प्रातिलोम्येनायमेवावर्तते—

सा दिनामयमायामा नाधीता शरदामुया ।
नासनाजनना शोकविरामाय न मानया ॥ ७७ ॥

सा काचिदभिमता स्त्री दिनमेवामयो विकारोऽत्यन्तरुक्षत्वात् दिनामयम् अधीता अधीगता प्राप्ता न न भवति किं तु अधीतैवात्यन्तसौकुमार्यात् । अत एवायः आगतः अनुभाव्यः आमः पीडा ययेति आयामा । केन ? अमुया प्रत्यक्षवर्तिन्या शरदा अतिदीप्रदिवाकरया हेतुना, अत एव च न जननमजननम् । आसनस्यावस्थानस्याजननमकरणं यया इति आसनाजनना सुखासिकामलभमाना शोकस्य त्वद्विरहसम्भवस्य विरामाय विनोदाय शोकाभिभवार्थं मानमहङ्कारं शोकमभिभवामि इत्येवं रूपं यातीति मानया भवति । त्वद्वियोगसम्भवं शोकमभिभवितुं न शक्नोति इत्यर्थः । श्लोकप्रतिलोमयमकम् ॥