96

Book 3: Concerning Judges

K tr. 219-293, K2 tr. 190-253

Chapter 1 (Sections 57; 58): Valid and Invalid Transactions; Filing of Law-suits

K tr. 219, K2 tr. 190

KAZ03.1.01 dharmasthās trayas trayo 'mātyā jana.pada.sandhi.saṅgrahaṇa.droṇa.mukha.sthānīyeṣu vyāvahārikān arthān kuryuḥ | 1 |

KAZ03.1.02 tirohita.antar.agāra.nakta.araṇya.upadhy.upahvara.kṛtāṃś ca vyavahārān pratiṣedhayeyuḥ | 2 |

KAZ03.1.03 kartuḥ kārayituḥ pūrvaḥ sāhasa.daṇḍaḥ | 3 |

KAZ03.1.04 śrotṝṇām eka.ekaṃ pratyardha.daṇḍāḥ | 4 |

KAZ03.1.05 śraddheyānāṃ tu dravya.vyapanayaḥ | 5 |

KAZ03.1.06 parokṣeṇa-adhika.ṛṇa.grahaṇam avaktavya.karā vā tirohitāḥ sidhyeyuḥ | 6 |

KAZ03.1.07 dāya.nikṣepa.upanidhi.vivāha.yuktāḥ strīṇām aniṣkāsinīnāṃ vyādhitānāṃ ca-amūḍha.sañjñānām antar.agāra.kṛtāḥ sidhyeyuḥ | 7 |

KAZ03.1.08 sāhasa.anupraveśa.kalaha.vivāha.rāja.niyoga.yuktāḥ pūrva.rātra.vyavahāriṇāṃ ca rātri.kṛtāḥ sidhyeyuḥ | 8 |

KAZ03.1.09 sārtha.vraja.āśrama.vyādha.cāraṇa.madhyeṣv araṇya.carāṇām araṇya.kṛtāḥ sidhyeyuḥ | 9 |

KAZ03.1.10 gūḍha.ājīviṣu ca-upadhi.kṛtāḥ sidhyeyuḥ | 10 |

KAZ03.1.11 mithaḥ.samavāye ca-upahvara.kṛtāḥ sidhyeyuḥ | 11 |

KAZ03.1.12 ato 'nyathā na sidhyeyuḥ, apāśrayavadbhiś ca kṛtāḥ, pitṛmatā putreṇa, pitrā putravatā, niṣkulena bhrātrā, kaniṣṭhena-avibhakta.aṃśena, patimatyā putravatyā ca striyā, dāsa.āhitakābhyām, aprāpta.atīta.vyavahārābhyām, abhiśasta.pravrajita.nyaṅga.vyasanibhiś ca, anyatra niṣṛṣṭa.vyavahārebhyaḥ | 12 |

KAZ03.1.13 tatra-api kruddhena-ārtena mattena.unmattena-avagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ | 13 |

KAZ03.1.14 kartṛ.kārayitṛ.śrotṝṇāṃ pṛthag yathā.uktā daṇḍāḥ | 14 |

KAZ03.1.15 sve sve tu varge deśe kāle ca sva.karaṇa.kṛtāḥ sampūrṇa.ācārāḥ śuddha.deśā dṛṣṭa.rūpa.lakṣaṇa.pramāṇa.guṇāḥ sarva.vyavahārāḥ sidhyeyuḥ | 15 |

KAZ03.1.16 paścimaṃ ca-eṣāṃ karaṇam ādeśa.ādhivarjaṃ śraddheyam | 16 | iti vyavahāra.sthāpanā |

97

KAZ03.1.17 saṃvatsaram ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adhikaraṇam ṛṇaṃ vedaka.āvedakayoḥ kṛta.samartha.avasthayor deśa.grāma.jāti.gotra.nāma.karmāṇi ca-abhilikhya vādi.prativādi.praśnān artha.ānupūrvyā niveśayet | 17 |

KAZ03.1.18 niviṣṭāṃś ca-avekṣeta | 18 |

KAZ03.1.19 nibaddhaṃ vādam utsṛjya-anyaṃ vādaṃ saṅkrāmati, pūrva.uktaṃ paścimena-arthena na-abhisandhatte, para.vākyam anabhigrāhyam abhigrāhya-avatiṣṭhate, pratijñāya deśaṃ nirdiśa-ity ukte na nirdiśati, hīna.deśam adeśaṃ vā nirdiśati, nirdiṣṭād deśād anyaṃ deśam upasthāpayati, upasthite deśe 'rtha.vacanaṃ na-evam ity apavyayate, sākṣibhir avadhṛtaṃ na-icchati, asambhāṣye deśe sākṣibhir mithaḥ sambhāṣate, iti parā.ukta.hetavaḥ | 19 |

