Chapter 25 (Section 42): The Controller of Spirituous Liquors

K tr. 176, K2 tr. 153

KAZ02.25.01 surā.adhyakṣaḥ surā.kiṇva.vyavahārān durge jana.pade skandha.āvāre vā taj.jāta.surā.kiṇva.vyavahāribhiḥ kārayed, eka.mukham aneka.mukhaṃ vā vikraya.kraya.vaśena vā | 1 |

KAZ02.25.02 ṣaṭ.śatam atyayam anyatra kartṛ.kretṛ.vikretṝṇāṃ sthāpayet | 2 |

KAZ02.25.03 grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda.bhayāt karmasu ñjirdiṣṭānām, maryāda.atikrama.bhayād āryāṇām, utsāha.bhayāc ca tīṣkṇānām | 3 |

KAZ02.25.04 lakṣitam alpaṃ vā catur.bhāgam ardha.kuḍubaṃ kuḍubam ardha.prasthaṃ prasthaṃ vā-iti jñāta.śaucā nirhareyuḥ | 4 |

KAZ02.25.05 pāna.agāreṣu vā pibeyur asañcāriṇaḥ | 5 |

KAZ02.25.06 nikṣepa.upanidhi.prayoga.apahṛtānām aniṣṭa.upagatānāṃ ca dravyāṇāṃ jñāna.artham asvāmikaṃ kupyaṃ hiraṇyaṃ ca-upalabhya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya.kartāram anāyati.vyayaṃ ca | 6 |

79

KAZ02.25.07 na ca-anargheṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭa.surāyāḥ | 7 |

KAZ02.25.08 tām anyatra vikrāpayet | 8 |

KAZ02.25.09 dāsa.karma.karebhyo vā vetanaṃ dadyāt | 9 |

KAZ02.25.10 vāhana.pratipānaṃ sūkara.poṣaṇaṃ vā dadyāt | 10 |

KAZ02.25.11 pāna.agārāṇy.aneka.kakṣyāṇi vibhakta.śayana.āsanavanti pāna.uddeśāni gandha.mālya.udakavanti ṛtu.sukhāni kārayet | 11 |

KAZ02.25.12 tatrasthāḥ prakṛty.autpattikau vyayau gūḍhā vidyuḥ, āgantūṃś ca | 12 |

KAZ02.25.13 kretṝṇāṃ matta.suptānām alaṅkārāt-chādana.hiraṇyāni ca vidyuḥ | 13 |

KAZ02.25.14 tan.nāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ | 14 |

KAZ02.25.15 vaṇijaśs tu saṃvṛteṣu kakṣyā.vibhāgeṣu sva.dāsībhiḥ peśala.rūpābhir āgantūnāṃ vāstavyānāṃ ca-ārya.rūpāṇāṃ matta.suptānāṃ bhāvaṃ vidyuḥ | 15 |

KAZ02.25.16 medaka.prasanna.āsava.ariṣṭa.maireya.madhūnām | 16 |

KAZ02.25.17 udaka.droṇaṃ taṇḍulānām ardha.āḍhakaṃ trayaḥ prasthāḥ kiṇvasya-iti medaka.yogaḥ | 17 |

KAZ02.25.18 dvādaśa.āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka.tvak.phala.yukto vā jāti.sambhāraḥ prasannā.yogaḥ | 18 |

KAZ02.25.19 kapittha.tulā phāṇitaṃ pañca.taulikaṃ prastho madhuna ity āsava.yogaḥ | 19 |

KAZ02.25.20 pād.adhiko jyeṣṭhaḥ pāda.hīnaḥ kaniṣṭhaḥ | 20 |

KAZ02.25.21 cikitsaka.pramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ | 21 |

KAZ02.25.22 meṣa.śṛṅgī.tvak.kvātha.abhiṣuto guḍa.pratīvāpaḥ pippalī.marica.sambhāras tri.phalā.yukto vā maireyaḥ | 22 |

KAZ02.25.23 guḍa.yuktānāṃ vā sarveṣāṃ tri.phalā.sambhāraḥ | 23 |

KAZ02.25.24 mṛdvīkā.raso madhu | 24 |

KAZ02.25.25 tasya sva.deśo vyākhyānaṃ kāpi.śāyanaṃ hāra.hūrakam iti | 25 |

KAZ02.25.26 māṣakalanīdroṇamāmaṃ siddhaṃ vā tri.bhāga.adhika.taṇḍulaṃ moraṭa.ādīnāṃ kārṣika.bhāga.yuktaṃ kiṇva.bandhaḥ | 26 |

KAZ02.25.27 pāṭhā.loghra.tejovaty.elā.vāluka.madhuka.madhu.rasā.priyaṅgu.- dāru.haridrā.marica.pippalīnāṃ ca pañca.kārṣikaḥ sambhāra.yogo medakasya prasannāyāś ca | 27 |

KAZ02.25.28 madhuka.niryūha.yuktā kaṭa.śarkarā varṇa.prasādanī ca | 28 |

KAZ02.25.29 coca.citraka.vilaṅga.gaja.pippalīnāṃ ca kārṣikaḥ kramuka.madhuka.mustā.lodhrāṇāṃ dvi.kārṣikaś ca-āsava.sambhāraḥ | 29 |

KAZ02.25.30 daśa.bhāgaś ca-eṣāṃ bīja.bandhaḥ | 30 |

KAZ02.25.31 prasannā.yogaḥ śveta.surāyāḥ | 31 |

KAZ02.25.32 sahakāra.surā rasa.uttarā bīja.uttarā vā mahā.surā sambhārikī vā | 32 |

KAZ02.25.33 tāsāṃ moraṭā.palāśa.pattūra.meṣa.śṛṅgī.karañja.kṣīra.vṛkṣa.kaṣāya.- bhāvitaṃ dagdha.kaṭa.śarkarā.cūrṇaṃ loghra.citraka.vilaṅga.pāṭhā.mustā.kaliṅga.yava.dāru.haridra.- indīvara.śata.puṣpa.apāmārga.sapta.parṇa.nimba.āsphota.kalka.- ardha.yuktam antar.nakho muṣṭiḥ kumbhīṃ rāja.peyāṃ prasādayati | 33 |

KAZ02.25.34 phāṇitaḥ pañca.palikaś ca-atra rasa.vṛddhir deyaḥ | 34 |

80

KAZ02.25.35 kuṭumbinaḥ kṛtyeṣu śveta.surām, auṣadha.arthaṃ vāriṣṭam, anyad vā kartuṃ labheran | 35 |

KAZ02.25.36 utsava.samāja.yātrāsu catur.ahaḥ sauriko deyaḥ | 36 |

KAZ02.25.37 teṣv ananujñātānāṃ prahavana.antaṃ daivasikam atyayaṃ gṛhṇīyāt | 37 |

KAZ02.25.38 surā.kiṇva.vicayaṃ striyo bālāś ca kuryuḥ | 38 |

KAZ02.25.39 arāja.paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakā.medaka.ariṣṭa.madhu.phala.āmla.āmla.śīdhūnāṃ ca | 39 |

KAZ02.25.40ab ahnaś ca vikrayaṃ jñātvā vyājīṃ māna.hiraṇyayoḥ |
KAZ02.25.40cd tathā vaidharaṇaṃ kuryād ucitaṃ ca-anuvartayet || 40 ||