यानमानयमाराविकशोनानजनासना ।
यामुदारशताधीनामायामायमनादि सा ॥ ७६ ॥

मानमवलेपं यातीति मानयः दृष्टः त्रैलोक्यं विजग्राह । मानयश्चासौ मारश्चेति मानयमारः । तमवितुं रक्षितुं साधनभावेन तत्सामर्थ्यानुग्रहात्, शीलं यस्या इति मानयमारावी । स चासौ कशा प्रतोदश्चेति मानयमाराविकशा या काचिद् भवेत् तस्या ऊना हीना असमाना या न भवति किं तु समानैव तद्वत् कामसाधनत्वात् । यदाह— आनेत्यादि । अन.........सत्यानाः कर्तर्यत् समर्था इन्द्रियजयादियोगात् । जनाः, तेषामसनं क्षेपोऽतितरां यत्रेति अनाजनासना । मुनीनामपि रागजननी अत एवोदाराणां महतां शते बहुत्वोपलक्षणम् । अधीना यस्मात् सेवनात् यामायाम जितवानस्मि । सा अनादि नदिता भणिता । नान्या । किम् ? आयम् आगमनम् । आगच्छति, आहुतेति यावत् । कश्चिदितिवृत्तमात्मनः कञ्चित् कथयति । आनुलोम्येन तावदयं श्लोकः ॥