Chapter 12 (Section 87): Violation of Maidens

K tr. 330, K2 tr. 285

KAZ04.12.01 savarṇām aprāpta.phalāṃ prakurvato hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ | 1 |

KAZ04.12.02 mṛtāyāṃ vadhaḥ | 2 |

KAZ04.12.03 prāpta.phalāṃ prakurvato madhyamā.pradeśinī.vadho, dvi.śato vā daṇḍaḥ | 3 |

KAZ04.12.04 pituś ca-avahīnaṃ dadyāt | 4 |

KAZ04.12.05 na ca prākāmyam akāmāyāṃ labbheta | 5 |

KAZ04.12.06 sakāmāyāṃ catuṣ.pañcāśat.paṇo daṇḍaḥ, striyās tv ardha.daṇḍaḥ | 6 |

KAZ04.12.07 para.śulka.avaruddhāyāṃ hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ, śulka.dānaṃ ca | 7 |

147

KAZ04.12.08 sapta.ārtava.prajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syāt, na ca pitur avahīnaṃ dadyāt | 8 |

KAZ04.12.09 ṛtu.pratirodhibhiḥ svāmyād apakrāmati | 9 |

KAZ04.12.10 tri.varṣa.prajāta.ārtavāyās tulyo gantum adoṣaḥ, tataḥ param atulyo 'py analaṅkṛtāyāḥ | 10 |

KAZ04.12.11 pitṛ.dravya.ādāne steyaṃ bhajeta | 11 |

KAZ04.12.12 param uddiśya-anyasya vindato dvi.śato daṇḍaḥ | 12 |

KAZ04.12.13 na ca prākāṃyam akāmāyāṃ labheta | 13 |

KAZ04.12.14 kanyām anyāṃ darśayitvā-anyāṃ prayacchataḥ śatyo daṇḍas tulyāyām, hīnāyāṃ dvi.guṇaḥ | 14 |

KAZ04.12.15 prakarmaṇy akumāryāś catuṣ.pañcāśat.paṇo daṇḍaḥ, śulka.vyaya.karmaṇī ca pratidadyāt | 15 |

KAZ04.12.16 avasthāya taj.jātaṃ paścāt.kṛtā dvi.guṇaṃ dadyāt | 16 |

KAZ04.12.17 anya.śoṇita.upadhāne dviśato daṇḍaḥ, mithyā.abhiśaṃsinaś ca puṃsaḥ | 17 |

KAZ04.12.18 śulka.vyaya.karmaṇī ca jīyeta | 18 |

KAZ04.12.19 na ca prākāṃyam akāmāyāṃ labheta | 19 |

KAZ04.12.20 strī.prakṛtā sakāmā samānā dvādaśa.paṇaṃ daṇḍaṃ dadyāt, prakartrī dvi.guṇam | 20 |

KAZ04.12.21 akāmāyāḥ śatyo daṇḍa ātma.rāga.artham, śulka.dānaṃ ca | 21 |

KAZ04.12.22 svayaṃ prakṛtā rāja.dāsyaṃ gacchet | 22 |

KAZ04.12.23 bahir.grāmasya prakṛtāyāṃ mithyā.abhiśaṃsane ca dvi.guṇo daṇḍaḥ | 23 |

KAZ04.12.24 prasahya kanyām apaharato dvi.śataḥ, sa-suvarṇām uttamaḥ | 24 |

KAZ04.12.25 bahūnāṃ kanyā.apahāriṇāṃ pṛthag yathā.uktā daṇḍāḥ | 25 |

KAZ04.12.26 gaṇikā.duhitaraṃ prakurvataś catuṣ.pañcāśat.paṇo daṇḍaḥ, śulkaṃ mātur bhogaḥ ṣoḍaśa.guṇaḥ | 26 |

KAZ04.12.27 dāsasya dāsyā vā duhitaram adāsīṃ prakurvataś catur.viṃśati.paṇo daṇḍaḥ śulka.ābandhya.dānaṃ ca | 27 |

KAZ04.12.28 niṣkraya.anurūpāṃ dāsīṃ prakurvato dvādaśa.paṇo daṇḍo vastra.ābandhya.dānaṃ ca | 28 |

KAZ04.12.29 sācivya.avakāśa.dāne kartṛ.samo daṇḍaḥ | 29 |

KAZ04.12.30 proṣita.patikām apacarantīṃ pati.bandhus tat.puruṣo vā saṅgṛhṇīyāt | 30 |

KAZ04.12.31 saṅgṛhītā patim ākāṅkṣeta | 31 |

KAZ04.12.32 patiś cet kṣameta visṛjyeta-ubhayam | 32 |

KAZ04.12.33 akṣamāyāṃ striyāḥ karṇa.nāsa.ācchedanam, vadhaṃ jāraś ca prāpnuyāt | 33 |

KAZ04.12.34 jāraṃ cora ity abhiharataḥ pañca.śato daṇḍaḥ, hiraṇyena muñcatas tad.aṣṭa.guṇaḥ | 34 |

KAZ04.12.35 keśākeśikaṃ saṅgrahaṇam, upaliṅganād vā śarīra.upabhogānām, taj.jātebhyaḥ (taj.jñātebhyaḥ? cf. N12.60), strī.vacanād vā | 35 |

148

KAZ04.12.36 para.cakra.aṭavī.hṛtām ogha.pravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ preta.bhāva.utsṛṣṭāṃ vā para.striyaṃ nistārayitvā yathā.sambhāṣitaṃ samupabhuñjīta | 36 |

KAZ04.12.37 jāti.viśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt | 37 |

KAZ04.12.38ab cora.hastān nadī.vegād durbhikṣād deśa.vibhramāt |
KAZ04.12.38cd nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛtā-iti vā || 38 ||
KAZ04.12.39ab bhuñjīta striyam anyeṣāṃ yathā.sambhāṣitaṃ naraḥ |
KAZ04.12.39cd na tu rāja.pratāpena pramuktāṃ svajanena vā || 39 ||
KAZ04.12.40ab na ca-uttamāṃ na ca-akāmāṃ pūrva.apatyavatīṃ na ca |
KAZ04.12.40cd īdṛśīṃ tv anurūpeṇa niṣkrayeṇa-apavāhayet || 40 ||