तामुदाहरन्नाह—

यमः कुबेरो वरुणः सहस्राक्षो भवानपि ।
बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ ३२९ ॥

182 यमो दक्षिणस्या दिशः पतिः । कुवेर उतरस्याः । [वरुणः पश्चिमायाः] सहस्राक्षः शक्रः प्राच्याः । भवानपि त्वं च । एते[भ्योऽन्ये] नास्या विषयः । इत्यनन्यविषयां लोकपाल इत्येवंरूपां श्रुतिं शब्दं बिभ्रति वहन्ति, सर्वैस्तैर्लोकरक्षणात् । अत्र लोकपालत्वेन विवक्षितेन गुणेन उत्कृष्टैर्यमादिभिः समीकृत्य राज्ञः कस्यचित् कीर्तनस्मृत्यर्थमिति योजनीयम् ॥