282

KAZ15.1.49 abhipluta.vyapakarṣaṇam apavargaḥ | 49 |

KAZ15.1.50 "nityam āsannam ari.balaṃ vāsayed anyatra-abhyantara.kopa.śaṅkāyāḥ" iti | 50 |

KAZ15.1.51 parair asamitaḥ śabdaḥ sva.sañjñā | 51 |

KAZ15.1.52 "prathamā prakṛtiḥ, tasya bhūmy.anantarā dvitīyā, bhūmy.eka.antarā tṛtīyā" iti | 52 |

KAZ15.1.53 pratiṣeddhavyaṃ vākyaṃ pūrva.pakṣaḥ | 53 |

KAZ15.1.54 "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ" iti | 54 |

KAZ15.1.55 tasya nirṇayana.vākyam uttara.pakṣaḥ | 55 |

KAZ15.1.56 "tad.āyattatvāt, tat.kūṭa.sthānīyo hi svāmī" iti | 56 |

KAZ15.1.57 sarvatra.āyattam eka.antaḥ | 57 |

KAZ15.1.58 "tasmād utthānam ātmanaḥ kurvīta" iti | 58 |

KAZ15.1.59 paścād evaṃ vihitam ity anāgata.avekṣaṇam | 59 |

KAZ15.1.60 "tulā.pratimānaṃ pautava.adhyakṣe vakṣyāmaḥ" iti | 60 |

KAZ15.1.61 purastād evaṃ vihitam ity atikrānta.aveṣkaṇam | 61 |

KAZ15.1.62 "amātya.sampad uktā purastāt" iti | 62 |

KAZ15.1.63 evaṃ na-anyathā-iti niyogaḥ | 63 |

KAZ15.1.64 "tasmād dharmyam arthyaṃ ca-asya-upadiśet, na-adharmyam anarthaym ca" iti | 64 |

KAZ15.1.65 anena vā-anena vā-iti vikalpaḥ | 65 |

KAZ15.1.66 "duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ" iti | 66 |

KAZ15.1.67 anena ca-anena ca-iti samuccayaḥ | 67 |

KAZ15.1.68 "svayañjātaḥ pitur bandhūnāṃ ca dāyādaḥ" iti | 68 |

KAZ15.1.69 anukta.karaṇam ūhyam | 69 |

KAZ15.1.70 "yathā ca dātā pratigrahītā ca na-upahatau syātāṃ tathā-anuśayaṃ kuśalāḥ kalpayeyuḥ" iti | 70 |

KAZ15.1.71ab evaṃ śāstram idaṃ yuktam etābhis tantra.yuktibhiḥ |
KAZ15.1.71cd avāptau pālane ca-uktaṃ lokasya-asya parasya ca || 71 ||
KAZ15.1.72ab dharmam arthaṃ ca kāmaṃ ca pravartayati pāti ca |
KAZ15.1.72cd adharma.anartha.vidveṣān idaṃ śāstraṃ nihanti ca || 72 ||