102

Chapter 4 (Section 59): Concerning Marriage (cont.)

K tr. 236, K2 tr. 205

KAZ03.4.01 pati.kulān niṣpatitāyāḥ striyāḥ ṣaṭ.paṇo daṇḍaḥ, anyatra viprakārāt | 1 |

KAZ03.4.02 pratiṣiddhāyāṃ dvādaśa.paṇaḥ | 2 |

KAZ03.4.03 prativeśa.gṛha.atigatāyāḥ ṣaṭ.paṇaḥ | 3 |

KAZ03.4.04 prātiveśika.bhikṣuka.vaidehakānām avakāśa.bhikṣā.paṇya.dāne dvādaśa.paṇo daṇḍaḥ | 4 |

KAZ03.4.05 pratiṣiddhānāṃ pūrvaḥ sāhasa.daṇḍaḥ | 5 |

KAZ03.4.06 para.gṛha.atigatāyāś catur.viṃśati.paṇaḥ | 6 |

KAZ03.4.07 para.bhāryā.avakāśa.dāne śatyo daṇḍaḥ, anyatra-āpadbhyaḥ | 7 |

KAZ03.4.08 vāraṇa.ajñānayor nirdoṣaḥ | 8 |

KAZ03.4.09 "pati.viprakārāt pati.jñāti.sukha.avastha.grāmika.anvādhi.bhikṣukī.jñāti.kulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ | 9 |

KAZ03.4.10 sa-puruṣaṃ vā jñāti.kulam | 10 |

KAZ03.4.11 kuto hi sādhvī.janasyac-chalam | 11 |

KAZ03.4.12 sukham etad avaboddhum, iti kauṭilyaḥ | 12 |

KAZ03.4.13 preta.vyādhi.vyasana.garbha.nimittam apratiṣiddham eva jñāti.kula.gamanam | 13 |

KAZ03.4.14 tan.nimittaṃ vārayato dvādaśa.paṇo daṇḍaḥ | 14 |

KAZ03.4.15 tatra-api gūhamānā strī.dhanaṃ jīyeta, jñātayo vā chādayantaḥ śulka.śeṣam | 15 | iti niṣpatanam |

KAZ03.4.16 pati.kulān niṣpatya grāma.antara.gamane dvādaśa.paṇo daṇḍaḥ sthāpyā.ābharaṇa.lopaś ca | 16 |

KAZ03.4.17 gamyena vā puṃsā saha prasthāne catur.viṃśati.paṇaḥ sarva.dharma.lopaś ca, anyatra bharma.dāna.tīrtha.gamanābhyām | 17 |

KAZ03.4.18 puṃsaḥ pūrvaḥ sāhasa.daṇḍaḥ tulya.śreyasoḥ, pāpīyaso madhyamaḥ | 18 |

KAZ03.4.19 bandhur.adaṇḍyaḥ | 19 |

KAZ03.4.20 pratiṣedhe 'rdha.daṇḍāḥ | 20 |

KAZ03.4.21 pathi vyantare gūḍha.deśa.abhigamane maithuna.arthena śaṅkita.pratiṣiddhāyāṃ vā pathy.anusaraṇe saṅgrahaṇaṃ vidyāt | 21 |

KAZ03.4.22 tāla.avacara.cāraṇa.matsya.bandhaka.lubdhaka.go.pālaka.śauṇḍikānām anyeṣāṃ ca prasṛṣṭa.strīkāṇāṃ pathy.anusaraṇam adoṣaḥ | 22 |

KAZ03.4.23 pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyās ta eva-ardha.daṇḍāḥ | 23 | iti pathy.anusaraṇam |

103

KAZ03.4.24 hrasva.pravāsināṃ śūdra.vaiśya.kṣatriya.brāhmaṇānāṃ bhāryāḥ saṃvatsara.uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara.adhikaṃ prajātāḥ | 24 |

KAZ03.4.25 prativihitā dvi.guṇaṃ kālam | 25 |

KAZ03.4.26 aprativihitāḥ sukha.avasthā bibhṛyuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ | 26 |

KAZ03.4.27 tato yathā.dattam ādāya pramuñceyuḥ | 27 |

KAZ03.4.28 brāhmaṇam adhīyānaṃ daśa.varṣāṇy aprajātā, dvādaśa prajātā, rāja.puruṣam āyuḥ.kṣayād ākāṅkṣeta | 28 |

KAZ03.4.29 savarṇataś ca prajātā na-apavādaṃ labheta | 29 |

KAZ03.4.30 kuṭumba.ṛddhi.lope vā sukha.avasthair vimuktā yathā.iṣṭaṃ vindeta, jīvita.artham āpad.gatā vā | 30 |

KAZ03.4.31 dharma.vivāhāt kumārī parigrahītāram anākhyāya proṣitam aśrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam | 31 |

KAZ03.4.32 ākhyāya proṣitam aśrūyamāṇaṃ pañca tīrthāny ākāṅkṣeta, daśa śrūyamāṇam | 32 |

KAZ03.4.33 eka.deśa.datta.śulkaṃ trīṇi tīrthāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta | 33 |

KAZ03.4.34 datta.śulkaṃ pañca tīrthāny aśrūyamāṇam, daśa śrūyamāṇam | 34 |

KAZ03.4.35 tataḥ paraṃ dharmasthair visṛṣṭā yathā.iṣṭaṃ vindeta | 35 |

KAZ03.4.36 tīrtha.uparodho hi dharma.vadha iti kauṭilyaḥ | 36 | iti hrasva.pravāsaḥ |

KAZ03.4.37 dīrgha.pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ prajātā | 37 |

KAZ03.4.38 tataḥ pati.sodaryaṃ gacchet | 38 |

KAZ03.4.39 bahuṣu pratyāsannaṃ dhārmikaṃ bharma.samarthaṃ kaniṣṭham abhāryaṃ vā | 39 |

KAZ03.4.40 tad.abhāve 'py asodaryaṃ sapiṇḍaṃ kulyaṃ vā-āsannam | 40 |

KAZ03.4.41 eteṣām eṣa eva kramaḥ | 41 |

KAZ03.4.42ab etān utkramya dāyādān vedane jāra.karmaṇi |
KAZ03.4.42cd jāra.strī.dātṛ.vettāraḥ samprāptāḥ saṅgraha.atyayam || 42 ||