8.1.2. Grounds for Litigation

O edn 659-660, O tr. 167
8.04a teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ |
8.04c sambhūya ca samutthānaṃ dattasya-anapakarma ca || 4 ||
8.05a vetanasya-eva cādānaṃ saṃvidaś ca vyatikramaḥ |
8.05c kraya.vikrayānuśayo vivādaḥ svāmi.pālayoḥ || 5 ||
8.06a sīmāvivādadharmaś ca pāruṣye daṇḍavācike |
8.06c steyaṃ ca sāhasaṃ ca-eva strīsaṅgrahaṇam eva ca || 6 ||
8.07a strī.pundharmo vibhāgaś ca dyūtam āhvaya eva ca |
8.07c padāny aṣṭādaśa-etāni vyavahārasthitāv iha || 7 ||
J 151
8.08a eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām |
8.08c dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam || 8 ||