किमयं शरदम्भोदः किं वा हंसकदम्बकम् ।
रुतं नू पुरसंवादि श्रूयते तन्न तोयदः ॥ १६१ ॥

अयं दृश्यमानः किं शरदि शरदो वा अम्मोदः, किं वा आहोस्वित् हंसानां कदम्बकं वृन्दमिदम् ? भवतु, विदितम् । नूपुरनिनादसदृशमनुरुतं श्रूयते यतः, तत् तस्मात् नायं तोयदः किं तु हंसकदम्बकमेवेति ॥