Chapter 13 (Section 88): Punishment for Transgressions

K tr. 333, K2 tr. 288

KAZ04.13.01 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ, kṣatriyaṃ madhyamaḥ, vaiśyaṃ pūrvaḥ sāhasa.daṇḍaḥ, śūdraṃ catuṣ.pañcāśat.paṇo daṇḍaḥ | 1 |

KAZ04.13.02 svayaṃ grasitāro nirviṣayāḥ kāryāḥ | 2 |

KAZ04.13.03 para.gṛha.abhigamane divā pūrvaḥ sāhasa.daṇḍaḥ, rātrau madhyamaḥ | 3 |

KAZ04.13.04 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ | 4 |

KAZ04.13.05 bhikṣuka.vaidehakau matta.unmattau balād āpadi ca-atisannikṛṣṭāḥ pravṛtta.praveśāś ca-adaṇḍyāḥ, anyatra pratiṣedhāt | 5 |

KAZ04.13.06 sva.veśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.veśmano madhyamaḥ, grāma.ārāma.vāṭa.bhedinaś ca | 6 |

KAZ04.13.07 grāmeṣv antaḥ sārthikā jñāta.sārā vaseyuḥ | 7 |

KAZ04.13.08 muṣitaṃ pravāsitaṃ ca-eṣām anirgataṃ rātrau grāma.svāmī dadyāt | 8 |

KAZ04.13.09 grāma.antareṣu vā muṣitaṃ pravāsitaṃ vivīta.adhyakṣo dadyāt | 9 |

KAZ04.13.10 avivītānāṃ cora.rajjukaḥ | 10 |

KAZ04.13.11 tathā-apy aguptānāṃ sīma.avarodhena vicayaṃ dadyuḥ | 11 |

KAZ04.13.12 asīma.avarodhe pañca.grāmī daśa.grāmī vā | 12 |

KAZ04.13.13 durbalaṃ veśma śakaṭam anuttabdham ūrdha.stambhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭa.avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa.pāruṣyaṃ vidyāt | 13 |

149

KAZ04.13.14 vṛkṣac.chedane daṃya.raśmi.haraṇe catuṣpadānām adānta.sevane vāhane vā kāṣṭha.loṣṭa.pāṣāṇa.daṇḍa.bāṇa.bāhu.vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośann adaṇḍyaḥ | 14 |

KAZ04.13.15 hastinā roṣitena hato droṇa.annaṃ madya.kumbhaṃ mālya.anulepanaṃ danta.pramārjanaṃ ca paṭaṃ dadyāt | 15 |

KAZ04.13.16 aśva.medha.avabhṛtha.snānena tulyo hastinā vadha iti pāda.prakṣālanam | 16 |

KAZ04.13.17 udāsīna.vadhe yātur uttamo daṇḍaḥ | 17 |

KAZ04.13.18 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasa.daṇḍaḥ, pratikruṣṭasya dvi.guṇaḥ | 18 |

KAZ04.13.19 śṛṅgi.daṃṣṭribhyām anyonyaṃ ghātayatas tac ca tāvac ca daṇḍaḥ | 19 |

KAZ04.13.20 deva.paśum ṛṣabham ukṣāṇaṃ go.kumārīṃ vā vāhayataḥ pañca.śato daṇḍaḥ, pravāsayata uttamaḥ | 20 |

KAZ04.13.21 loma.doha.vāhana.prajanana.upakāriṇāṃ kṣudra.paśūnām adāne tac ca tāvac ca daṇḍaḥ, pravāsane ca, anyatra deva.pitṛ.kāryebhyaḥ | 21 |

KAZ04.13.22 chinna.nasyaṃ bhagna.yugaṃ tiryak.pratimukha.āgataṃ pratyāsarad vā cakra.yuktaṃ yātā paśu.manuṣya.sambādhe vā hiṃsāyām adaṇḍyaḥ | 22 |

KAZ04.13.23 anyathā yathā.uktaṃ mānuṣa.prāṇi.hiṃsāyāṃ daṇḍam abhyāvahet | 23 |

KAZ04.13.24 amānuṣa.prāṇi.vadhe prāṇi.dānaṃ ca | 24 |

KAZ04.13.25 bāle yātari yānasthaḥ svāmī daṇḍyaḥ, asvāmini yānasthaḥ, prāpta.vyavahāro vā yātā | 25 |

KAZ04.13.26 bāla.adhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret | 26 |

KAZ04.13.27 kṛtya.abhicārābhyāṃ yat.param āpādayet tad.āpādayitavyaḥ | 27 |

KAZ04.13.28 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dāra.arthino bhartari bhāryāyā vā saṃvadana.karaṇam | 28 |

KAZ04.13.29 anyathā.hiṃsāyāṃ madhyamaḥ sāhasa.daṇḍaḥ | 29 |

KAZ04.13.30 mātā.pitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vā-adhicaratas tri.liṅgac.chedanaṃ vadhaś ca | 30 |

KAZ04.13.31 sakāmā tad eva labheta, dāsa.paricāraka.āhitaka.bhuktā ca | 31 |

KAZ04.13.32 brāhmaṇyām aguptāyāṃ kṣatriyasya-uttamaḥ, sarva.svaṃ vaiśyasya, śūdraḥ kaṭa.agninā dahyeta | 32 |

KAZ04.13.33 sarvatra rāja.bhāryā.gamane kumbhī.pākaḥ | 33 |

KAZ04.13.34 śva.pākī.gamane kṛta.kabandha.aṅkaḥ para.viṣayaṃ gacchet, śva.pākatvaṃ vā śūdraḥ | 34 |

KAZ04.13.35 śva.pākasya-āryā.gamane vadhaḥ, striyāḥ karṇa.nāsa.ācchedanam | 35 |

KAZ04.13.36 pravrajitā.gamane catur.viṃśati.paṇo daṇḍaḥ | 36 |

KAZ04.13.37 sakāmā tad eva labheta | 37 |

KAZ04.13.38 rūpa.ājīvāyāḥ prasahya.upabhoge dvādaśa.paṇo daṇḍaḥ | 38 |

KAZ04.13.39 bahūnām ekām adhicaratāṃ pṛthak catur.viṃśati.paṇo daṇḍaḥ | 39 |

150

KAZ04.13.40 striyam ayonau gacchataḥ pūrvaḥ sāhasa.daṇḍaḥ, puruṣam adhimehataś ca | 40 |

KAZ04.13.41ab maithune dvādaśa.paṇas tiryag.yoniṣv anātmanaḥ |
KAZ04.13.41cd daivata.pratimānāṃ ca gamane dvi.guṇaḥ smṛtaḥ || 41 ||
KAZ04.13.42ab adaṇḍya.daṇḍane rājño daṇḍas triṃśad.guṇo 'mbhasi |
KAZ04.13.42cd varuṇāya pradātavyo brāhmaṇebhyas tataḥ param || 42 ||
KAZ04.13.43ab tena tat pūyate pāpaṃ rājño daṇḍa.apacārajam |
KAZ04.13.43cd śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu || 43 ||