddhi.karaṃ vā tat kuryāt | 59 | 21 kurvataś ca --

KAZ01.15.60ab na-asya guhyaṃ pare vidyuś chidraṃ vidyāt parasya ca |
KAZ01.15.60cd gūhet kūrma-iva-aṅgāni yat syād vivṛtam ātmanaḥ || 60 ||
KAZ01.15.61ab yathā hy aśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati |
KAZ01.15.61cd evam aśruta.śāstra.artho na mantraṃ śrotum arhati || 61 ||