Chapter 5 (Section 60): Partition of Inheritance

K tr. 240, K2 tr. 208

KAZ03.5.01 anīśvarāḥ pitṛmantaḥ sthita.pitṛ.mātṛkāḥ putrāḥ | 1 |

KAZ03.5.02 teṣām ūrdhvaṃ pitṛto dāya.vibhāgaḥ pitṛ.dravyāṇām | 2 |

104

KAZ03.5.03 svayaṃ.ārjitam avibhājyam, anyatra pitṛ.dravyād utthitebhyaḥ | 3 |

KAZ03.5.04 pitṛ.dravyād avibhakta.upagatānāṃ putrāḥ pautrā vā ā.caturthād ity aṃśa.bhājaḥ | 4 |

KAZ03.5.05 tāvad avicchinnaḥ piṇḍo bhavati | 5 |

KAZ03.5.06 vicchinna.piṇḍāḥ sarve samaṃ vibhajeran | 6 |

KAZ03.5.07 apitṛ.dravyā vibhakta.pitṛ.dravyā vā saha jīvantaḥ punar vibhajeran | 7 |

KAZ03.5.08 yataś ca-uttiṣṭheta sa dvy.aṃśaṃ labheta | 8 |

KAZ03.5.09 dravyam aputrasya sodaryā bhrātaraḥ saha.jīvino vā hareyuḥ kanyāś ca | 9 |

KAZ03.5.10 rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ | 10 |

KAZ03.5.11 tad.abhāve pitā dharamāṇaḥ | 11 |

KAZ03.5.12 pitr.abhāve bhrātaro bhrātṛ.putrāś ca | 12 |

KAZ03.5.13 apitṛkā bahavo 'pi ca bhrātaro bhrātṛ.putrāś ca pitur ekam aṃśaṃ hareyuḥ | 13 |

KAZ03.5.14 sodaryāṇām aneka.pitṛkāṇāṃ pitṛto dāya.vibhāgaḥ | 14 |

KAZ03.5.15 pitṛ.bhrātṛ.putrāṇāṃ pūrve vidyamāne na-aparam avalambante, jyeṣṭhe ca kaniṣṭham artha.grāhiṇam | 15 |

KAZ03.5.16 jīvad.vibhāge pitā na-ekaṃ viśeṣayet | 16 |

KAZ03.5.17 na ca-ekam akāraṇān nirvibhajeta | 17 |

KAZ03.5.18 pitur asaty arthe jyeṣṭhāḥ kaniṣṭhān anugṛhṇīyuḥ, anyatra mithyā.vṛttebhyaḥ | 18 |

KAZ03.5.19 prāpta.vyavahārāṇāṃ vibhāgaḥ | 19 |

KAZ03.5.20 aprāpta.vyavahārāṇāṃ deya.viśuddhaṃ mātṛ.bandhuṣu grāma.vṛddheṣu vā sthāpayeyuḥ ā.vyavahāra.prāpaṇāt, proṣitasya vā | 20 |

KAZ03.5.21 samniviṣṭa.samam asamniviṣṭebhyo naiveśanikaṃ dadyuḥ, kanyābhyaś ca prādānikam | 21 |

KAZ03.5.22 ṛṇa.rikthayoḥ samo vibhāgaḥ | 22 |

KAZ03.5.23 "uda.pātrāṇy api niṣkiñcanā vibhajeran" ity ācāryāḥ | 23 |

KAZ03.5.24 chalam etad iti kauṭilyaḥ | 24 |

KAZ03.5.25 sato 'rthasya vibhāgo na-asataḥ | 25 |

KAZ03.5.26 etāvān arthaḥ sāmānyas tasya-etāvān praty.aṃśa ity anubhāṣya bruvan sākṣiṣu vibhāgaṃ kārayet | 26 |

KAZ03.5.27 durvibhaktam anyonya.apahṛtam antarhitam avijñāta.utpannaṃ vā punar vibhajeran | 27 |

KAZ03.5.28 adāyādakaṃ rājā haret strī.vṛtti.preta.kārya.varjam, anyatra śrotriya.dravyāt | 28 |

KAZ03.5.29 tat traivedyebhyaḥ prayacchet | 29 |

KAZ03.5.30 patitaḥ patitāj jātaḥ klībaś ca-anaṃśāḥ, jaḍa.unmatta.andha.kuṣṭhinaś ca | 30 |

KAZ03.5.31 sati bhārya.arthe teṣām apatyam atad.vidhaṃ bhāgaṃ haret | 31 |

KAZ03.5.32 grāsa.ācchādanam itare patita.varjāḥ | 32 |

105
KAZ03.5.33ab teṣāṃ ca kṛta.dārāṇāṃ lupte prajanane sati |
KAZ03.5.33cd sṛjeyur bāndhavāḥ putrāṃs teṣām aṃśān prakalpayet || 33 ||