सा नामान्तरितामिश्रवञ्चितारूपयोगिनी ।
एवमेवेतरासामप्युन्नेयः संकरक्रमः ॥ १२४ ॥

सेयं प्रक्रान्ता प्रहेलिका तल्लक्षणयोगान्नामान्तरितया मिश्रेण संसृष्टेन वञ्चिताया रूपेण योगः सम्बन्धोऽस्यास्तीति नामान्तरितामिश्रवञ्चितारूपयोगिनी । मातृकेत्यस्मिन्नाम्नि सहयेत्यादिनानेकार्थकल्पनादमातृकाशब्देनाजननी, मूढेनानधीतसिद्धमातृकाप्रतीतिविप्रलम्भात्, अक्षरज्ञशब्देन च वर्णज्ञप्रसिद्धेन वेदवेदिन्यविनश्वरज्ञेवानिश्चयवञ्चनात् ।

संकरशेषमतिदिशन् प्रस्तावमिमं निगमयति— एवमेव यथोक्तसंकरानुसारेण इतरासामपि 112b नामान्तरितावञ्चिताव्यतिरिक्तानां च । न केवलमनयोः ।251 संकरस्य संसर्गस्य क्रमः प्रकार उन्नेयोऽभ्यूह्यः । स चैव मुन्नीयताम्—

सुराप्रयोगेप्रसृता विप्राः शूद्रान्नभोजिनः ।
आम्नायाध्ययनं त्यक्त्वायुध्यन्तः पाप[माश्रिताः] ॥

समागता [व्युत्क्रान्तयोः] संकरः ।

विशालेऽत्र गिरौ दृष्टो गिरिर्न सक्तनिर्झरः ।
यश्चार्क[पिशितासा]ख्यो दोलायेत प्रतिक्षणम् ॥

समानरूपासमानशब्दयोरयं संकरः ।

लक्ष्मीधरपतेः कान्तं गता गङ्गाधराङ्गना ।
चन्द्रा[धारे] परीतापः कुतोयं मे तवोदये ॥

पारिहारिकीप्रकल्पितयोः संकरः ।