Chapter 13 (Section 65): Law Concerning Slaves and Labourers

K tr. 271, K2 tr. 235

KAZ03.13.01 udara.dāsa.varjam ārya.prāṇam aprāpta.vyavahāraṃ śūdraṃ vikraya.ādhānaṃ nayataḥ sva.janasya dvādaśa.paṇo daṇḍaḥ, vaiśyaṃ dvi.guṇaḥ, kṣatriyaṃ tri.guṇaḥ, brāhmaṇaṃ catur.guṇaḥ | 1 |

KAZ03.13.02 para.janasya pūrva.madhyama.uttama.vadhā daṇḍāḥ, kretṛ.śrotṝṇāṃ ca | 2 |

KAZ03.13.03 mlecchānām adoṣaḥ prajāṃ vikretum ādhātuṃ vā | 3 |

KAZ03.13.04 na tv eva-āryasya dāsa.bhāvaḥ | 4 |

KAZ03.13.05 athavā-āryam ādhāya kula.bandhana āryāṇām āpadi, niṣkrayaṃ ca-adhigamya bālaṃ sāhāyya.dātāraṃ vā pūrvaṃ niṣkrīṇīran | 5 |

KAZ03.13.06 sakṛd.ātma.ādhātā niṣpatitaḥ sīdet, dvir anyena-āhitakaḥ, sakṛd ubhau para.viṣaya.abhimukhau | 6 |

KAZ03.13.07 vitta.apahāriṇo vā dāsasya-ārya.bhāvam apaharato 'rdha.daṇḍaḥ | 7 |

KAZ03.13.08 niṣpatita.preta.vyasaninām ādhātā mūlyaṃ bhajeta | 8 |

KAZ03.13.09 preta.viṇ.mūtra.ucchiṣṭa.grāhaṇam āhitasya nagna.snāpanaṃ daṇḍa.preṣaṇam atikramaṇaṃ ca strīṇāṃ mūlya.nāśa.karaṃ, dhātrī.paricārika.ardha.sītika.upacārikāṇāṃ ca mokṣa.karam | 9 |

KAZ03.13.10 siddham upacārakasya-abhiprajātasya-apakramaṇam | 10 |

KAZ03.13.11 dhātrīm āhitikāṃ vā-akāmāṃ sva.vaśāṃ gacchataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.vaśāṃ madhyamaḥ | 11 |

KAZ03.13.12 kanyām āhitikāṃ vā svayam anyena vā duṣayato mūlya.nāśaḥ śulkaṃ tad.dvu.guṇaś ca daṇḍaḥ | 12 |

KAZ03.13.13 ātma.vikrayiṇaḥ prajām āryāṃ vidyāt | 13 |

KAZ03.13.14 ātma.adhigataṃ svāmi.karma.aviruddhaṃ labheta, 118 pitryaṃ ca dāyam | 14 |

KAZ03.13.15 mūlyena ca-āryatvaṃ gacchet | 15 |

KAZ03.13.16 tena-udara.dāsa.āhitakau vyākhyātau | 16 |

KAZ03.13.17 prakṣepa.anurūpaś ca-asya niṣkrayaḥ | 17 |

KAZ03.13.18 daṇḍa.praṇītaḥ karmaṇā daṇḍam upanayet | 18 |

KAZ03.13.19 ārya.prāṇo dhvaja.āhṛtaḥ karma.kāla.anurūpeṇa mūlya.ardhena vā vimucyeta | 19 |

KAZ03.13.20 gṛhe.jāta.dāya.āgata.labdha.krītānām anyatamaṃ dāsam ūna.aṣṭa.varṣaṃ vibandhum akāmaṃ nīce karmaṇi videśe dāsīṃ vā sagarbhām aprativihita.garbha.bharmaṇyāṃ vikraya.ādhānaṃ nayataḥ pūrvaḥ sāhasa.daṇḍaḥ, kretṛ.śrotṝṇāṃ ca | 20 |

KAZ03.13.21 dāsam anurūpeṇa niṣkrayeṇa-āryam akurvato dvādaśa.paṇo daṇḍaḥ, saṃrodhaś ca-ā.karaṇāt | 21 |

KAZ03.13.22 dāsa.dravyasya jñātayo dāyādāḥ, teṣām abhāve svāmī | 22 |

KAZ03.13.23 svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātṛkam adāsaṃ vidyāt | 23 |

KAZ03.13.24 gṛhyā cet kuṭumba.artha.cintanī mātā bhrātā bhaginī ca-asyā adāsāḥ syuḥ | 24 |

KAZ03.13.25 dāsaṃ dāsīṃ vā niṣkrīya punar vikraya.ādhānaṃ nayato dvādaśa.paṇo daṇḍaḥ, anyatra svayaṃ.vādibhyaḥ | 25 | iti dāsa.kalpaḥ |

KAZ03.13.26 karma.karasya karma.sambandham āsannā vidyuḥ | 26 |

KAZ03.13.27 yathā.sambhāṣitaṃ vetanaṃ labheta, karma.kāla.anurūpam asambhāṣita.vetanaḥ | 27 |

KAZ03.13.28 karṣakaḥ sasyānāṃ go.pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānām ātmanā vyavahṛtānāṃ daśa.bhāgam asambhāṣita.vetano labheta | 28 |

KAZ03.13.29 sambhāṣita.vetanas tu yathā.sambhāṣitam | 29 |

KAZ03.13.30 kāru.śilpi.kuśīlava.cikitsaka.vāg.jīvana.paricāraka.ādir āśā.kārika.vargas tu yathā-anyas tad.vidhaḥ kuryād yathā vā kuśalāḥ kalpayeyus tathā vetanaṃ labheta | 30 |

KAZ03.13.31 sākṣi.pratyayam eva syāt | 31 |

KAZ03.13.32 sākṣiṇām abhāve yataḥ karma tato 'nuyuñjīta | 32 |

KAZ03.13.33 vetana.ādāne daśa.bandho daṇḍaḥ, ṣaṭ.paṇo vā | 33 |

KAZ03.13.34 apavyayamāne dvādaśa.paṇo daṇḍaḥ, pañca.bandho vā | 34 |

KAZ03.13.35 nadī.vega.jvālā.stena.vyāla.uparuddhaḥ sarva.sva.putra.dāra.ātma.dānena-ārtas trātāram āhūya niṣtīrṇaḥ kuśala.pradiṣṭaṃ vetanaṃ dadyāt | 35 |

KAZ03.13.36 tena sarvatra-ārta.dāna.anuśayā vyākhyātāḥ | 36 |

KAZ03.13.37ab labheta puṃścalī bhogaṃ saṅgamasya-upaliṅganāt |
KAZ03.13.37cd atiyācnā tu jīyeta daurmatya.avinayena vā || 37 ||