Chapter 16 (Section 68; 69; 70): Non-conveyance of Gifts; Sale without Ownership; The Relation of Ownership

K tr. 281, K2 tr. 243

KAZ03.16.01 dattasya-apradānam ṛṇa.ādānena vyākhyātam | 1 |

KAZ03.16.02 dattam avyavahāryam ekatra-anuśaye varteta | 2 |

KAZ03.16.03 sarva.svaṃ putra.dāram ātmānaṃ vā pradāya-anuśayinaḥ prayacchet | 3 |

KAZ03.16.04 dharma.dānam asādhuṣu karmasu ca-aupaghātikeṣu vā, artha.dānam anupakāriṣv apakāriṣu vā, kāma.dānam anarheṣu ca | 4 |

KAZ03.16.05 yathā ca dātā pratigrahītā ca na-upahatau syātāṃ tathā-anuśayaṃ kuśalāḥ kalpayeyuḥ | 5 |

122

KAZ03.16.06 daṇḍa.bhayād ākrośa.bhayād anartha.bhayād vā bhaya.dānaṃ pratigṛhṇataḥ steya.daṇḍaḥ, prayacchataś ca | 6 |

KAZ03.16.07 roṣa.dānaṃ para.hiṃsāyāṃ, rājñām upari darpa.dānaṃ ca | 7 |

KAZ03.16.08 tatra-uttamo daṇḍaḥ | 8 |

KAZ03.16.09 prātibhāvyaṃ daṇḍa.śulka.śeṣam ākṣikaṃ saurikaṃ ca na-akāmaḥ putro dāyādo vā riktha.haro dadyāt | 9 | iti dattasya-anapākarma |

KAZ03.16.10 asvāmi.vikrayas tu - naṣṭa.apahṛtam āsādya svāmī dharmasthena grāhayet | 10 |

KAZ03.16.11 deśa.kāla.atipattau vā svayaṃ gṛhītvā-upaharet | 11 |

KAZ03.16.12 dharmasthaś ca svāminam anuyuñjīta "kutas te labdham" iti | 12 |

KAZ03.16.13 sa ced ācāra.kramaṃ darśayeta, na vikretāraṃ, tasya dravyasya-atisargeṇa mucyeta | 13 |

KAZ03.16.14 vikretā ced dṛśyeta, mūlyaṃ steya.daṇḍaṃ ca dadyāt | 14 |

KAZ03.16.15 sa ced apasāram adhigacched apasared ā.apasāra.kṣayāt | 15 |

KAZ03.16.16 kṣaye mūlyaṃ steya.daṇḍaṃ ca dadyāt | 16 |

KAZ03.16.17 nāṣṭikaś ca sva.karaṇaṃ kṛtvā naṣṭa.pratyāhṛtaṃ labheta | 17 |

KAZ03.16.18 sva.karaṇa.abhāve pañca.bandho daṇḍaḥ | 18 |

KAZ03.16.19 tac ca dravyaṃ rāja.dharmyaṃ syāt | 19 |

KAZ03.16.20 naṣṭa.apahṛtam anivedya-utkarṣataḥ svāminaḥ pūrvaḥ sāhasa.daṇḍaḥ | 20 |

KAZ03.16.21 śulka.sthāne naṣṭa.apahṛta.utpannaṃ tiṣṭhet | 21 |

KAZ03.16.22 tri.pakṣād ūrdhvam anabhisāraṃ rājā haret, svāmī vā sva.karaṇena | 22 |

KAZ03.16.23 pañca.paṇikaṃ dvipada.rūpasya niṣkrayaṃ dadyāt, catuṣpaṇikam eka.khurasya, dvipaṇikaṃ gomahiṣasya, pādikaṃ kṣudra.paśūnām | 23 |

KAZ03.16.24 ratna.sāra.phalgu.kupyānāṃ pañcakaṃ śataṃ dadyāt | 24 |

KAZ03.16.25 para.cakra.aṭavī.hṛtaṃ tu pratyānīya rājā yathā.svaṃ prayacchet | 25 |

KAZ03.16.26 cora.hṛtam avidyamānaṃ sva.dravyebhyaḥ prayacchet, pratyānetum aśakto vā | 26 |

KAZ03.16.27 svayaṃ.grāheṇa-āhṛtaṃ pratyānīya tan.niṣkrayaṃ vā prayacchet | 27 |

KAZ03.16.28 para.viṣayād vā vikrameṇa-ānītaṃ yathā.pradiṣṭaṃ rājñā bhuñjīta, anyatra-ārya.prāṇebhyo deva.brāhmaṇa.tapasvi.dravyebhyaś ca | 28 | ity asvāmi.vikrayaḥ |

KAZ03.16.29 sva.svāmi.sambandhas tu - bhoga.anuvṛttir ucchinna.deśānāṃ yathā.svaṃ dravyāṇām | 29 |

KAZ03.16.30 yat svaṃ dravyam anyair bhujyamānaṃ daśa varṣāṇy upekṣeta, hīyeta-asya, anyatra bāla.vṛddha.vyādhita.vyasani.proṣita.deśa.tyāga.rājya.vibhramebhyaḥ | 30 |

123

KAZ03.16.31 viṃśati.varṣa.upekṣitam anavasitaṃ vāstu na-anuyuñjīta | 31 |

KAZ03.16.32 jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñām asannidhau para.vāstuṣu vivasanto na bhogena hareyuḥ, upanidhim ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja.śrotriya.dravyāṇi ca | 32 |

KAZ03.16.33 āśramiṇaḥ pāṣaṇḍā vā mahaty avakāśe parasparam abādhamānā vaseyuḥ | 33 |

KAZ03.16.34 alpāṃ bādhāṃ saheran | 34 |

KAZ03.16.35 pūrva.āgato vā vāsa.paryāyaṃ dadyāt | 35 |

KAZ03.16.36 apradātā nirasyeta | 36 |

KAZ03.16.37 vānaprastha.yati.brahma.cāriṇām ācārya.śiṣya.dharma.bhrātṛ.samāna.tīrthyā riktha.bhājaḥ krameṇa | 37 |

KAZ03.16.38 vivāda.padeṣu ca-eṣāṃ yāvantaḥ paṇā daṇḍās tāvatī rātrīḥ kṣapaṇa.abhiṣeka.agni.kārya.mahā.kaccha.vardhanāni rājñaś careyuḥ | 38 |

KAZ03.16.39 ahiraṇya.suvarṇāḥ pāṣaḍhāḥ sādhavaḥ | 39 |

KAZ03.16.40 te yathā.svam upavāsa.vratair ārādhayeyuḥ, anyatra pāruṣya.steya.sāhasa.saṅgrahaṇebhyaḥ | 40 |

KAZ03.16.41 teṣu yathā.uktā daṇḍāḥ kāryāḥ | 41 |

KAZ03.16.42ab pravrajyāsu vṛthā.ācārān rājā daṇḍena vārayet |
KAZ03.16.42cd dharmo hy adharma.upahataḥ śāstāraṃ hanty upekṣitaḥ || 42 ||