Chapter 20 (Section 17): Regulations for the Royal Residence

K tr. 54, K2 tr. 48

KAZ01.20.01 vāstuka.praśaste deśe saprākāra.parikhā.dvāram aneka.kakṣyā.parigatam antaḥpuraṃ kārayet | 1 |

KAZ01.20.02 kośagṛha.vidhānena madhye vāsa.gṛham, gūḍha.bhitti.sañcāraṃ mohana.gṛhaṃ tan.madhye vā vāsa.gṛham, bhūmi.gṛhaṃ vā-āsanna.caitya.kāṣṭha.devatā.apidhāna.dvāram aneka.suruṅgā.sañcāraṃ tasya-upari prāsādaṃ gūḍha.bhitti.sopānaṃ suṣira.stambha.praveśa.apasāraṃ vā vāsa.gṛhaṃ yantra.baddha.tala.avapātaṃ kārayet, āpat.pratīkāra.artham āpadi vā | 2 |

KAZ01.20.03 ato 'nyathā vā vikalpayet, saha.adhyāyi.bhayāt | 3 |

KAZ01.20.04 mānuṣeṇa-agninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati, na ca-atra-anyo 'gnir jvalati, vaidyutena bhasmanā mṛt.samyuktena karaka.vāriṇā-avaliptaṃ ca | 4 |

KAZ01.20.05 jīvantī.śvetā.muṣkaka.puṣpa.vandākābhir akṣīve jātasya-aśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti | 5 |

KAZ01.20.06 mayūra.nakula.pṛṣata.utsargaḥ sarpān bhakṣayati | 6 |

KAZ01.20.07 śukaḥ sārikā bhṛṅga.rājo vā sarpa.viṣa.śaṅkāyāṃ krośati | 7 |

KAZ01.20.08 krauñco viṣa.abhyāśe mādyati, glāyati jīvaṃ.jīvakaḥ, mriyate matta.kokilaḥ, cakorasya-akṣiṇī virajyete | 8 |

KAZ01.20.09 ity evam agni.viṣa.sarpebhyaḥ pratikurvīta | 9 |

KAZ01.20.10 pṛṣṭhataḥ kakṣyā.vibhāge strī.niveśo garbha.vyādhi.saṃsthā vṛkṣa.udaka.sthānaṃ ca | 10 |

KAZ01.20.11 bahiḥ kanyā.kumāra.puram | 11 |

KAZ01.20.12 purastād alaṅkāra.bhūmir mantra.bhūmir upasthānaṃ kumāra.adhyakṣa.sthānaṃ ca | 12 |

KAZ01.20.13 kakṣya.antareṣv antarvaṃśika.sainyaṃ tiṣṭhet | 13 |

KAZ01.20.14 antar.gṛha.gataḥ sthavira.strī.pariśuddhāṃ devīṃ paśyet | 14 |

KAZ01.20.15 devī.gṛhe līno hi bhrātā bhadrasenaṃ jaghāna, mātuḥ śayyā.antargataś ca putraḥ kārūṣam | 15 |

KAZ01.20.16 lājān madhunā-iti viṣeṇa paryasya devī kāśi.rājam, viṣa.digdhena nūpreṇa vairantyam, mekhalā.maṇinā29 sauvīram, jālūtham ādarśena, veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna | 16 |

KAZ01.20.17 tasmād etāny āspadāni pariharet | 17 |

KAZ01.20.18 muṇḍa.jaṭila.kuhaka.pratisaṃsargaṃ bāhyābhiś ca dāsībhiḥ pratiṣedhayet | 18 |

KAZ01.20.19 na ca-enāḥ kulyāḥ paśyeyuḥ, anyatra garbha.vyādhi.saṃsthābhyaḥ | 19 |

KAZ01.20.20 rūpa.ājīvāḥ snāna.pragharṣa.śuddha.śarīrāḥ parivartita.vastra.alaṅkārāḥ paśyeyuḥ | 20 |

KAZ01.20.21 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā.pitṛ.vyañjanāḥ sthavira.varṣadhara.abhyāgārikāś ca-avarodhānāṃ śauca.āśaucaṃ vidyuḥ, sthāpayeyuś ca svāmi.hite, | 21 |

KAZ01.20.22ab sva.bhūmau ca vaset sarvaḥ para.bhūmau na sañcaret | 14
KAZ01.20.22cd na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet || 22 || 15
KAZ01.20.23ab sarvaṃ ca-avekṣitaṃ dravyaṃ nibaddha.āgama.nirgamam | 16
KAZ01.20.23cd nirgacched abhigacched vā mudrā.saṅkrānta.bhūmikam || 23 || 17
  1. KAZ01.20.22ab ś
  2. KAZ01.20.22cd ś
  3. KAZ01.20.23ab ś
  4. KAZ01.20.23cd ś