KAZ03.1.20 parā.ukta.daṇḍaḥ pañca.bandhaḥ | 20 |

KAZ03.1.21 svayaṃ.vādi.daṇḍo daśa.bandhaḥ | 21 |

KAZ03.1.22 puruṣa.bhṛtir aṣṭa.aṃśaḥ | 22 |

KAZ03.1.23 pathi.bhaktam argha.viśeṣataḥ | 23 |

KAZ03.1.24 tad ubhayaṃ niyamyo dadyāt | 24 |

KAZ03.1.25 abhiyukto na pratyabhiyuñjīta, anyatra kalaha.sāhasa.sārtha.samavāyebhyaḥ | 25 |

KAZ03.1.26 na ca-abhiyukte 'bhiyoge 'sti | 26 |

KAZ03.1.27 abhiyoktā cet pratyuktas tad.ahar eva na pratibrūyāt parā.uktaḥ syāt | 27 |

KAZ03.1.28 kṛta.kārya.viniścayo hy abhiyoktā na-abhiyuktaḥ | 28 |

KAZ03.1.29 tasya-apratibruvatas tri.rātraṃ sapta.rātram iti | 29 |

KAZ03.1.30 ata ūrdhvaṃ tri.paṇa.avara.ardhyaṃ dvādaśa.paṇa.paraṃ daṇḍaṃ kuryāt | 30 |

KAZ03.1.31 tri.pakṣād ūrdhvam apratibruvataḥ parā.ukta.daṇḍaṃ kṛtvā yāny asya dravyāṇi syus tato 'bhiyoktāraṃ pratipādayed, anyatra vṛtty.upakaraṇebhyaḥ | 31 |

KAZ03.1.32 tad eva niṣpatato 'bhiyuktasya kuryāt | 32 |

KAZ03.1.33 abhiyoktur niṣpāta.sama.kālaḥ parā.ukta.bhāvaḥ | 33 |

KAZ03.1.34 pretasya vyasanino vā sākṣi.vacanam asāram | 34 |

KAZ03.1.35 abhiyoktā daṇḍaṃ dattvā karma kārayet | 35 |

KAZ03.1.36 ādhiṃ vā sa kāmaṃ praveśayet | 36 |

KAZ03.1.37 rakṣoghna.rakṣitaṃ vā karmaṇā pratipādayed, anyatra brāhmaṇāt | 37 |

KAZ03.1.38ab catur.varṇa.āśramasya-ayaṃ lokasya-ācāra.rakṣaṇāt |
KAZ03.1.38cd naśyatāṃ sarva.dharmāṇāṃ rājā dharma.pravartakaḥ || 38 ||
KAZ03.1.39ab dharmaś ca vyavahāraś ca caritraṃ rāja.śāsanam |
KAZ03.1.39cd vivāda.arthaś catuṣpādaḥ paścimaḥ pūrva.bādhakaḥ || 39 ||
98
KAZ03.1.40ab tatra satye sthito dharmo vyavahāras tu sākṣiṣu |
KAZ03.1.40cd caritraṃ saṅgrahe puṃsāṃ rājñām ājñā tu śāsanam || 40 ||
KAZ03.1.41ab rājñaḥ sva.dharmaḥ svargāya prajā dharmeṇa rakṣituḥ |
KAZ03.1.41cd arakṣitur vā kṣeptur vā mithyā.daṇḍam ato 'nyathā || 41 ||
KAZ03.1.42ab daṇḍo hi kevalo lokaṃ paraṃ ca-imaṃ ca rakṣati |
KAZ03.1.42cd rājñā putre ca śatrau ca yathā.doṣaṃ samaṃ dhṛtaḥ || 42 ||
KAZ03.1.43ab anuśāsadd hi dharmeṇa vyavahāreṇa saṃsthayā |
KAZ03.1.43cd nyāyena ca caturthena catur.antāṃ vā mahīṃ jayet || 43 ||
KAZ03.1.44ab saṃsthā yā dharma.śāstreṇa śāstraṃ vā vyāvahārikam |
KAZ03.1.44cd yasminn arthe virudhyeta dharmeṇa-arthaṃ vinirṇayet || 44 ||
KAZ03.1.45ab śāstraṃ vipratipadyeta dharme nyāyena kenacit |
KAZ03.1.45cd nyāyas tatra pramāṇaṃ syāt tatra pāṭho hi naśyati || 45 ||
KAZ03.1.46ab dṛṣṭa.doṣaḥ svayaṃ.vādaḥ sva.pakṣa.para.pakṣayoḥ |
KAZ03.1.46cd anuyoga.ārjavaṃ hetuḥ śapathaś ca-artha.sādhakaḥ || 46 ||
KAZ03.1.47ab pūrva.uttara.artha.vyāghāte sākṣi.vaktavya.kāraṇe |
KAZ03.1.47cd cāra.hastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ || 47 ||