Chapter 16 (Section 34): The Director of Trade

K tr. 145, K2 tr. 127

KAZ02.16.01 paṇya.adhyakṣaḥ sthala.jalajānāṃ nānā.vidhānāṃ paṇyānāṃ sthala.patha.vāri.patha.upayātānāṃ sāra.phalgv.argha.antaraṃ priya.apriyatāṃ ca vidyāt, tathā vikṣepa.saṅkṣepa.kraya.vikraya.prayoga.kālān | 1 |

66

KAZ02.16.02 yac ca paṇyaṃ pracuraṃ syāt tad ekī.kṛtya-argham āropayet | 2 |

KAZ02.16.03 prāpte 'rghe vā-argha.antaraṃ kārayet | 3 |

KAZ02.16.04 sva.bhūmijānāṃ rāja.paṇyānām eka.mukhaṃ vyavahāraṃ sthāpayet, para.bhūmijānām aneka.mukham | 4 |

KAZ02.16.05 ubhayaṃ ca prajānām anugraheṇa vikrāpayet | 5 |

KAZ02.16.06 sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet | 6 |

KAZ02.16.07 ajasra.paṇyānāṃ kāla.uparodhaṃ saṅkula.doṣaṃ vā na-utpādayet | 7 |

KAZ02.16.08 bahu.mukhaṃ vā rāja.paṇyaṃ vaidehakāḥ kṛta.arghaṃ vikrīṇīran | 8 |

KAZ02.16.09 cheda.anurūpaṃ ca vaidharaṇaṃ dadyuḥ | 9 |

KAZ02.16.10 ṣoḍaśa.bhāgo māna.vyājī, viṃśati.bhāgas tulā.mānam, gaṇya.paṇyānām ekādaśa.bhāgaḥ | 10 |

KAZ02.16.11 para.bhūmijaṃ paṇyam anugraheṇa-āvāhayet | 11 |

KAZ02.16.12 na-avikasa.artha.vāhebhyaś ca parihāram āyati.kṣamaṃ dadyāt | 12 |

KAZ02.16.13 anabhiyogaś ca-artheṣv āgantūnām, anyatra sabhyā.upakāribhyaḥ | 13 |

KAZ02.16.14 paṇya.adhiṣṭhātāraḥ paṇya.mūlyam eka.mukhaṃ kāṣṭha.droṇyām ekac.chidra.apidhānāyāṃ nidadhyuḥ | 14 |

KAZ02.16.15 ahnaś ca-aṣṭame bhāge paṇya.adhyakṣasya-arpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti | 15 |

KAZ02.16.16 tulā.māna.bhāṇḍaṃ ca-arpayeyuḥ | 16 |

KAZ02.16.17 iti sva.viṣaye vyākhyātam | 17 |

KAZ02.16.18 para.viṣaye tu - paṇya.pratipaṇyayor arghaṃ mūlyaṃ ca-āgamayya śulka.vartanyā-ātivāhika.gulmatara.deya.bhakta.bhāga.vyaya.śuddham udayaṃ paśyet | 18 |

KAZ02.16.19 asaty udaye bhāṇḍa.nirvahaṇena paṇya.pratipaṇya.ānayanena vā lābhaṃ paśyet | 19 |

KAZ02.16.20 tataḥ sāra.pādena sthala.vyavahāram adhvanā kṣemeṇa prayojayet | 20 |

KAZ02.16.21 aṭavy.anta.pāla.pura.rāṣṭra.mukhyaiś ca pratisaṃsargaṃ gacched anugraha.artham | 21 |

KAZ02.16.22 āpadi sāram ātmānaṃ vā mokṣayet | 22 |

KAZ02.16.23 ātmano vā bhūmiṃ prāptaḥ sarva.deya.viśuddhaṃ vyavahareta | 23 |

KAZ02.16.24 vāri.pathe vā yāna.bhāgaka.pathy.adana.paṇya.pratipaṇya.argha.pramāṇa.yātrā.- kāla.bhaya.pratīkāra.paṇya.pattana.cāritrāṇy upalabheta | 24 |

KAZ02.16.25ab nadī.pathe ca vijñāya vyavahāraṃ caritrataḥ |
KAZ02.16.25cd yato lābhas tato gacched alābhaṃ parivarjayet || 25 ||