11a नादिति ।

ननु सामान्यवचनमेतत् । न त्वयं विशेषो दृश्यते दुःखरूपं स्वचरितं वाच्यं न गुणरूपमिति । अर्थादेतदुक्तं तेन । यत्पश्चात् वक्ष्यति—स्वगुणाविष्कृतिं कुर्यादभिजातः25 इति । अन्यथा पूर्वापरविरोधस्तत्र स्यात् ॥

किं तर्हि न युक्तमिति स्वमतमाह—

अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदकारणम् ॥ २५ ॥

किं त्विदमत्र ब्रूमः । यः परेण नियमः कृतः आख्यायिका नायकेनैव वाच्येति, स नास्ति । यतस्तत्राख्यायिकायामपि न केवलं कथायाम्, अनियमः नायकेनैव वाच्येत्यस्य नियमस्याभावो दृष्टः उपलब्धः कृतः । अन्यैरुदीरणात् नायकादन्यैरपि तदनुचरादिभिराख्यायिकाया उदीरणात् वचनात् । हर्षचरितादिकायामाख्यायिकायामन्यैरपि नायकचरितकथनदर्शनादिति मन्यते । सर्वथा कविरिह वक्ता, तन्मुखेन नायको वा, स्वातन्त्र्यमत्र कवेः । ननु भामहेन कथायाः परोदीरणमिष्टं, यदाह—अन्यैः स्वचरितं तस्य नायकेन तु नोदितम् ।26 इति । तत्र किमुच्यते कथा नायकेनेतरेण वा वाच्येति । अनुक्तोपालम्भोऽयम् । एतदेव सिद्धं कथायामप्यनियमदर्शनात् उक्तेन न्यायेनोभयथाप्यदोषात् । भवतु वायं नियमः आख्यायिका नायकेनोच्यते कथा त्वन्येनेति । तथापि नैतावता आख्यायिकाकथयोर्भिन्नजातीयत्वमिति परमतमभ्युपगम्यापि तयोरभेदमन्यतः कथयन्नाह—अन्यो वक्तेत्यादि । कथायामन्यो वक्ता, आख्यायिकायां स्वयमिति कीदृक् किं नामेदं तयोर्भेदस्य वि

  1. काव्यालङ्कारे १.२९
  2. काव्यालङ्कारे १.२९