136

Chapter 5 (Section 80): Detection of Criminals through Secret Agents

K tr. 309, K2 tr. 267

KAZ04.5.01 sattri.prayogād ūrdhvaṃ siddha.vyañjanā māṇavān māṇava.vidyābhiḥ pralobhayeyuḥ, prasvāpana.antar.dhāna.dvāra.apoha.mantreṇa pratirodhakān, saṃvadana.mantreṇa pāratalpikān | 1 |

KAZ04.5.02 teṣāṃ kṛta.utsāhānāṃ mahāntaṃ saṅgham ādāya rātrāv anyaṃ grāmam uddiśya-anyaṃ grāmaṃ kṛtaka.strī.puruṣaṃ gatvā brūyuḥ - "iha-eva vidyā.prabhāvo dṛśyatāṃ, kṛcchraḥ para.grāmo gantum" iti | 2 |

KAZ04.5.03 tato dvāra.apoha.mantreṇa dvārāṇy apohya "praviśyatām" iti brūyuḥ | 3 |

KAZ04.5.04 antar.dhāna.mantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ | 4 |

KAZ04.5.05 prasvāpana.mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ sañcārayeyuḥ | 5 |

KAZ04.5.06 saṃvadana.mantreṇa bhāryā.vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ | 6 |

KAZ04.5.07 upalabdha.vidyā.prabhāvāṇāṃ puraścaraṇā.ādy ādiśeyur abhijñāna.artham | 7 |

KAZ04.5.08 kṛta.lakṣaṇa.dravyeṣu vā veśmasu karma kārayeyuḥ | 8 |

KAZ04.5.09 anupraviṣṭā vā-ekatra grāhayeyuḥ | 9 |

KAZ04.5.10 kṛta.lakṣaṇa.dravya.kraya.vikraya.ādhāneṣu yoga.surā.mattān vā grāhayeyuḥ | 10 |

KAZ04.5.11 gṛhītān pūrva.apadāna.sahāyān anuyuñjīta | 11 |

KAZ04.5.12 purāṇa.cora.vyañjanā vā corān anupraviṣṭās tathā-eva karma kārayeyur grāhayeyuś ca | 12 |

KAZ04.5.13 gṛhītān samāhartā paura.jānapadānāṃ darśayet - "cora.grahaṇīṃ vidyām adhīte rājā, tasya-upadeśād ime corā gṛhītāḥ, bhūyaś ca grahīṣyāmi, vārayitavyo vaḥ sva.janaḥ pāpa.ācārah-" iti | 13 |

KAZ04.5.14 yaṃ ca-atra-apasarpa.upadeśena śamyā.pratoda.ādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśet "eṣa rājñaḥ prabhāvaḥ" iti | 14 |

KAZ04.5.15 purāṇa.cora.go.pālaka.vyādha.śva.gaṇinaś ca vana.cora.āṭavikān anupraviṣṭāḥ prabhūta.kūṭa.hiraṇya.kupya.bhāṇḍeṣu sārtha.vraja.grāmeṣv enān abhiyojayeyuḥ | 15 |

KAZ04.5.16 abhiyoge gūḍha.balair ghātayeyuḥ, madana.rasa.yuktena vā pathy.adanena | 16 |

KAZ04.5.17 gṛhīta.loptra.bhārān āyata.gata.pariśrāntān prasvapataḥ prahavaṇeṣu yoga.surā.mattān vā grāhayeyuḥ | 17 |

KAZ04.5.18ab pūrvavac ca gṛhītvā-enān samāhartā prarūpayet |
KAZ04.5.18cd sarvajña.khyāpanaṃ rājñaḥ kārayan rāṣṭra.vāsiṣu || 18 ||