Chapter 21 (Section 18): Protection of the King's Person

K tr. 58, K2 tr. 51

KAZ01.21.01 śayanād utthitaḥ strī.gaṇair dhanvibhiḥ parigṛhyate, dvitīyasyāṃ kakṣyāyāṃ kañcuka.uṣṇīṣibhir varṣa.dhara.abhyāgārikaiḥ, tṛtīyasyāṃ kubja.vāmana.kirātaiḥ, caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiś ca prāsa.pāṇibhiḥ | 1 |

KAZ01.21.02 pitṛ.paitāmahaṃ sambandha.anubaddhaṃ śikṣitam anuraktaṃ kṛta.karmāṇaṃ ca janam āsannaṃ kurvīta, na-anyato.deśīyam akṛta.artha.mānaṃ sva.deśīyaṃ vā-apy apakṛtya-upagṛhītam | 2 |

KAZ01.21.03 antar.vaṃśika.sainyaṃ rājānam antaḥpuraṃ ca rakṣet | 3 |

KAZ01.21.04 gupte deśe māhānasikaḥ sarvam āsvāda.bāhulyena karma kārayet | 4 |

KAZ01.21.05 tad rajā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaś ca baliṃ kṛtvā | 5 |

30

KAZ01.21.06 agner jvālā.dhūma.nīlatā śabda.sphoṭanaṃ ca viṣa.yuktasya, vayasāṃ vipattiś ca | 6 |

KAZ01.21.07a annasya ūṣmā mayūra.grīva.ābhaḥ śaityam āśu kliṣṭasya-iva vaivarṇyaṃ sa-udakatvam aklinnatvaṃ ca -

KAZ01.21.07b vyañjanānām āśu śuṣkatvaṃ ca kvātha.dhyāma.phena.paṭala.vicchinna.bhāvo gandha.sparśa.rasa.vadhaś ca -

KAZ01.21.07c draveṣu hīna.atiriktac.chāyā.darśanaṃ phena.paṭala.sīmanta.ūrdhva.rājī.darśanaṃ ca -

KAZ01.21.07d rasasya madhye nīlā rājī, payasas tāmrā, madya.toyayoḥ kālī, dadhnaḥ śyāmā, madhunaḥ śvetā, dravyāṇām ārdrāṇām āśu pramlānatvam utpakva.bhāvaḥ kvātha.nīla.śyāvatā ca -

KAZ01.21.07e śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca, -

KAZ01.21.07f kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam, tad.abhyāśe kṣudra.sattva.vadhaś ca, -

KAZ01.21.07g āstaraṇa.pravaraṇānāṃ dhyāma.maṇḍalatā tanturoma.pakṣma.śātanaṃ ca, -

KAZ01.21.07h loha.maṇimayānāṃ paṅkama.lopadehatā sneha.rāga.gaurava.prabhāva.varṇa.sparśavadhaś ca - iti viṣayuktasya liṅgāni | 7 |

KAZ01.21.08 viṣa.pradasya tu śuṣka.śyāva.vaktratā vāk.saṅgaḥ svedo vijṛmbhaṇaṃ ca-atimātraṃ vepathuḥ praskhalanaṃ vākya.viprekṣaṇam āvegaḥ karmaṇi sva.bhūmau ca-anavasthānam iti | 8 |

KAZ01.21.09 tasmād asya jāṅgulīvido bhiṣajaś ca-āsannāḥ syuḥ | 9 |

KAZ01.21.10 bhiṣag.bhaiṣajya.agārād āsvāda.viśuddham auṣadhaṃ gṛhītvā pācaka.peṣakābhyām ātmanā ca pratisvādya rājñe prayacchet | 10 |

KAZ01.21.11 pānaṃ pānīyaṃ ca-auṣadhena vyākhyātam | 11 |

KAZ01.21.12 kalpaka.prasādhakāḥ snāna.śuddha.vastra.hastāḥ samudram upakaraṇam antarvaṃśika.hastād ādāya paricareyuḥ | 12 |

KAZ01.21.13 snāpaka.saṃvāhaka.āstaraka.rajaka.mālā.kāra.karma dāsyaḥ prasiddha.śaucāḥ kuryuḥ, tābhir adhiṣṭhitā vā śilpinaḥ | 13 |

KAZ01.21.14 ātma.cakṣuṣi niveśya vastra.mālyaṃ dadyuḥ, snāna.anulepana.pragharṣa.cūrṇa.vāsa.snānīyāni ca sva.vakṣo.bāhuṣu ca | 14 |

KAZ01.21.15 etena parasmād āgatakaṃ vyākhyātam | 15 |

KAZ01.21.16 kuśīlavāḥ śastra.agni.rasa.krīḍā.varjaṃ narmayeyuḥ | 16 |

KAZ01.21.17 ātodyāni ca-eṣām antas tiṣṭheyuḥ, aśva.ratha.dvipa.alaṅkārāś ca | 17 |

KAZ01.21.18 āpta.puruṣa.adhiṣṭhitaṃ yāna.vāhanam ārohet, nāvaṃ ca-āpta.nāvika.adhiṣṭhitam | 18 |

KAZ01.21.19 anya.nau.pratibaddhāṃ vāta.vega.vaśāṃ ca na-upeyāt | 19 |

KAZ01.21.20 udaka.ante sainyam āsīta | 20 |

31

KAZ01.21.21 matsya.grāha.viśuddham udakam avagāheta | 21 |

KAZ01.21.22 vyāla.grāha.viśuddham udyānaṃ gacchet | 22 |

KAZ01.21.23 lubdhaka.śva.gaṇibhir apāsta.stena.vyāla.para.ābādha.bhayaṃ cala.lakṣya.paricaya.arthaṃ mṛga.araṇyaṃ gacchet | 23 |

KAZ01.21.24 āpta.śastra.grāha.adhiṣṭhitaḥ siddha.tāpasaṃ paśyet, mantri.pariṣadā saha sāmanta.dūtam | 24 |

KAZ01.21.25 samnaddho 'śvaṃ hastinaṃ vā-ārūḍhaḥ samnaddham anīkaṃ paśyet | 25 |

KAZ01.21.26 niryāṇe 'bhiyāne ca rāja.mārgam ubhayataḥ kṛta.ārakṣaṃ śastribhir daṇḍibhiś ca-apāsta.śastra.hasta.pravrajita.vyaṅgaṃ gacchet | 26 |

KAZ01.21.27 na puruṣa.sambādham avagāheta | 27 |

KAZ01.21.28 yātrā.samāja.utsava.prahavaṇāni ca daśa.vargika.adhiṣṭhitāni gacchet | 28 |

KAZ01.21.29ab yathā ca yoga.puruṣair anyān rājā-adhitiṣṭhati | 18
KAZ01.21.29cd tathā-ayam anya.ābādhebhyo rakṣed ātmānam ātmavān || 29 || 19
  1. KAZ01.21.29ab ś
  2. KAZ01.21.29cd ś