Chapter 3 (Section 78): Remedies during Calamities

K tr. 303, K2 tr. 262

KAZ04.3.01 daivāny aṣṭau mahā.bhayāni - agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsi-iti | 1 |

KAZ04.3.02 tebhyo jana.padaṃ rakṣet | 2 |

KAZ04.3.03 grīṣme bahir.adhiśrayaṇaṃ grāmāḥ kuryuḥ, daśa.mūlī.saṅgraheṇa-adhiṣṭhitā vā | 3 |

KAZ04.3.04 nāgarika.praṇidhāv agni.pratiṣedho vyākhyātaḥ, niśānta.praṇidhau rāja.parigrahe ca | 4 |

KAZ04.3.05 bali.homa.svasti.vācanaiḥ parvasu ca-agni.pūjāḥ kārayet | 5 |

KAZ04.3.06 varṣā.rātram ānūpa.grāmāḥ pūra.velām utsṛjya vaseyuḥ | 6 |

KAZ04.3.07 kāṣṭha.veṇu.nāvaś ca-upagṛhṇīyuḥ | 7 |

KAZ04.3.08 uhyamānam alābu.dṛti.plava.gaṇḍikā.veṇikābhis tārayeyuḥ | 8 |

KAZ04.3.09 anabhisaratāṃ dvādaśa.paṇo daṇḍaḥ, anyatra plava.hīnebhyaḥ | 9 |

KAZ04.3.10 parvasu ca nadī.pūjāḥ kārayet | 10 |

KAZ04.3.11 māyā.yogavido vedavido vā varṣam abhicareyuḥ | 11 |

KAZ04.3.12 varṣa.avagrahe śacī.nātha.gaṅgā.parvata.mahā.kaccha.pūjāḥ kārayet | 12 |

KAZ04.3.13 vyādhi.bhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ, auṣadhaiś cikitsakāḥ śānti.prāyaścittair vā siddha.tāpasāḥ | 13 |

KAZ04.3.14 tena marako vyākhyātaḥ | 14 |

KAZ04.3.15 tīrtha.abhiṣecanaṃ mahā.kaccha.vardhanaṃ gavāṃ śmaśāna.avadohanaṃ kabandha.dahanaṃ deva.rātriṃ ca kārayet | 15 |

KAZ04.3.16 paśu.vyādhi.marake sthāna.artha.nīrājanaṃ sva.daivata.pūjanaṃ ca kārayet | 16 |

KAZ04.3.17 durbhikṣe rājā bīja.bhakta.upagrahaṃ kṛtvā-anugrahaṃ kuryāt, durga.setu.karma vā bhakta.anugraheṇa, bhakta.saṃvibhāgaṃ vā, deśa.nikṣepaṃ vā | 17 |

KAZ04.3.18 mitrāṇi vā vyapāśrayeta, karśanaṃ vamanaṃ vā kuryāt | 18 |

KAZ04.3.19 niṣpanna.sasyam anya.viṣayaṃ vā sajana.pado yāyāt, samudra.saras.taṭākāni vā saṃśrayeta | 19 |

KAZ04.3.20 dhānya.śāka.mūla.phala.āvāpān vā setuṣu kurvīta, mṛga.paśu.pakṣi.vyāla.matsya.ārambhān vā | 20 |

134

KAZ04.3.21 mūṣika.bhaye mārjāra.nakula.utsargaḥ | 21 |

KAZ04.3.22 teṣāṃ grahaṇa.hiṃsāyāṃ dvādaśa.paṇo daṇḍaḥ, śunām anigrahe ca-anyatra-araṇya.carebhyaḥ | 22 |

KAZ04.3.23 snuhi.kṣīra.liptāni dhānyāni visṛjed, upaniṣad.yoga.yuktāni vā | 23 |

KAZ04.3.24 mūṣika.karaṃ vā prayuñjīta | 24 |

KAZ04.3.25 śāntiṃ vā siddha.tāpasāḥ kuryuḥ | 25 |

KAZ04.3.26 parvasu ca mūṣika.pūjāḥ kārayet | 26 |

KAZ04.3.27 tena śalabha.pakṣi.krimi.bhaya.pratīkārā vyākhyātāḥ | 27 |

KAZ04.3.28 vyāla.bhaye madana.rasa.yuktāni paśu.śavāni prasṛjet, madana.kodrava.pūrṇāny audaryāṇi vā | 28 |

KAZ04.3.29 lubdhakāḥ śva.gaṇino vā kūṭa.pañjara.avapātaiś careyuḥ | 29 |

KAZ04.3.30 āvaraṇinaḥ śastra.pāṇayo vyālān abhihanyuḥ | 30 |

KAZ04.3.31 anabhisartur dvādaśa.paṇo daṇḍaḥ | 31 |

KAZ04.3.32 sa eva lābho vyāla.ghātinaḥ | 32 |

KAZ04.3.33 parvasu ca parvata.pūjāḥ kārayet | 33 |

KAZ04.3.34 tena mṛga.paśu.pakṣi.saṅgha.grāha.pratīkārā vyākhyātāḥ | 34 |

KAZ04.3.35 sarpa.bhaye mantrair oṣadhibhiś ca jāṅgulīvidaś careyuḥ | 35 |

KAZ04.3.36 sambhūya vā-api sarpān hanyuḥ | 36 |

KAZ04.3.37 atharva.vedavido vā-abhicareyuḥ | 37 |

KAZ04.3.38 parvasu ca nāga.pūjāḥ kārayet | 38 |

KAZ04.3.39 tena-udaka.prāṇi.bhaya.pratīkārā vyākhyātāḥ | 39 |

KAZ04.3.40 rakṣo.bhaye rakṣo.ghnāny atharva.vedavido māyā.yogavido vā karmāṇi kuryuḥ | 40 |

KAZ04.3.41 parvasu ca vitardic.chatra.ullopikā.hasta.patākāc.chāga.upahāraiś caitya.pūjāḥ kārayet | 41 |

KAZ04.3.42 "caruṃ vaś carāmaḥ" ity evaṃ sarva.bhayeṣv aho.rātraṃ careyuḥ | 42 |

KAZ04.3.43 sarvatra ca-upahatān pitā-iva-anugṛhṇīyāt | 43 |

KAZ04.3.44ab māyā.yogavidas tasmād viṣaye siddha.tāpasāḥ |
KAZ04.3.44cd vaseyuḥ pūjitā rājñā daiva.āpat.pratikāriṇaḥ || 44 ||