चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति ।
कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ १६३ ॥

चित्रमद्भतमेतत् । आक्रान्तममिभूतं विश्वं जगद्येन स तथाभूतोऽपि तव विक्रमः शौर्यं न तृप्यति नाभिलाषपर्यन्तमधिगच्छति । अथवा किं चित्रम् ? उदीर्णस्याधिमात्रस्य हविर्भुजोऽग्नेः कदा तृप्तिर्दृश्यते ? न कदाचित् । तथा विक्रमस्तव जगदाक्रम्यापि न तृप्यतीति योज्यम् ।