5.5. Purification of Articles

O edn 579-584, O tr. 144-145
5.111a[110Ma] taijasānāṃ maṇīnāṃ ca sarvasya-aśmamayasya ca |
5.111c[110Mc] bhasmanā-adbhir mṛdā ca-eva śuddhir uktā manīṣibhiḥ || 111 ||
5.112a[111Ma] nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati | 171
5.112c[111Mc] ap.jam aśmamayaṃ ca-eva rājataṃ ca-an.upaskṛtam || 112 ||
5.113a[112Ma] apām agneś ca saṃyogādd haimaṃ raupyaṃ ca nirbabhau |
5.113c[112Mc] tasmāt tayoḥ svayonyā-eva nirṇeko guṇavattaraḥ || 113 ||
5.114a[113Ma] tāmra.ayas.kāṃsya.raityānāṃ trapuṇaḥ sīsakasya ca |
5.114c[113Mc] śaucaṃ yathārhaṃ kartavyaṃ kṣāra.amlodaka.vāribhiḥ || 114 ||
5.115a[114Ma] dravāṇāṃ ca-eva sarveṣāṃ śuddhir utpavanaṃ smṛtam |
5.115c[114Mc] prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam || 115 ||
5.116a[115Ma] mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi |
5.116c[115Mc] camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu || 116 ||
5.117a[116Ma] carūṇāṃ sruk.sruvāṇāṃ ca śuddhir uṣṇena vāriṇā |
5.117c[116Mc] sphya.śūrpa.śakaṭānāṃ ca musala.ulūkhalasya ca || 117 ||
J 109
5.118a[117Ma] adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānya.vāsasām |
5.118c[117Mc] prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate || 118 ||
5.119a[118Ma] cailavat-carmaṇāṃ śuddhir vaidalānāṃ tathā-eva ca |
5.119c[118Mc] śāka.mūla.phalānāṃ ca dhānyavat-śuddhir iṣyate || 119 || 172
5.120a[119Ma] kauśeya.āvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ |
5.120c[119Mc] śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ || 120 ||
5.121a[120Ma] kṣaumavat-śaṅkha.śṛṅgāṇām asthi.dantamayasya ca |
5.121c[120Mc] śuddhir vijānatā kāryā go.mūtreṇa-udakena vā || 121 ||
5.122a[121Ma] prokṣaṇāt tṛṇa.kāṣṭhaṃ ca palālaṃ ca-eva śudhyati |
5.122c[121Mc] mārjana.upāñjanair veśma punaḥpākena mṛt.mayam || 122 ||
5.123a madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ | 173
5.123c saṃspṛṣṭaṃ na-eva śuddhyeta punaḥpākena mṛt.mayam || 123 || 174
5.124a[122Ma] sammārjana.upāñjanena sekena-ullekhanena ca |
5.124c[122Mc] gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ || 124 || 175
5.125a[123Ma] pakṣi.jagdhaṃ gavā ghrātam avadhūtam avakṣutam |
5.125c[123Mc] dūṣitaṃ keśa.kīṭaiś ca mṛt.prakṣepeṇa śudhyati || 125 ||
5.126a[124Ma] yāvat-na-apaity a.medhyāktād gandho lepaś ca tat.kṛtaḥ |
5.126c[124Mc] tāvan mṛd.vāri ca-ādeyaṃ sarvāsu dravyaśuddhiṣu || 126 ||
5.127a[125Ma] trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan |
5.127c[125Mc] a.dṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate || 127 ||
  1. 5.112a[111Ma]v/ M:
    viśuddhyati
  2. 5.119c[118Mc]v/ M:
    tu
  3. 5.123av/ not in M
  4. 5.123cv/ not in M
  5. 5.124c[122Mc]v/ M:
    śuddhyati