Chapter 8 (Section 83): Investigation through Interrogation and through Torture

K tr. 317, K2 tr. 274

KAZ04.8.01 muṣita.sannidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśa.jāti.gotra.nāma.karma.sāra.sahāya.nivāsān anuyuñjīta | 1 |

KAZ04.8.02 tāṃś ca-apadeśaiḥ pratisamānayet | 2 |

KAZ04.8.03 tataḥ pūrvasya-ahnaḥ pracāraṃ rātrau nivāsaṃ cā grahaṇād ity anuyuñjīta | 3 |

KAZ04.8.04 tasya-apasāra.pratisandhāne śuddhaḥ syāt, anyathā karma.prāptaḥ | 4 |

KAZ04.8.05 tri.rātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchā.abhāvād anyatra-upakaraṇa.darśanāt | 5 |

KAZ04.8.06 acoraṃ cora ity abhivyāharataś cora.samo daṇḍaḥ, coraṃ pracchādayataś ca | 6 |

KAZ04.8.07 coreṇa-abhiśasto vaira.dveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt | 7 |

KAZ04.8.08 śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa.daṇḍaḥ | 8 |

KAZ04.8.09 śaṅkā.niṣpannam upakaraṇa.mantri.sahāya.rūpa.vaiyāvṛtya.karān niṣpādayet | 9 |

KAZ04.8.10 karmaṇaś ca pradeśa.dravya.ādāna.aṃśa.vibhāgaiḥ pratisamānayet | 10 |

KAZ04.8.11 eteṣāṃ kāraṇānām anabhisandhāne vipralapantam acoraṃ vidyāt | 11 |

KAZ04.8.12 dṛśyate hy acoro 'pi cora.mārge yadṛcchayā sannipāte cora.veṣa.śastra.bhāṇḍa.sāmānyena gṛhyamāṇaś cora.bhāṇḍasya-upavāsena vā, yathā-aṇi.māṇḍavyaḥ karma.kleśa.bhayād acoraḥ "coro 'smi" iti bruvāṇaḥ | 12 |

KAZ04.8.13 tasmāt samāpta.karaṇaṃ niyamayet | 13 |

141

KAZ04.8.14 manda.aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣut.pipāsā.adhva.klāntam atyāśitam āmaka.aśitaṃ durbalaṃ vā na karma kārayet | 14 |

KAZ04.8.15 tulya śīla.puṃścalī.prāpāvika.kathā.avakāśa.bhojana.dātṛbhir apasarpayet | 15 |

KAZ04.8.16 evam atisandadhyāt, yathā vā nikṣepa.apahāre vyākhyātam | 16 |

KAZ04.8.17 āpta.doṣaṃ karma kārayet, na tv eva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa.avara.prajātām | 17 |

KAZ04.8.18 striyās tv ardha.karma, vākya.anuyogo vā | 18 |

KAZ04.8.19 brāhmaṇasya sattri.parigrahaḥ śrutavatas tapasvinaś ca | 19 |

KAZ04.8.20 tasya-atikrama uttamo daṇḍaḥ kartuḥ kārayituś ca, karmaṇā vyāpādanena ca | 20 |

KAZ04.8.21 vyāvahārikaṃ karma.catuṣkaṃ - ṣaḍ daṇḍāḥ, sapta kaśāḥ, dvāv upari.nibandhau, udaka.nālikā ca | 21 |

KAZ04.8.22 paraṃ pāpa.karmaṇāṃ nava vetra.latāḥ, dvādaśa kaśāḥ, dvāv ūru.veṣṭau, viṃśatir nakta.māla.latāḥ, dvātriṃśat.talāḥ, dvau vṛścika.bandhau, ullambane ca dve, sūcī hastasya, yavāgū.pītasya eka.parva.dahanam aṅgulyāḥ, sneha.pītasya pratāpanam ekam ahaḥ, śiśira.rātrau balbaja.agra.śayyā ca | 22 |

KAZ04.8.23 ity aṣṭādaśakaṃ karma | 23 |

KAZ04.8.24 tasya.upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇam avadhāraṇaṃ ca khara.paṭṭād āgamayet | 24 |

KAZ04.8.25 divasa.antaram eka.ekaṃ ca karma kārayet | 25 |

KAZ04.8.26 pūrva.kṛta.apadānaṃ pratijñāya-apaharantam eka.deśa.dṛṣṭa.dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja.kośam avastṛṇantaṃ karma.vadhyaṃ vā rāja.vacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet | 26 |

KAZ04.8.27 sarva.aparādheṣv apīḍanīyo brāhmaṇaḥ | 27 |

KAZ04.8.28 tasya-abhiśasta.aṅko lalāṭe syād vyavahāra.patanāya, steyo śvā, manuṣya.vadhe kabandhaḥ, guru.talpe bhagam, surā.pāne madya.dhvajaḥ | 28 |

KAZ04.8.29ab brāhmaṇaṃ pāpa.karmāṇam udghuṣya-aṅka.kṛta.vraṇam |
KAZ04.8.29cd kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā || 29 ||