तदाविष्करोति—

असावनुक्रोशाक्षेपः सानुकोशमिवोत्पले ।
व्यावृत्य कर्म तद्योग्यं शोच्यावस्थोपवर्णनात् ॥ १५६ ॥

असौ तादृशः अनुक्रोशाक्षेपो ज्ञेयः । कुतः ? उत्पले उत्पलविषये सानुक्रोशमिव सकरुणमिव । उत्पलेऽचेतने साक्षादनुक्रोशाभावादिव [शब्द] प्रयोगः । व्यावर्तनक्रियाविशेषणं चैतत् । यदाह—तस्योत्पलस्य योग्यमुचिंतं कर्म घ्राणादि व्यावृत्य निराकृत्य नाघ्रातमित्यादिना शोच्यायाः क्रियापदस्यावस्थाया विशीर्णत्वादेरुपदर्शनादिति ॥79

  1. अत्र अमृतात्मनीत्यादि २. १५९-६० श्लोकद्वयमिति केचित् ॥