Chapter 35 (Sections 54; 55): The Administrator's Activity; Activity of Secret Agents

K tr. 210, K2 tr. 182

KAZ02.35.01 samāhartā caturdhā jana.apdaṃ vibhajya jyeṣṭha.madhyama.kaniṣṭha.vibhāgena grāma.agraṃ parihārakam āyudhīyaṃ dhānya.paśu.hiraṇya.kupya.viṣṭi.pratikaram idam etāvad iti nibandhayet | 1 |

KAZ02.35.02 tat.pradiṣṭaḥ pañca.grāmīṃ daśa.grāmīṃ vā gopaś cintayet | 2 |

KAZ02.35.03 sīma.avarodhena grāma.agram, kṛṣṭa.akṛṣṭa.sthala.kedāra.ārāma.ṣaṇḍa.vāṭa.vana.vāstu.caitya.- deva.gṛha.setu.bandha.śmaśāna.sattra.prapā.puṇya.sthāna.vivīta.- pathi.saṅkhyānena kṣetra.agram, tena sīmnāṃ kṣetrāṇāṃ ca karada.akarada.saṅkhyānena | 3 |

KAZ02.35.04 teṣu ca-etāvac-cātur.vārṇyam, etāvantaḥ karṣaka.go.rakṣaka.vaidehaka.kāru.karma.kara.dāsāś ca, etāvac ca dvi.pada.catuṣ.padam, idaṃ ca-eṣu hiraṇyalviṣṭi.śulka.daṇḍaṃ samuttiṣṭhati-iti | 4 |

KAZ02.35.05 kulānāṃ ca strī.puruṣāṇāṃ bāla.vṛddha.karma.caritra.ājīva.vyaya.parimāṇaṃ vidyāt | 5 |

93

KAZ02.35.06 evaṃ ca jana.pada.catur.bhāgaṃ sthānikaś cintayet | 6 |

KAZ02.35.07 gopa.sthānika.sthāneṣu pradeṣṭāraḥ kārya.karaṇaṃ bali.pragrahaṃ ca kuryuḥ | 7 |

KAZ02.35.08 samāhartṛ.pradiṣṭāś ca gṛha.patika.vyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetra.gṛha.kula.agraṃ vidyuḥ, māna.sañjātābhyāṃ kṣetrāṇi bhoga.parihārābhyāṃ gṛhāṇi varṇa.karmabhyāṃ kulāni ca | 8 |

KAZ02.35.09 teṣāṃ jaṅgha.agram āya.vyayau ca vidyuḥ | 9 |

KAZ02.35.10 prasthita.āgatānāṃ ca pravāsa.āvāsa.kāraṇam, anarthyānāṃ ca strī.puruṣāṇāṃ cāra.pracāraṃ ca vidyuḥ | 10 |

KAZ02.35.11 evaṃ vaidehaka.vyañjanāḥ sva.bhūmijānāṃ rāja.paṇyānāṃ khani.setu.vana.karma.anta.kṣetrajānāṃ pramāṇam arghaṃ ca vidyuḥ | 11 |

KAZ02.35.12 para.bhūmi.jātānāṃ vāri.sthala.patha.upayātānāṃ sāra.phalgu.puṇyānāṃ karmasu ca śulka.vartany.ātivāhika.gulma.tara.deya.bhāga.bhakta.paṇya.agāra.- pramāṇaṃ vidyuḥ | 12 |

KAZ02.35.13 evaṃ samāhartṛ.pradiṣṭās tāpasa.vyañjanāḥ karṣaka.go.rakṣaka.vaidehakānām adhyakṣāṇāṃ ca śauca.āśaucaṃ vidyuḥ | 13 |

KAZ02.35.14 purāṇa cora.vyañjanāś ca-antevāsinaś caitya.catuṣpatha.śūnya.pada.uda.pāna.nadī.nipāna.tīrtha.āyatana.- āśrama.araṇya.śaila.vana.gahaneṣu stena.amitra.pravīra.puruṣāṇāṃ ca praveśana.sthāna.gamana.prayojanāny upalabheran | 14 |

KAZ02.35.15ab samāhartā jana.padaṃ cintayed evam utthitaḥ |
KAZ02.35.15cd cintayeyuś ca saṃsthās tāḥ saṃsthāś ca-anyāḥ sva.yonayaḥ || 15 ||